Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga
Sutta 41
Tapussa-Gahapati Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series. Proofread and modified in accordance with the PTS edition.
[1][pts][than][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Mallesu Viharati||
Uruvela-kappaṁ nāma Mallānaṁ nigamo.|| ||
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Uruvela-kappaṁ piṇḍāya pāvisi.|| ||
Uruvela-kappe piṇḍāya caritvā paccābhattaṁ piṇḍa-pāta-paṭikkanto āyasmantaṁ Ānandaṁ āmantesi:|| ||
"Idh'eva tāva tvaṁ Ānanda hohi,||
yāvāhaṁ Mahāvanaṁ ajjhogāhāmi divā-vihārāyā" ti.|| ||
"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||
Atha kho Bhagavā Mahāvanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||
2. Atha kho Tapusso gahapati yen'āyasmā Ānando ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Tapusso gahapati āyasmantaṁ Ānandaṁ etad avoca:|| ||
"Mayaṁ bhante Ānanda, gihī||
kāma-bhogī||
kām'ārāmā||
kāma-ratā||
kāma-sammuditā.|| ||
Tesaṁ no bhante,||
amhākaṁ gihīnaṁ||
kāma-bhogīnaṁ||
kām'ārāmānaṁ||
kāma-ratānaṁ||
kāma-sammuditānaṁ||
papāto viya khāyati||
yad idaṁ nekkhammaṁ.|| ||
Sutaṁ me taṁ bhante:|| ||
'Imasmiṁ Dhamma-Vinaye,||
daharānaṁ,||
daharānaṁ bhikkhūnaṁ nekkhamme cittaṁ||
pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati||
"Etaṁ santan" ti passato.'|| ||
Ta-y-idaṁ bhante imasmiṁ Dhamma-Vinaye||
bhikkhūnaṁ bahunā janena visabhāgo||
yad idaṁ nekkhamman" ti.|| ||
[439] "Atthi kho etaṁ gahapati kathā-pābhataṁ Bhagavantaṁ dassanāya āyāma gahapati,||
yena Bhagavā ten'upasaṅkamissāma,||
upasaṅkamitvā Bhagavato etam atthaṁ ārocessāma.|| ||
Yathā no Bhagavā vyākarissatī||
tathā taṁ dhāressāmā" ti.|| ||
"Evaṁ bhante" ti kho Tapusso gahapati āyasmato Ānandassa paccassosi.|| ||
3. Atha kho āyasmā Ānando Tapussena gahapatinā saddhiṁ yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Ānando Tapussena gahapatinā Bhagavā etad avoca:|| ||
"Ayaṁ bhante Tapusso gahapati evam āha:|| ||
'Mayaṁ bhante Ānanda,||
gihī kāma-bhogī kām'ārāmā kāma-ratā kāma-sammuditā.|| ||
Tesaṁ no bhante,||
amhākaṁ gihīnaṁ kāma-bhogīnaṁ kām'ārāmānaṁ kāma-ratānaṁ kāma-sammuditānaṁ papāto viya khāyati yad idaṁ nekkhammaṁ.|| ||
Sutaṁ me taṁ bhante,||
imasmiṁ Dhamma-Vinaye daharānaṁ daharānaṁ bhikkhūnaṁ nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati:|| ||
"Etaṁ santan" ti passataṁ.|| ||
Ta-y-idaṁ bhante imasmiṁ Dhamma-Vinaye bhikkhūnaṁ bahunā janena visabhāgo yad idaṁ nekkhamman'" ti.|| ||
4. "Evam etaṁ Ānanda!|| ||
Evam etaṁ Ānanda!|| ||
Mayham pi kho Ānanda,||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||
'Sādhu nekkhammaṁ,||
sādhu paviveko' ti.|| ||
Tassa mayhaṁ Ānanda nekkhamme cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati,||
'etaṁ santan' ti passato.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Ko nu kho hetu||
ko paccayo||
yena me nekkhamme cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati,||
"etaṁ santan" ti passato'?|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Kāmesu kho me ādīnavo adiṭṭho,||
so ca me abahūlīkato,||
