Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga
Sutta 40
Āraññaka-Nāg'Opama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Sāvatthi nidānaṁ.|| ||
"Yasmiṁ bhikkhave samaye āraññakassa nāgassa gocara-pasutassa hatthī pi||
hatthiniyo pi||
hattikalabhā pi||
hatthicchā pi||
purato gantvā tiṇaggāni chindanti,||
tena bhikkhave āraññako nāgo aṭṭhiyati harāyati jigucchati.|| ||
Yasmiṁ bhikkhave, samaye āraññakassa nāgassa gocara-pasutassa hatthī pi||
hatthiniyo pi||
hatthikalabhā pi||
hatthicchāpā pi||
ohaggobhaggaṁ sākhābhaṅgaṁ khādanti.|| ||
Tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati.|| ||
Yasmiṁ bhikkhave,||
samaye āraññakassa nāgassa ogāhaṁ otiṇṇassa hatthī pi||
hatthiniyo pi||
hatthikalabhā pi||
hatthicchāpā pi||
purato purato ganatvā soṇḍāya udakaṁ ālolonti.|| ||
Tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati.|| ||
Yasmiṁ bhikkhave, samaye āraññakassa nāgassa ogābhaṁ otiṇṇassa hatthīniyo kāyaṁ upanighaṁsantiyo gacchanti,||
tena bhikkhave,||
āraññako nāgo aṭṭhiyati harāyati jigucchati.|| ||
2. Tasmaṁ bhikkhave, samaye āraññakassa nāgāssa evaṁ hoti:||
'ahaṁ kho etarahi ākaṇṇo viharāmi,||
hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi,||
chinnaggāni c'eva tiṇāni khādāmi.|| ||
Obhaggobhaggañ ca me sākhabhaṅgaṁ khādanti.|| ||
Āvilāni ca pānīyāni pivāmi||
ogāhaṁ ca me otiṇṇassa hatthiniyo kāyaṁ upanighaṁsanniyo gaccanti||
yan nūn-ā-haṁ eko gaṇasmā vūpakaṭṭho vihareyyan' ti.|| ||
So aparena samayena eko gaṇasmā vūpakaṭṭho viharati||
accinnaggāni c'eva tiṇāni khādati.|| ||
Ohaggobhaggañ c'assa [436] sākhābhaṅgaṁ na khādanti anāvilāni ca pāniyāni pivati.|| ||
Ogāhañ c'assa otiṇṇassa na hatthiniyo kāyaṁ upanighaṁsanniyo gaccanti.|| ||
Tasmiṁ bhikkhave, samaye āraññakassa nāgāssa evaṁ hoti:||
'Ahaṁ kho pubbe ākiṇṇo vihāsiṁ hatthihi hatthinīhi hatthīkalabhehi hatthiccāpehi,||
chinnaggāni c'eva tiṇāni khādiṁ,||
ohaggobhaggañ ca me sākhābhaṅghaṁ khādiṁsu.|| ||
Āvilāni ca pānīyāni āpāyiṁ,||
ogāhañ ca me otiṇṇassa hatthiniyo kāyaṁ upanighaṁsanniyo agamaṁsu.|| ||
So'haṁ etarahi eko gaṇasmā vūpakaṭṭho viharāmi,||
acchinnaggāni c'eva tiṇāni khādāmi.|| ||
Obhaggobhaggañ ca me sākhābhaṅgaṁ na khādanti||
anāvilāni ca pānīyāni pivāmi,||
ogāhañ ca otiṇnassa na bhatthiniyo kāyāṁ upanighaṁsantiyo gaccantī' ti.|| ||
'So soṇḍāya sākhābhaṅgaṁ bhañjitvā sākhābhaṅgena kāyaṁ parimadditvā atta-mano kaṇḍuṁ saṁhanti.|| ||
[3] Evam eva kho bhikkhave, yasmiṁ samaye bhikku ākiṇṇo viharati||
bhikkhuhi bhikkhunīhi upāsakehi upāsākāhi||
raññā rāja-mahā-mattehi titthiyehi titthiyasāvakehi,||
tasmiṁ samaye bhikkhussa evaṁ hoti:||
'ahaṁ kho etarahi ākiṇṇo viharāmi,||
bhikkhuhī bhikkhunīhi upāsakehi upāsikāhi||
raññā rāja-mahā-mattehi titthiyehi titthiyasāvakehi.|| ||
Yan nūn-ā-haṁ eko gaṇasmā vūpakaṭṭho vihareyyan' ti.|| ||
So vicittaṁ sen'āsanaṁ bhajati araññaṁ [437] rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjaṁ.|| ||
So arañña-gato vā rukkhamūgato vā suññ-ā-gāra-gato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So abhijjhaṁ loke pahāya vigatābhijejhana cetasā viharati,||
abhijjhāya cittaṁ parisodheti.|| ||
Vyāpāda-padosaṁ pahāya akhyāpannacitto viharati||
sabba-pāṇa-bhuta-hit-ā-nukampī,||
vyāpāda-padosā cittaṁ parisodheti.|| ||
Thīna middhaṁ pahāya vigata-thīna-middho viharati||
āloka-saññi sato sampajāno,||
thinamiddhā cittaṁ parisodheti.|| ||
Uddhacca-kukkuccaṁ pahāya anuddhato viharati||
ajjhattaṁ vūpasanta-citto uddhacca-kukkuccā cittaṁ parisodheti.|| ||
Vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati||
akathaṁ-kathi kusalesu dhammesu,||
vicikicchāya cittaṁ parisodheti.|| ||
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
So atta-mano kaṇḍuṁ saṁhanti.|| ||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
So atta-mano kaṇḍuṁ saṁhanti.|| ||
Pītiyā ca virāgā upekkhako ca||
viharati sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā āvikkhanti upekkhako satimā sukha-vihārī ti,||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
So atta-mano kaṇḍuṁ saṁhanti.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
So atta-mano kaṇḍuṁ saṁhanti.|| ||
Sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amanasikārā 'anatto ākāso' ti,||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
So atta-mano kaṇḍuṁ saṁhanti.|| ||
Sabbaso Ākāsanañ-c'āyatanaṁ samati-k-kama 'anantaṁ viññāṇan' ti,||
Viññānañ-c'āyatanaṁ upasampajja viharati.|| ||
So atta-mano kaṇḍuṁ saṁhanti.|| ||
Sabbaso Viññānañ-c'āyatanaṁ samatikkamma 'n'atthi kiñci' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
So atta-mano kaṇḍuṁ saṁhanti.|| ||
Sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||
So atta-mano kaṇḍuṁ saṁhanti.|| ||
Sabbaso N'eva-saññā-nā-saññ'āyatanaṁ [438] samatikkamma saññā-vedayita nirodhaṁ upasampajja viharati.|| ||
Paññāya c'assa disvā āsavā parikkhiṇā honti.|| ||
So atta-mano kaṇḍuṁ saṁhantī" ti.|| ||