Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga

Sutta 38

Lokāyatika Brāhmaṇa Suttaṁ aka Nibbāna-Sukha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[428]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ.|| ||

Atha kho dve lokāya-tikā brahmaṇā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā bhagakavatā saddhi sammodiṁsu.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te brāhmaṇā Bhagavantaṁ etad avocuṁ:|| ||

2. "Pūraṇo bho Gotama Kassapo sabbaññū sabba-dassāvī aparisesa ñāṇa-dassanaṁ paṭijānāti:|| ||

'Carato ca me tiṭṭhito ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇa-dassanaṁ pacc'upatthikan' ti.|| ||

So evam āha:|| ||

'Ahaṁ anantena ñāṇena antavantaṁ lokaṁ jānaṁ passaṁ viharāmī' ti.|| ||

[429] Ayam pi bho Gotama,||
Nigaṇṭho Nātaputto sabbaññū sabba-dassāvī aparisesa ñāṇa-dassanaṁ paṭijānāti|| ||

'Carato ca me tiṭṭhito ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇa-dassanaṁ pacc'upatthikan' ti.|| ||

So evam āha:|| ||

'Ahaṁ antavantena āṇena antavantaṁ lokaṁ jānaṁ passaṁ viharāmī' ti.|| ||

Imesaṁ bho Gotama,||
uhinnaṁ ñāṇa-vādānaṁ uhinnaṁ añña-maññaṁ vipacca-nīka-vādānaṁ ko saccaṁ āha ko musā" ti?|| ||

3. "Alaṁ brāhmaṇā, tiṭṭhate taṁ:

'Imesaṁ uhinnaṁ ñāṇa-vādānaṁ ubhinnaṁ añña-maññaṁ vipacca-nīka-vādānaṁ ko saccaṁ āha ko musā' ti?|| ||

Dhammaṁ vo brāhmaṇā desessāmi.

Taṁ suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmīti."|| ||

"Evaṁ bho" ti kho te brāhmaṇā Bhagavato paccassosuṁ.

Bhagavā etad avoca:|| ||

 

§

 

4. "Seyyathā pi brāhmaṇā,||
cattāro purisā catu-d-disā ṭitā paramāya gatiyā ca javena ca samannāgatā paramena ca padavītihārena.|| ||

Te eva-rūpena javena samannāgatā assu,||
seyyathā pi nāma brāhmaṇā,||
daḷha-dhammo dhanuggaho sikkhito katahattho katupāsāno lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya,||
eva-rūpena ca padavītihārena.|| ||

Seyyathā pi nāma puratthimā samuddā pacchimo samuddo.|| ||

Atha puratthimāya disāya ṭhito puriso evaṁ vadeyya:|| ||

'Ahaṁ gamanena lokassa antaṁ pāpuṇissāmī' ti.|| ||

So aññatr'eva asita-pīta-khāyita-sāyitā aññatr'eva uccāra-passāva-kammā aññatr'eva niddā-kilamatha-paṭivinodanā vassa-satāyuko vassa-sata-jīvī vassa-sataṁ gantvā appatvāva lokassa antaṁ antarā [430] kālaṁ kareyya.|| ||

Atha pacchi-māya disāya ṭhito puriso evaṁ vadeyya:|| ||

'Ahaṁ gamanena lokassa antaṁ pāpuṇissāmī' ti.|| ||

So aññatr'eva asita-pīta-khāyita-sāyitā aññatr'eva uccāra-passāva-kammā aññatr'eva niddā-kilamatha-paṭivinodanā vassa-satāyuko vassa-sata-jīvī vassa-sataṁ gantvā appatvāva lokassa antaṁ antarā kālaṁ kareyya.|| ||

Atha uttarāya disāya ṭhito puriso evaṁ vadeyya:|| ||

'Ahaṁ gamanena lokassa antaṁ pāpuṇissāmī' ti.|| ||

So aññatr'eva asita-pīta-khāyita-sāyitā aññatr'eva uccāra-passāva-kammā aññatr'eva niddā-kilamatha-paṭivinodanā vassa-satāyuko vassa-sata-jīvī vassa-sataṁ gantvā appatvāva lokassa antaṁ antarā kālaṁ kareyya.|| ||

Atha dakkhiṇāya disāya ṭhito puriso evaṁ vadeyya:|| ||

'Ahaṁ gamanena lokassa antaṁ pāpuṇissāmī' ti.|| ||

So aññatr'eva asita-pīta-khāyita-sāyitā aññatr'eva uccāra-passāva-kammā aññatr'eva niddā-kilamatha-paṭivinodanā vassa-satāyuko vassa-sata-jīvī vassa-sataṁ gantvā appatvāva lokassa antaṁ antarā kālaṁ kareyya.|| ||

Taṁ kissa hetu?|| ||

Nāhaṁ brāhmaṇā,||
eva-rūpāya sandhāvanikānaya lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmi.|| ||

Na c'āhaṁ brāhmaṇā,||
appattāva lokassa antaṁ dukkhassantakiriyaṁ vadāmī.|| ||

 

§

 

