Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga

Sutta 39

Dev-ā-sura-Saṅgāma

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[432]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ.|| ||

Bhūta-pubbaṃ bhikkhave,||
dev-ā-sura-saṅgāmo samūp'abbuḷho ahosi.|| ||

Tasmiṃ kho pana bhikkhave,||
saṅgāme Asurā jiniṃsu devā parājiyiṃsu.|| ||

Parājitā ca bhikkhave devā apayaṃsveva,||
uttarena mukhā abhiyaṃsu Asurā.|| ||

Atha kho bhikkhave,||
devānaṃ etad ahosi:|| ||

'Abhiyant eva kho Asurā yan nūna mayaṃ dutiyam pi asurehi saṅgāmemayyāmā' ti.|| ||

2. Dutiyam pi kho bhikkhave,||
devā asurehi saṅgāmesuṃ.|| ||

Dutiyam pi kho bhikkhave,||
Asurā va jiniṃsu,||
devā parājiyiṃsu.|| ||

Parājitā ca bhikkhave devā bhītā apayaṃsveva uttarenābhimukhā abhiyaṃsu Asurā.|| ||

Atha kho bhikkhave devānaṃ etad ahosi:|| ||

'Abhiyant'eva kho Asurā,||
yan nūna mayaṃ tatiyam pi asurehi saṅgāmeyyāmā' ti.|| ||

3. Tatiyam pi kho bhikkhave,||
devā asurehi saṅgāmesuṃ.|| ||

Tatiyam pi kho bhikkhave,||
Asurā va jiniṃsu,||
devā parājiyiṃsu.|| ||

Parājitā ca bhikkhave devā bhītā devapuraṃ yeva pavisiṃsu.|| ||

Devapuragatānañ ca pana bhikkhave,||
devānaṃ etad ahosi:|| ||

'Biruttānagatena kho dāni mahaṃ [433] etarahi attanā viharāma akaraṇīyā asurehī' ti.|| ||

Asurānam pi bhikkhave,||
etad ahosi:|| ||

'Bhīru-t-tāna-gatena kho dāni devā etarahi attanā viharanti akaraṇīyā amhehī' ti.|| ||

 

§

 

4. Bhuta-pubbaṃ bhikkhave,||
dev-ā-sura-saṅgāmo samūp'abbuḷho ahosi.|| ||

Tasmiṃ kho pana bhikkhave,||
saṅgāme devā jīniṃsu,||
Asurā parājiyisu.|| ||

Parājitā ca bhikkhave Asurā apayaṃsveva dakkhiṇenābhimukhā abhiyaṃsu devā.|| ||

Atha kho bhikkhave,||
Asurānaṃ etad ahosi:|| ||

'Abhiyant'eva kho devā,||
yan nūna mayaṃ dutiyam pi devehi saṅgāmeyyāmā' ti.|| ||

5. Dutiyam pi kho bhikkhave,||
Asurā devehi saṅgāmesuṃ.|| ||

Dutiyam pi kho bhikkave,||
devā'va jiniṃsu,||
Asurā parājiṃsu.|| ||

Parājitā ca bhikkhave, Asurā apayaṃsveva,||
dakkhiṇenābhimukhā abhiyaṃsu devā.|| ||

Atha kho bhikkhave Asurānaṃ etad ahosi:|| ||

"Abhiyant'eva kho devā,||
yan nūna mayaṃ tatiyam pi devehi saṅgāmeyyāmā ti.|| ||

6. Tatiyam pi kho bhikkhave,||
Asurā devehi saṅgāmesuṃ|| ||

Tatiyam pi kho bhikkhave, devā va jiniṃsu,||
Asurā parājiyiṃsu.|| ||

Parājitā ca bhikkhave,||
Asurā bhītā Asurapuraṃ yeva pavisiṃsu,||
Asurapuragatānañ ca pana bhikkhave,||
Asurānaṃ etad ahosi:|| ||

'Bhīru-t-tāna-gatena kho dāni mayaṃ etarahi attanā viharāma akaraṇiyā devehī' ti.|| ||

Devānām pi bhikkhave, etad ahosi:|| ||

'Bhīru-t-tāna-gatena kho dāni Asurā etarahi attanā viharanti akaraṇiyā amhehī' ti.|| ||

7. Evam eva kho bhikkhave,||
yasmiṃ samaye bhikkhu
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Tasmiṃ bhikkhave samaye bhikkhussa evaṃ hoti:|| ||

"Bhīru-t-tāna-gatena kho dānāhaṃ etarahi attanā viharāmi akaraṇīyo Mārassā' ti.|| ||

Mārassa pi bhikkhave pāpimato evaṃ hoti:|| ||

'Bhīru-t-tāna-gatena kho dāni bhikkhu etarahi attanā [434] viharati akaraṇīyo mayhan' ti.|| ||

Yasmiṃ bhikkhave samaye bhikkhu
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Tasmiṃ bhikkhave samaye bhikkhussa evaṃ hoti:|| ||

"Bhīru-t-tāna-gatena kho dānāhaṃ etarahi attanā viharāmi akaraṇīyo Mārassā' ti.|| ||

Mārassa pi bhikkhave pāpimato evaṃ hoti:|| ||

'Bhīru-t-tāna-gatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayhan' ti.|| ||

Pītiyā ca virāgā upekkhako ca||
viharati sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā āvikkhanti upekkhako satimā sukha-vihārī ti,||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Tasmiṃ bhikkhave samaye bhikkhussa evaṃ hoti:|| ||

"Bhīru-t-tāna-gatena kho dānāhaṃ etarahi attanā viharāmi akaraṇīyo Mārassā' ti.|| ||

Mārassa pi bhikkhave pāpimato evaṃ hoti:|| ||

'Bhīru-t-tāna-gatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayhan' ti.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Tasmiṃ bhikkhave,||
samaye bhikkhussa evaṃ hoti:|| ||

'Bhīru-t-tāna-gatena kho dānāhaṃ etarahi attanā viharāmi akaraṇīye Mārassā' ti.|| ||

Mārassā pi bhikkhave pāpimato evaṃ hoti:|| ||

'Bhīru-t-tāna-gatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayhan' ti.|| ||

[9] Yasmiṃ bhikkhave samaye bhikkhu
sabbaso rūpa-saññānaṃ samati-k-kamā paṭigasaññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā 'Ananto ākāso' ti,||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhu antam akāsi Māraṃ apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

[10] Yasmiṃ bhikkhave, samaye bhikkhu sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhu antam akāsi Māraṃ apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhu antam akāsi Māraṃ apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhu antam akāsi Māraṃ apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Paññāya c'assa disvā āsavā parikkhiṇā honti:|| ||

Ayaṃ vuccati bhikkhave, bhikkhu antaṃ akāsi Māraṃ apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattikan ti.|| ||

 


Contact:
E-mail
Copyright Statement