Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga

Sutta 36

Jhāna-Nisasaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ.|| ||

Paṭhamam p'ahaṁ Bhikkhave jhānaṁ nissāya āsavānaṁ khayaṁ vadāmi.|| ||

Dutiyam p'ahaṁ Bhikkhave jhānaṁ nissāya āsavānaṁ khayaṁ vadāmi.|| ||

Tatiyam p'ahaṁ bhikkhave jhānaṁ nissāya āsavānaṁ khayaṁ vadāmi.|| ||

Catuttham p'ahaṁ bhikkhave jhānaṁ nissāya āsavānaṁ khayaṁ vadāmi.|| ||

Ākāsanañ-c'āyatanam p'ahaṁ bhikkhave Nissāya āsavānaṁ khayaṁ vadāmi.|| ||

Viññānañ-c'āyatanam p'ahaṁ bhikkhave nissāya āsavānaṁ khayaṁ vadāmi.|| ||

Ākiñcaññ'āyatanaṁ p'ahaṁ bhikkhave nissāya āsavānaṁ khayaṁ vadāmi.|| ||

N'eva-saññā-nā-saññ'āyatanam p'ahaṁ bhikkhave nissāya āsavānaṁ khayaṁ vadāmi.|| ||

"Paṭhamam p'ahaṁ bhikkhave jhānaṁ nissāya āsavānaṁ khayaṁ vadāmī" ti||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Idha, bhikkhave, vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

So yad eva tattha hoti rūpa-gataṁ,||
vedanā-gataṁ,||
saññā-gataṁ,||
saṅkhāra-gataṁ,||
viññāṇa-gataṁ,||
te dhamme aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
sallato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
[423] anattato samanupassati.|| ||

So tehi dhammehi cittaṁ paṭivāpeti.|| ||

So tehi dhammehi cittaṁ paṭivāpetvā
amatāya dhātuyā cittaṁ upasaṁharati.|| ||

"Etaṁ santaṁ etaṁ paṇītaṁ||
yad idaṁ sabba-saṅkhāra-samatho||
sabb'upadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan" ti.|| ||

So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti.|| ||

No ce āsavānaṁ khayaṁ pāpuṇāti ten'eva dhammarāgena tāya dhammanandiyā pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.|| ||

Seyyathā pi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisake.|| ||

Vā mattikāpuñje vā yoggaṁ karitvā so aparena samayena durepātī ca hoti akkhaṇa-vedhī ca mahato ca kāyassa padā'etā.|| ||

Evam eva kho bhikkhave bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

So yad eva tattha hoti rūpa-gataṁ vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So tehi dhammehi cittaṁ paṭivāpeti.|| ||

Sotehi dhammehi cittaṁ paṭivāpetvā.|| ||

Amatāya dhātuyā cittaṁ upasaṁharati.|| ||

"Etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ sabba-saṅkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānan" ti.|| ||

So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti.|| ||

No ce āsavānaṁ khayaṁ pāpuṇāti ten'eva dhammarāgena tāya dhammanandiyā pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.|| ||

"Paṭhamam p'ahaṁ bhikkhave jhānaṁ nissāyaṁ āsavānaṁ khayaṁ vadāmī" ti iti yaṁ taṁ vuttaṁ.|| ||

Idam etaṁ paṭicca vuttaṁ.|| ||

Dutiyam p'ahaṁ bhikkhave jhānaṁ nissāya āsavānaṁ khayaṁ vadāmī ti.|| ||

Tatiyam p'ahaṁ bhikkhave jhānaṁ nissāya āsavānaṁ khayaṁ vadāmī ti.|| ||

Catuttham p'ahaṁ bhikkhave jhānaṁ nissāya āsavānaṁ khayaṁ vadāmī ti.|| ||

Ākāsanañ-c'āyatanam p'ahaṁ bhikkhave nissāya āsavānaṁ khayaṁ vadāmī" ti.|| ||

Iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ:|| ||

Idha, bhikkhave, bhikkhu sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā.|| ||

Nānattasaññānaṁ amanasikārā anatto ākāsoti Ākāsanañ-c'āyatanaṁ upasampajja viharati,||
so yad eva tattha hoti vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So tehi dhammehi cittaṁ paṭivāpeti.|| ||

Sotehi dhammehi cittaṁ paṭivāpetvā amatāya dhātuyā cittaṁ upasaṁharati.|| ||

"Etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ sabba-saṅkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānan" ti.|| ||

So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti.|| ||

No ce āsavānaṁ khayaṁ pāpuṇāti ten'eva dhammarāgena tāya dhammanandiyā pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.|| ||

Seyyathā pi, bhikkhave, issāso vā issāsantevāsi vā tiṇapurisake vā mattikāpuñje vā yoggaṁ karitvā so aparena samayena durepāti ca hoti akkhaṇa-vedhī ca mahato kāyassa padā'etā.|| ||

Evam eva kho bhikkhave bhikkhu sabbaso rūpa-saññānaṁ samatikkamā paṭisasaññānaṁ atthaṅgamā nānatta-saññānaṁ amanasikārā anatto ākāsoti Ākāsanañ-c'āyatanaṁ upasampajja viharati. So yad eva tattha hoti vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So tehi dhammehi cittaṁ paṭivāpeti sotehi dhammehi cittaṁ paṭivāpetvā amatāya dhātuyā cittaṁ upasaṁharati.|| ||

"Etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ sabba-saṅkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānan" ti.|| ||

So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti.|| ||

No ce āsavānaṁ khayaṁ pāpuṇāti ten'eva dhammarāgena tāya dhammanandiyā pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.|| ||

Ākāsanañ-c'āyatanam p'ahaṁ bhikkhave nissāya āsavānaṁ khayaṁ vadāmīti iti yaṁ taṁ vuttaṁ ida me taṁ paṭicca vuttaṁ.|| ||

Viññāṇañ-c'āyatanam p'ahaṁ bhikkhave nissāya āsavānaṁ khayaṁ vadāmīti.|| ||

Ākiñ caññ'āyatanam p'ahaṁ bhikkhave nissāya āsavānaṁ khayaṁ vadāmīti.|| ||

Iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ:||
idha bhikkhave bhikkhu sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma n'atthi kiñciti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

So yad eva tattha hoti vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So tehi dhammehi cittaṁ paṭivāpeti sotehi dhammehi cittaṁ paṭivāpetvā amatāya dhātuyā cittaṁ upasaṁharati.|| ||

"Etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ sabba-saṅkhāra samatho sabbupadhipaṭi nissaggo taṇha-k-khayo virāgo nirodho Nibbānan" ti.|| ||

So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti.|| ||

No ce āsavānaṁ khayaṁ pāpuṇāti ten'eva dhammarāgena tāya dhammanandiyā pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.|| ||

"Paṭhamam p'ahaṁ bhikkhave jhānaṁ nissāyaṁ āsavānaṁ khayaṁ vadāmī" ti iti yaṁ taṁ vuttaṁ.|| ||

Idam etaṁ paṭicca vuttaṁ.|| ||

Iti kho bhikkhave yāvatā saññā-samāpatti tāvatā aññāpaṭivedho yāni ca kho imāni bhikkhave āyatanāni N'eva-saññā-nā-saññ'āyatanasamāpatti ca saññāvedadhita nirodho ca jhāyīhete bhikkhave bhikkhuna samāpatti-kusalehi samāpāttivuṭṭhāna-kusalehi samāpajjitvā vuṭṭha-hitvā samakkhātabbānīti vadāmī ti.|| ||

 


Contact:
E-mail
Copyright Statement