5. Pañc'ime brāhmaṇā,||
kāma-guṇā ariyassa vinaye lokoti vuccati.|| ||

Katame pañca?|| ||

6. Cakkhu viññeyyā rūpā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
sota viññeyyā saddā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
ghāna viññeyyā gandhā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
jivhā viññeyyā rasā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
kāya viññeyyā phoṭṭhabbā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Ime kho brāhmaṇā,||
pañca kāma-guṇā ariyassa vinaye lokoti vuccati.|| ||

 

§

 

7. Idha, brāhmaṇā bhikkhave, vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati brāhmaṇā,||
bhikkhu lokassa antaṁ āgamma lokassa ante viharati.|| ||

Tam aññe evam āhaṁsu:|| ||

'Ayam pi loka-pariyāpanno,||
anissaṭo lokamhā' ti.|| ||

Aham pi brāhmanā,||
evaṁ vadāmi:|| ||

'Ayam pi loka-pariyāpanno,||
ayam pi anissaṭo lokāmhā' ti.|| ||

[431] 8. Puna ca paraṁ brāhmaṇā,||
bhikkhu vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati brāhmaṇā,||
bhikkhu lokassa antaṁ āgamma lokassa ante viharati.|| ||

Tamaññe evam āhaṁsu:|| ||

'Ayam pi loka-pariyāpanno,||
anissaṭo lokamhā' ti.|| ||

Aham pi brāhmanā,||
evaṁ vadāmi:|| ||

'Ayam pi loka-pariyāpanno,||
ayam pi anissaṭo lokāmhā' ti.|| ||

Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,||
sukhañca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā āvikkhanti
'Upekkhako satimā sukha-vihārī' ti,||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati brāhmaṇā,||
bhikkhu lokassa antaṁ āgamma lokassa ante viharati.|| ||

Tamaññe evam āhaṁsu:|| ||

'Ayam pi loka-pariyāpanno,||
anissaṭo lokamhā' ti.|| ||

Aham pi brāhmanā,||
evaṁ vadāmi:|| ||

'Ayam pi loka-pariyāpanno,||
ayam pi anissaṭo lokāmhā' ti.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati brāhmaṇā,||
bhikkhu lokassa antaṁ āgamma lokassa ante viharati.|| ||

Tamaññe evam āhaṁsu:|| ||

'Ayam pi loka-pariyāpanno,||
anissaṭo lokamhā' ti.|| ||

Aham pi brāhmanā,||
evaṁ vadāmi:|| ||

'Ayam pi loka-pariyāpanno,||
ayam pi anissaṭo lokāmhā' ti.|| ||

9. Puna ca paraṁ brāhmaṇā,||
bhikkhu sabbaso rūpa-saññānaṁ samatikkamā paṭigasaññānaṁ atthaṅgamā nānatta-saññānaṁ amanasikārā ananto ākāsoti Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ vuccati brāhmaṇā,||
bhikkhu lokassa antaṁ āgamma lokāssa ante viharati,||
tamaññe evam āhaṁsu:|| ||

'Ayaṁm pi loka-pariyāpanno,||
ayam pi anissaṭo lokamhā' ti.|| ||

Aham pi brāhmaṇā evaṁ vadāmi:|| ||

'Ayam pi loka-pariyāpanno,||
ayam pi anissaṭo lokāmhā' ti.|| ||

10. Puna ca paraṁ brāhmaṇā,||
bhikkhu sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma ''Anantaṁ viññāṇan' ti Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ vuccati brāhmaṇā,||
bhikkhu lokassa antaṁ āgamma lokassa ante viharati.|| ||

Tamaññe evam āhaṁsu:|| ||

'Ayam pi loka-pariyāpanno,||
anissaṭo lokamhā' ti.|| ||

Aham pi brāhmanā,||
evaṁ vadāmi:|| ||

'Ayam pi loka-pariyāpanno,||
ayam pi anissaṭo lokāmhā' ti.|| ||

11. Puna ca paraṁ brāhmaṇa,||
bhikkhu sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma n'atthi kiñcī' ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ vuccati brāhmaṇā,||
bhikkhu lokassa antaṁ āgamma lokassa ante viharati.|| ||

Tamaññe evam āhaṁsu:|| ||

'Ayam pi loka-pariyāpanno,||
anissaṭo lokamhā' ti.|| ||

Aham pi brāhmanā,||
evaṁ vadāmi:|| ||

'Ayam pi loka-pariyāpanno,||
ayam pi anissaṭo lokāmhā' ti.|| ||

12. Puna ca paraṁ brāhmaṇa,||
bhikkhu sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ vuccati brāhmaṇā,||
bhikkhu lokassa antaṁ āgamma lokasse ante viharati.|| ||

Tamaññe evam āhaṁsu:|| ||

'Ayam pi loka-pariyāpanto ayam pi anissaṭo lokāmhā' ti.|| ||

Aham pi brāhmaṇā, evaṁ vadāmi:|| ||

'Ayam pi loka-pariyāpanno,||
ayam pi anissaṭo lokamhā' ti.|| ||

13. Puna ca paraṁ brāhmaṇā,||
bhikkhu sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||

Paññāya c'assa disvā āsavā parikkhiṇā honti.|| ||

Ayaṁ vuccati brāhmaṇā,||
bhikkhu lo [432] kassa antaṁ āgamma lokassa ante viharati
tiṇṇo loke visattikan" ti.|| ||

 


Contact:
E-mail
Copyright Statement