Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga
Sutta 39
Dev-ā-sura-Saṅgāma
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Sāvatthi nidānaṁ.|| ||
Bhūta-pubbaṁ bhikkhave,||
dev-ā-sura-saṅgāmo samūp'abbuḷho ahosi.|| ||
Tasmiṁ kho pana bhikkhave,||
saṅgāme Asurā jiniṁsu devā parājiyiṁsu.|| ||
Parājitā ca bhikkhave devā apayaṁsveva,||
uttarena mukhā abhiyaṁsu Asurā.|| ||
Atha kho bhikkhave,||
devānaṁ etad ahosi:|| ||
'Abhiyant eva kho Asurā yan nūna mayaṁ dutiyam pi asurehi saṅgāmemayyāmā' ti.|| ||
■
2. Dutiyam pi kho bhikkhave,||
devā asurehi saṅgāmesuṁ.|| ||
Dutiyam pi kho bhikkhave,||
Asurā va jiniṁsu,||
devā parājiyiṁsu.|| ||
Parājitā ca bhikkhave devā bhītā apayaṁsveva uttarenābhimukhā abhiyaṁsu Asurā.|| ||
Atha kho bhikkhave devānaṁ etad ahosi:|| ||
'Abhiyant'eva kho Asurā,||
yan nūna mayaṁ tatiyam pi asurehi saṅgāmeyyāmā' ti.|| ||
■
3. Tatiyam pi kho bhikkhave,||
devā asurehi saṅgāmesuṁ.|| ||
Tatiyam pi kho bhikkhave,||
Asurā va jiniṁsu,||
devā parājiyiṁsu.|| ||
Parājitā ca bhikkhave devā bhītā devapuraṁ yeva pavisiṁsu.|| ||
Devapuragatānañ ca pana bhikkhave,||
devānaṁ etad ahosi:|| ||
'Biruttānagatena kho dāni mahaṁ [433] etarahi attanā viharāma akaraṇīyā asurehī' ti.|| ||
Asurānam pi bhikkhave,||
etad ahosi:|| ||
'Bhīru-t-tāna-gatena kho dāni devā etarahi attanā viharanti akaraṇīyā amhehī' ti.|| ||
§
4. Bhuta-pubbaṁ bhikkhave,||
dev-ā-sura-saṅgāmo samūp'abbuḷho ahosi.|| ||
Tasmiṁ kho pana bhikkhave,||
saṅgāme devā jīniṁsu,||
Asurā parājiyisu.|| ||
Parājitā ca bhikkhave Asurā apayaṁsveva dakkhiṇenābhimukhā abhiyaṁsu devā.|| ||
Atha kho bhikkhave,||
Asurānaṁ etad ahosi:|| ||
'Abhiyant'eva kho devā,||
yan nūna mayaṁ dutiyam pi devehi saṅgāmeyyāmā' ti.|| ||
■
5. Dutiyam pi kho bhikkhave,||
Asurā devehi saṅgāmesuṁ.|| ||
Dutiyam pi kho bhikkave,||
devā'va jiniṁsu,||
Asurā parājiṁsu.|| ||
Parājitā ca bhikkhave, Asurā apayaṁsveva,||
dakkhiṇenābhimukhā abhiyaṁsu devā.|| ||
Atha kho bhikkhave Asurānaṁ etad ahosi:|| ||
"Abhiyant'eva kho devā,||
yan nūna mayaṁ tatiyam pi devehi saṅgāmeyyāmā ti.|| ||
■
6. Tatiyam pi kho bhikkhave,||
Asurā devehi saṅgāmesuṁ|| ||
Tatiyam pi kho bhikkhave, devā va jiniṁsu,||
Asurā parājiyiṁsu.|| ||
Parājitā ca bhikkhave,||
Asurā bhītā Asurapuraṁ yeva pavisiṁsu,||
Asurapuragatānañ ca pana bhikkhave,||
Asurānaṁ etad ahosi:|| ||
'Bhīru-t-tāna-gatena kho dāni mayaṁ etarahi attanā viharāma akaraṇiyā devehī' ti.|| ||
Devānām pi bhikkhave, etad ahosi:|| ||
'Bhīru-t-tāna-gatena kho dāni Asurā etarahi attanā viharanti akaraṇiyā amhehī' ti.|| ||
7. Evam eva kho bhikkhave,||
yasmiṁ samaye bhikkhu
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Tasmiṁ bhikkhave samaye bhikkhussa evaṁ hoti:|| ||
"Bhīru-t-tāna-gatena kho dānāhaṁ etarahi attanā viharāmi akaraṇīyo Mārassā' ti.|| ||
Mārassa pi bhikkhave pāpimato evaṁ hoti:|| ||
'Bhīru-t-tāna-gatena kho dāni bhikkhu etarahi attanā [434] viharati akaraṇīyo mayhan' ti.|| ||
Yasmiṁ bhikkhave samaye bhikkhu
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Tasmiṁ bhikkhave samaye bhikkhussa evaṁ hoti:|| ||
"Bhīru-t-tāna-gatena kho dānāhaṁ etarahi attanā viharāmi akaraṇīyo Mārassā' ti.|| ||
Mārassa pi bhikkhave pāpimato evaṁ hoti:|| ||
'Bhīru-t-tāna-gatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayhan' ti.|| ||
Pītiyā ca virāgā upekkhako ca||
viharati sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā āvikkhanti upekkhako satimā sukha-vihārī ti,||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Tasmiṁ bhikkhave samaye bhikkhussa evaṁ hoti:|| ||
"Bhīru-t-tāna-gatena kho dānāhaṁ etarahi attanā viharāmi akaraṇīyo Mārassā' ti.|| ||
Mārassa pi bhikkhave pāpimato evaṁ hoti:|| ||
'Bhīru-t-tāna-gatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayhan' ti.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Tasmiṁ bhikkhave,||
samaye bhikkhussa evaṁ hoti:|| ||
'Bhīru-t-tāna-gatena kho dānāhaṁ etarahi attanā viharāmi akaraṇīye Mārassā' ti.|| ||
Mārassā pi bhikkhave pāpimato evaṁ hoti:|| ||
'Bhīru-t-tāna-gatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayhan' ti.|| ||
[9] Yasmiṁ bhikkhave samaye bhikkhu
sabbaso rūpa-saññānaṁ samatikkamā paṭigasaññānaṁ atthaṅgamā nānatta-saññānaṁ amanasikārā 'Ananto ākāso' ti,||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
Ayaṁ vuccati bhikkhave,||
bhikkhu antam akāsi Māraṁ apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato.|| ||
[10] Yasmiṁ bhikkhave, samaye bhikkhu sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
Ayaṁ vuccati bhikkhave,||
bhikkhu antam akāsi Māraṁ apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
Ayaṁ vuccati bhikkhave,||
bhikkhu antam akāsi Māraṁ apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||
Ayaṁ vuccati bhikkhave,||
bhikkhu antam akāsi Māraṁ apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||
Paññāya c'assa disvā āsavā parikkhiṇā honti:|| ||
Ayaṁ vuccati bhikkhave, bhikkhu antaṁ akāsi Māraṁ apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato tiṇṇo loke visattikan ti.|| ||