Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga
Sutta 35
Gāvī-Upamā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||
"Seyyathā pi, bhikkhave,||
gāvī pabbateyyā bālā avyatta akhett-a-ññū akusalā visame pabbate carituṁ.|| ||
Tassā evam assa:|| ||
'Yan nūn-ā-haṁ agata-pubbañ c'eva disaṁ gaccheyyaṁ,||
akhāditapubbāni ca tiṇāni khādeyyaṁ,||
apītapubbāni ca pānīyāni piveyyan' ti?|| ||
Sā purimaṁ pādaṁ na suppati-ṭ-ṭhitaṁ patiṭṭhāpetvā pacchimaṁ pādaṁ uddhareyya,||
sā na c'eva agata-pubbaṁ disaṁ gaccheyya,||
na ca akhāditapubbāni tiṇāni khādeyya,||
na ca apitapubbāni pānīyāni piveyya;||
yasmiṁ c'assā pade ṭhitāya evam assa:|| ||
'Yan nūn-ā-haṁ agata-pubbañ c'eva disaṁ gaccheyyaṁ,||
akhāditapubbāni ca tiṇāni khādeyyaṁ,||
apītapubbāni ce pānīyāni piveyyan' ti,
tañ ca padesaṁ na sotthinā paccāgaccheyya.|| ||
Taṁ kissa hetu?|| ||
Tathā hi sā bhikkhave,||
gāvī pabbateyyā bālā avyattā akhett-a-ññū akusalā visame pabbate carituṁ.|| ||
Evam eva kho bhikkhave idh'ekacco bhikkhu||
bālo avyatto akhett-a-ññū akusalo vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ jhānaṁ upasampajja viharituṁ.|| ||
So taṁ nimittaṁ na āsevati,||
na bhāveti,||
na bahulī-karoti,||
na svādhiṭṭhitaṁ adhiṭṭhāti.|| ||
Tassa evaṁ hoti:|| ||
'Yan nūn-ā-haṁ vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja vihareyyan' ti.|| ||
So na sakkoti vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ [419] upasampajja viharatuṁ.|| ||
Tassa evaṁ hoti:|| ||
'Yan nun-ā-haṁ vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja vihareyyan' ti.|| ||
So na Sakkoti vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharituṁ.|| ||
Ayaṁ vuccati bhikkhave,||
bhikkhu ubhato bhaṭṭho ubhato parihīno||
seyyathā pi sā gāvī pabbateyyā bālā avyattā akhett-a-ññū akusalā visame pabbate carituṁ.|| ||
2. Seyyathā pi, bhikkhave, gāvī pabbateyyā paṇḍitā vyattā khettaññū kusalā visame pabbate carituṁ.|| ||
Tassā evam assa:|| ||
'Yan nūn-ā-haṁ agata-pubbañ c'eva disaṁ gaccheyyaṁ,||
akhāditapubbāni ca tiṇāni khādeyyaṁ,||
apitapubbāni ca pānīyāni piveyyan' ti?|| ||
Sā purimaṁ pādaṁ suppati-ṭ-ṭhitaṁ patiṭṭhāpetvā pacchimaṁ pādaṁ uddhareyya,||
sā agata-pubbañ c'eva disaṁ gaccheyya,||
akhāditapubbāni ca tiṇāni khādeyya,||
apitapubbāni ca pānīyāni piveyya||
yasmiṁ c'assā pade ṭhitāya evam assa:|| ||
'Yan nūn-ā-haṁ agata-pubbañ c'eva disaṁ gaccheyyaṁ,||
akhāditapubbāni ca tiṇāni khādeyyaṁ,||
apitapubbāni ca pānīyāni piveyyan' ti.|| ||
Tañ ca padesaṁ sotthinā paccāgaccheyya.|| ||
Taṁ kissa hetu?|| ||
Tathā hi sā bhikkhave gāvī pabbateyyā panḍitā vyattā khettaññu kusalā visame pabbate carituṁ.|| ||
Evam eva kho bhikkhave idh'ekacco bhikkhu paṇḍito vyatto khettaññu kusalo vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharituṁ.|| ||
So taṁ nimittaṁ āsevati bhāveti bahulī-karoti svādhiṭṭhitaṁ adhiṭṭhāti.|| ||
Tassa evaṁ hoti:|| ||
'Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja vihareyyan' ti.|| ||
So dutiyaṁ jhānaṁ anabhihiṁsamāno||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
So taṁ nimittaṁ āsevati bhāveti bahulī-karoti svādiṭṭhitaṁ adhiṭṭhāti.|| ||
Tassa evaṁ hoti:|| ||
