Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga

Sutta 31

Anupubba-Nirodha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[409]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||

Bhikkhavo ti.|| ||

Bhadanteti te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[2][pts][than][olds] "Nava ime bhikkhave anupubba-nirodhā.|| ||

Katame nava?|| ||

3. Paṭhamaṁ jhānaṁ samāpannassa,||
kāma-saññā niruddhā hoti.|| ||

Dutiyaṁ jhānaṁ samāpannassa,||
vitakka-vicārā niruddhā honti.|| ||

Tatiyaṁ jhānaṁ samāpannassa,||
pīti niruddhā hoti.|| ||

Catutthaṁ jhānaṁ samāpannassa,||
assāsa-passāsā niruddhā honti.|| ||

Ākāsanañ-c'āyatanaṁ samāpannassa,||
rūpa-saññā niruddhā hoti.|| ||

Viññāṇañ-c'āyatanaṁ samāpānnassa,||
Ākāsanañ-c'āyatana saññā niruddhā hoti.|| ||

Ākiñcaññ'āyatanaṁ samāpannassa,||
Viññāṇañ-c'āyatanasaññā niruddhā hoti.|| ||

N'eva-saññā-nā-saññ'āyatanaṁ samāpannassa,||
Ākiñ caññ'āyatanasaññā niruddhā hoti.|| ||

Saññā-vedayitaṁ nirodhaṁ samāpannassa,||
saññā ca vedanā ca niruddhā honti.[1]|| ||

Ime kho bhikkhave nava anupubba-nirodhā" ti.|| ||

Sattāvāsavaggo tatiyo|| ||

 


[ed1] Note: this must be incorrect. It should read:
Saññā-vedayitaṁ nirodhaṁ samāpannassa,||
N'eva-saññā-nā-saññ'āyatanaṁ niruddhā honti.

 


Contact:
E-mail
Copyright Statement