nekkhamme ānisaṁso anadhigato,||
so ca me [440] anāsevito.|| ||
Tasmā me nekkhamme cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati||
"etaṁ santan" ti passato.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Sace kho ahaṁ kāmesu ādīnavaṁ disvā taṁ bahulī-kareyyaṁ,||
nekkhamme ānisaṁsaṁ adhigamma tam āseveyyaṁ;||
ṭhānaṁ kho pan'etaṁ vijjati,||
yaṁ me nekkhamme cittaṁ||
pakkhandeyya||
pasīdeyya||
santi-ṭ-ṭheyye||
vimucceyya||
"etaṁ santan" ti passato'.|| ||
So kho ahaṁ Ānanda,||
aparena samayena kāmesu ādīnavaṁ disvā taṁ bahulam akāsiṁ,||
nekkhamme ānisaṁsaṁ adhigamma tam āseviṁ.|| ||
Tassa mayhaṁ Ānanda, nekkhamme cittaṁ||
pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati,||
"etaṁ santan" ti passato'.|| ||
So kho ahaṁ Ānanda,||
aparena samayena vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharāmi.|| ||
Tassa mayhaṁ Ānanda,||
iminā vihārena viharato kāma-sahagatā saññā-manasikārā samud'ācaranti,||
svāssa me hoti ābādho.|| ||
Seyyathā pi Ānanda,||
sukhino dukkhaṁ uppajjeyya yāva'd'eva ābādhāya,||
evam ev'assa me kāma-sahagatā saññā-manasikārā samud'ācaranti,||
svāssa me hoti ābādho.|| ||
5. Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Yan nūn-ā-haṁ vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja vihareyyan' ti|| ||
Tassa mayhaṁ Ānanda,||
avitakke cittaṁ na pakkhandati,||
na p-pasīdati,||
na santiṭṭhati,||
na vimuccatī||
'etaṁ santan' ti passato.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Ko nu kho hetu,||
ko paccayo||
yena me avitakke cittaṁ||
na pakkhandati,||
na p-pasīdati,||
na santiṭṭhati,||
na vimuccati||
"etaṁ santan" ti passato'?|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Vitikkesu kho me ādīnavo adiṭṭho,||
so ca me abahulī-kato,||
avitakke ānisaṁso anadhigato,||
so [441] ca me anāsevito.|| ||
Tasmā me avitakke cittaṁ||
na pakkhandati,||
na p-pasīdati,||
na santiṭṭhati,||
na vimuccati||
"etaṁ santan" ti passato'.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Sace kho ahaṁ vitakkesu ādīnavaṁ disvā taṁ bahulī-kareyyaṁ||
avitakke ānisaṁsaṁ adhigamma tam āseveyyaṁ,||
ṭhānaṁ kho pan'etaṁ vijjati,||
yaṁ me avitakke cittaṁ||
pakkhandeyya,||
pasīdeyya,||
santi-ṭ-ṭheyya,||
vimucceyya||
"etaṁ santan" ti passato'.|| ||
So kho ahaṁ Ānanda aparena samayena vitakkesu adīnavaṁ disvā taṁ bahulam akāsiṁ,||
avitakke ānisaṁsaṁ adhigamma tam āseviṁ.|| ||
Tassa mayhaṁ Ānanda avitakke cittaṁ||
pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati||
'etaṁ santan' ti passato.|| ||
So kho ahaṁ Ānanda,||
aparena samayena vitakka-vicārānam vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharāmi.|| ||
Tassa mayhaṁ Ānanda,||
iminā vihārena viharato vitakka-sahagatā saññā-manasikārā samud'ācaranti,||
svāssa me hoti ābādho.|| ||
Seyyathā pi Ānanda,||
sukhino dukkhaṁ uppajjeyya yāva'd'eva ābādhāya,||
evam ev'assa me vitakka-sahagatā saññā-manasikārā samud'ācaranti,||
svāssa me hoti ābādho.|| ||
6. Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Yan nun-ā-haṁ pītiyā ca virāgā||
upekkhako ca||
viharati sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā āvikkhanti:||