'Yan nūnāham pītiyā ca virāgā [420] upekkhako ca viharati,||
sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti,||
yantaṁ ariyā āvikkhanti:||
'Upekkhako satimā sukha-vihārī'||
ti taṁ tatiyaṁ-jhānaṁ upasampajja vihareyyan' ti;|| ||
So tatiyaṁm jhānam anabhihiṁsamāno||
pītiyā ca virāgā upekkhako ca viharati,||
sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti,||
yantaṁ ariyā āvikkhanti:||
'Upekkhako satimā sukha-vihārī'||
ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
So taṁ nimittaṁ āsevati bhāveti bahulī-karoti svādiṭṭhitaṁ adhiṭṭhāti.|| ||
Tassa evaṁ hoti:|| ||
'Yan nūnāham sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkha-m-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja vihareyyan' ti;|| ||
So catutthaṁ-jhānaṁ anabhihiṁsamāno||
sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkha-m-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja upasampajja viharati.|| ||
So taṁ nimittaṁ āsevati bhāveti bahulī-karoti svādiṭṭhitaṁ adhiṭṭhāti.|| ||
Tassa evaṁ hoti:|| ||
'Yan nūnāham sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amana-sikārā 'anatto ākāso' ti Ākāsanañ-c'āyatanaṁ upasampajja vihareyyan' ti;|| ||
So Ākāsanañ-c'āyatanaṁ anabhihiṁsamāno||
sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amana-sikārā 'anatto ākāso' ti Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
So taṁ nimittaṁ āsevati bhāveti bahulī-karoti svādiṭṭhitaṁ adhiṭṭhāti.|| ||
Tassa evaṁ hoti:|| ||
'Yan nūnāham sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma 'Anantaṁ viññāṇan' ti Viññāṇañ-c'āyatanaṁ upasampajja vihareyyan' ti;|| ||
So Viññāṇañ-c'āyatanaṁ anabhihiṁsamāno||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma 'Anantaṁ viññāṇan' ti Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
So taṁ nimittaṁ āsevati bhāveti bahulī-karoti svādiṭṭhitaṁ adhiṭṭhāti.|| ||
Tassa evaṁ hoti:|| ||
'Yan nūnāham sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma 'n'atthi kiñci' ti Ākiñcaññ'āyatanaṁ upasampajja vihareyyan' ti;|| ||
So Ākiñcaññ'āyatanaṁ anabhihiṁsamāno||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma 'n'atthi kiñci' ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
So taṁ nimittaṁ āsevati bhāveti bahulī-karoti svādiṭṭhitaṁ adhiṭṭhāti.|| ||
Tassa evaṁ hoti:|| ||
'Yan nūnāham sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja vihareyyan' ti;|| ||
So N'eva-saññā-nā-saññ'āyatanaṁ anabhihiṁsamāno||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||
So taṁ nimittaṁ āsevati bhāveti bahulī- [421] karoti svādiṭṭhitaṁ adhiṭṭhāti.|| ||
Tassa evaṁ hoti:|| ||
'Yan nūnāham sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma saññā-vedayita nirodhaṁ upasampajja vihareyyan' ti;|| ||
So saññā-vedayita nirodhaṁ anabhihiṁsamāno||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma saññā-vedayita nirodhaṁ upasampajja viharati.|| ||
3. Yato kho bhikkhave bhikkhu taṁ tad eva samāpattiṁ samāpajjatī pi vuṭṭhāti pi,||
tassa muduṁ cittaṁ hoti kammaññaṁ,||
mudunā cittena kammaññena appamāṇo samādhi hoti subhāvito.|| ||
