Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga
Sutta 37
Ānanda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][upal] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ āyasmā Ānando Kosambīyaṁ viharati Ghositārāme.|| ||
Tatra kho āyasmā Ānando bhikkhu āmantesi:|| ||
Āvuso Bhikkhavo ti.|| ||
Āvuso ti kho te bhikkhu āyasmato Ānandassa paccassosuṁ.|| ||
Āyasmā Ānando etad avoca:|| ||
2. Acchariyaṁ āvuso,||
abbhutaṁ āvuso,||
yāvañ c'idaṁ tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sambādhe okās'ādhigamo anu-Buddho sattāṇaṁ visuddhiyā soka-paridavānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānāssa sacchi-kiriyāya.|| ||
Tad eva nāma cakkhuṁ bhavissati,||
te rūpā tañ' [427] cāyatanaṁ no paṭisaṁvedissati;||
tad eva nāma sotaṁ bhavissati,||
te saddā tañ'cāyatanaṁ no paṭisaṁvedissati;||
tad eva nāma ghānaṁ bhavissati,||
te gandhā tañ'cāyatanaṁ no paṭisaṁvedissati;||
sā ca nāma jivhā bhavissati,||
te rasā tañ'cāyatanaṁ no paṭisaṁvedissati;||
so ca nāma kāyo bhavissati,||
te phoṭṭhabbā tañ'cāyatanaṁ no paṭisaṁvedissatī ti.|| ||
3. Evaṁ vutte āyasmā Udāyī āyasmantaṁ Ānandaṁ etad avoca:|| ||
'Saññi-m-eva nu kho āvuso Ānanda tad āyatanaṁ no paṭisaṁvediti,||
udāhu asaññī ti?|| ||
Saññī-m-eva kho āvuso tad āyatanaṁ no paṭisaṁvediti,||
no asaññī ti.|| ||
Kiṁ saññī pan'āvuso tad āyatanaṁ no paṭisaṁvedatī' ti?|| ||
4. Idh'āvuso bhikkhu sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ ataṅgamā nānatta-saññānaṁ amana-sikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
Evaṁ saññī pi kho āvuso tad āyatanaṁ no paṭisaṁvedeti.|| ||
5. Puna ca paraṁ āvuso bhikkhu sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
Evaṁ saññī pi kho āvuso tad āyatanaṁ no paṭisaṁvedeti.|| ||
6. Puna ca paraṁ āvuso,||
bhikkhu sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
Evaṁ saññī pi kho āvuso tad āyatanaṁ no paṭisaṁvedetī ti.|| ||
7. Ekam idāhaṁ āvuso,||
samayaṁ Sākete viharāmi Añjanavane Migadāye.|| ||
Atha kho āvuso Jaṭilāgāhiyā Bhik- [428] khunī yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā kho āvuso,||
Jaṭilāgāhiyā bhikkhunī maṁ etad avoca:|| ||
'Yāyaṁ bhante Ānanda samādhi na cābhinato na cāpanato||
na sa-saṅkhāraniggayhavāritavato||
vimutt'attā ṭhito,||
ṭhitattā sanTusito||
santusitattā no paritassāti,||
ayaṁ bhante Ānanda samādhi kiṁphalo vutto Bhagavatā' ti?|| ||
Evaṁ vutte ahaṁ āvuso Jaṭilāgāhiyaṁ bhikkhuniṁ etad avoca:|| ||
'Yāyaṁ bhagini samādhi na cābhinato na cāpanato,||
na sa-saṅkhāraniggayihavāritavato,||
vimutt'attā ṭhito,||
ṭhitattā sanTusito,||
santusitattā no paritassati||
ayaṁ bhagini samādhi aññaphalo vutto Bhagavatā' ti.|| ||
Evaṁ saññī pi kho āvuso tad āyatanaṁ no paṭisaṁvedetī ti.|| ||