Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga

Sutta 37

Ānanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[426]

[1][pts][than][olds][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Ānando Kosambīyaṁ viharati Ghositārāme.|| ||

Tatra kho āyasmā Ānando bhikkhu āmantesi:|| ||

Āvuso Bhikkhavo ti.|| ||

Āvuso ti kho te bhikkhu āyasmato Ānandassa paccassosuṁ.|| ||

Āyasmā Ānando etad avoca:|| ||

2. Acchariyaṁ āvuso,||
abbhutaṁ āvuso,||
yāvañ c'idaṁ tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sambādhe okās'ādhigamo anu-Buddho sattāṇaṁ visuddhiyā soka-paridavānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānāssa sacchi-kiriyāya.|| ||

Tad eva nāma cakkhuṁ bhavissati,||
te rūpā tañ' [427] cāyatanaṁ no paṭisaṁvedissati;||

tad eva nāma sotaṁ bhavissati,||
te saddā tañ'cāyatanaṁ no paṭisaṁvedissati;||

tad eva nāma ghānaṁ bhavissati,||
te gandhā tañ'cāyatanaṁ no paṭisaṁvedissati;||

sā ca nāma jivhā bhavissati,||
te rasā tañ'cāyatanaṁ no paṭisaṁvedissati;||

so ca nāma kāyo bhavissati,||
te phoṭṭhabbā tañ'cāyatanaṁ no paṭisaṁvedissatī ti.|| ||

3. Evaṁ vutte āyasmā Udāyī āyasmantaṁ Ānandaṁ etad avoca:|| ||

'Saññi-m-eva nu kho āvuso Ānanda tad āyatanaṁ no paṭisaṁvediti,||
udāhu asaññī ti?|| ||

Saññī-m-eva kho āvuso tad āyatanaṁ no paṭisaṁvediti,||
no asaññī ti.|| ||

Kiṁ saññī pan'āvuso tad āyatanaṁ no paṭisaṁvedatī' ti?|| ||

4. Idh'āvuso bhikkhu sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ ataṅgamā nānatta-saññānaṁ amana-sikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Evaṁ saññī pi kho āvuso tad āyatanaṁ no paṭisaṁvedeti.|| ||

5. Puna ca paraṁ āvuso bhikkhu sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

Evaṁ saññī pi kho āvuso tad āyatanaṁ no paṭisaṁvedeti.|| ||

6. Puna ca paraṁ āvuso,||
bhikkhu sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

Evaṁ saññī pi kho āvuso tad āyatanaṁ no paṭisaṁvedetī ti.|| ||

7. Ekam idāhaṁ āvuso,||
samayaṁ Sākete viharāmi Añjanavane Migadāye.|| ||

Atha kho āvuso Jaṭilāgāhiyā Bhik- [428] khunī yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitā kho āvuso,||
Jaṭilāgāhiyā bhikkhunī maṁ etad avoca:|| ||

'Yāyaṁ bhante Ānanda samādhi na cābhinato na cāpanato||
na sa-saṅkhāraniggayhavāritavato||
vimutt'attā ṭhito,||
ṭhitattā sanTusito||
santusitattā no paritassāti,||
ayaṁ bhante Ānanda samādhi kiṁphalo vutto Bhagavatā' ti?|| ||

Evaṁ vutte ahaṁ āvuso Jaṭilāgāhiyaṁ bhikkhuniṁ etad avoca:|| ||

'Yāyaṁ bhagini samādhi na cābhinato na cāpanato,||
na sa-saṅkhāraniggayihavāritavato,||
vimutt'attā ṭhito,||
ṭhitattā sanTusito,||
santusitattā no paritassati||
ayaṁ bhagini samādhi aññaphalo vutto Bhagavatā' ti.|| ||

Evaṁ saññī pi kho āvuso tad āyatanaṁ no paṭisaṁvedetī ti.|| ||

 


Contact:
E-mail
Copyright Statement