So appamāṇena samādhinā subhāvitena yassa yassa abhiññā sacchi-karaṇīyassa dhammassa cittaṁ abhininnāmeti abhiññā sacchi-kiriyāya.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇāti sati sati āyatane.|| ||
So sace ākaṅkhati:|| ||
'Aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhaveyyaṁ:||
eko pi hutvā bahudhā assaṁ bahudhā pi hutvā eko hoti,||
āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-māno gacchati seyyathā pi ākāse,||
paṭhaviyā'pi ummujjani-mujjaṁ karoti seyyathā pi udake,||
udake'pi abhijja-māne gacchati seyyathā pi paṭhaviyaṁ,||
ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo.|| ||
Ime pi candima-suriye evaṁmah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||
Yāva Brahma-lokā pi kāyena va saṁvatteyyan ti."|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇāti sati sati āyatane.|| ||
So sace ākaṅkhati:|| ||
"Dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇeyyaṁ dibbe ca mānuse ca ye dūre ye santike cā" ti.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇāti sati sati āyatane.|| ||
So sace ākaṅkhati|| ||
"Parasattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajāneyyaṁ:||
sarāgaṁ vā cittaṁ 'Sarāgaṁ cittan' ti pajāneyyaṁ||
vīta-rāgaṁ vā cittaṁ 'Vīta-rāgaṁ cittan' ti pajānāti;||
sadosaṁ vā cittaṁ 'Sadosaṁ cittan' ti pajānāti;||
vīta-dosaṁ vā cittaṁ 'Vīta-dosaṁ cittan' ti pajānāti;||
samohaṁ vā cittaṁ 'Samohaṁ cittan' ti pajānāti;||
vīta-mohaṁ vā cittaṁ 'Vīta-mohaṁ cittan' ti pajānāti;||
saṅkhittaṁ vā cittaṁ 'Saṅkhittaṁ cittan' ti pajānāti;,||
vikkhittaṁ vā cittaṁ 'Vikkhittaṁ cittan' ti pajānāti;||
mahaggataṁ vā cittaṁ 'Mahaggataṁ cittaṁ' ti pajānāti;||
amahaggataṁ vā cittaṁ 'Amahaggataṁ cittaṁ' ti pajānāti;||
sa-uttaraṁ vā cittaṁ 'Sa-uttaraṁ cittaṁ' ti pajānāti;||
anuttaraṁ vā cittaṁ 'Anuttaraṁ cittan' ti pajānāti;||
samāhitaṁ vā cittaṁ 'Samāhitaṁ cittan' ti pajānāti;||
asamāhitaṁ vā cittaṁ 'Asamāhitaṁ cittan' ti pajānāti;||
vimuttaṁ vā cittaṁ 'Vimuttaṁ cittan' ti pajānāti;||
avimuttaṁ vā cittaṁ 'Avimuttaṁ cittan' ti pajānāti.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇāti sati sati āyatane.|| ||
So sace ākaṅkhati|| ||
"Aneka-vihitaṁ pubbe-nivāsaṁ anussareyyaṁ seyyath'īdaṁ:||
ekam pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo||
dasa pi jātiyo vīsam pi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe amutrāsiṁ evaṁ nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ tatrāpāsiṁ evaṁ nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussareyyan" ti.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇāti sati sati āyatane.|| ||
[422] So sace ākaṅkhati|| ||
"Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇeṇa sugate duggate yathā-kammupage satte pajāneti ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppannāti iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇeṇa dubbaṇeṇa sugate duggate yathā-kammupage satte pajāneyyan" ti.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇāti sati sati āyatane.|| ||
So sace ākaṅkhati|| ||
"Āsavānaṁ khayā (anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ) diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyyan' ti.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇāni sati sati āyatane" ti.|| ||