"Upekkhako satimā sukha-vihārī" ti,||
tatiyaṁ-jhānaṁ upasampajja viharati' ti.|| ||
Tassa mayhaṁ Ānanda,||
nippītike cittaṁ||
na pakkhandati,||
na p-pasīdati,||
na santiṭṭhati,||
na vimuccati||
'etaṁ santan' ti passato.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Ko nu kho hetu||
ko paccayo,||
yena me nippītike cittaṁ||
na pakkhandati,||
na p-pasīdati,||
na santiṭṭhati,||
na vimuccati||
"etaṁ santan" ti passato'?|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Pītiyā kho me ādīnavo adiṭṭho,||
so ca me abhulīkato||
nippitike ānisaṁso anadhigato,||
so ca me anāsevito.|| ||
Tasmā me nippītike cittaṁ||
na pakkhandati||
na p-pasīdati||
na san [442] ti-ṭ-ṭhati||
na vimuccati||
"etaṁ santin" ti passato'.|| ||
Tassa mayhaṁ Ānanda etad ahosi:|| ||
'Sace kho ahaṁ pītiyā ādīnavaṁ disvā taṁ bahulī-kareyyaṁ,||
nippitike ānisaṁsaṁ adhigamma tam āseveyyaṁ;||
ṭhānaṁ kho pan'etaṁ vijjati,||
yaṁ me nippītike cittaṁ||
pakkhandeyya||
pasīdeyya,||
santi-ṭ-ṭheyya||
vimucceyya||
"etaṁ santan" ti passato'.|| ||
So kho ahaṁ Ānanda,||
aparena samayena pītiyā ādīnavaṁ disvā taṁ bahulam-akāsiṁ||
nippītike ānisaṁsaṁ adhigamma tam āseviṁ.|| ||
Tassa mayhaṁ Ānanda, nippītike cittaṁ||
pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati||
'etaṁ santan' ti passato.|| ||
So kho ahaṁ Ānanda, aparena samayena||
pītiyā ca virāgā||
upekkhako ca vihareyyaṁ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeyyaṁ,||
yaṁ taṁ ariyā āvikkhanti||
'Upekkhako satimā sukha-vihārī' ti,||
tatiyaṁ-jhānaṁ upasampajja viharāmi.|| ||
Tassa mayhaṁ Ānanda,||
iminā vihārena viharato pīti-sahagatā saññā-manasikārā samud'ācaranti,||
svāssa me hoti ābādho.|| ||
Seyyathā pi Ānanda,||
sukhino dukkhaṁ uppajjeyya yāva'd'eva ābādhāya||
evam ev'assa me pīti-sahagatā saññā-manasikārā samud'ācaranti,||
svāssa me hoti ābādho.|| ||
7. Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Yan nūn-ā-haṁ sukhassa ca pāhānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja vihareyyan' ti.|| ||
Tassa mayhaṁ Ānanda, adukkha-m-asukhe cittaṁ||
na pakkhandati||
na p-pasīdati,||
na saniṭṭhati,||
na vimuccati||
'etaṁ santan' ti passato.|| ||
Tassa mayhaṁ Ānanda etad ahosi:|| ||
'Ko nu kho hetu,||
ko paccayo||
yena me adukkha-m-asukhe cittaṁ||
na pakkhandati,||
na p-pasīdati||
na santiṭṭhati||
na vimuccati||
"etaṁ santan" ti passato'?|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Upekkhā-sukhe kho me ādīnavo adiṭṭho,||
so ca me abahulī-kato,||
adukkha-m-asukhe ānisaṁso anadhigato,||
so ca me anāsevito.|| ||
Tasmā me adukkha-m-asukhe cittaṁ||
na pakkhandati,||
na p-pasīdati,||
na santiṭṭhati,||
na vimuccati||
"etaṁ santan" ti passato'.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Sace kho ahaṁ upekkhā-sukhe ādīnavaṁ disvā [443] taṁ bahulī-kareyyaṁ,||
adukkha-m-asukhe ānisaṁsaṁ adhigamma tam āseveyyaṁ,||
ṭhānaṁ kho pan'etaṁ vijjati,||
yaṁ me adukkha-m-asukhe cittaṁ||
pakkhandeyya||
pasīdeyya||
santi-ṭ-ṭheyya||
vimucceyya||
"etaṁ santan" ti passato'.|| ||
So kho āhaṁ Ānanda,||
aparena samayena upekkhā-sukhe ādīnavaṁ disvā taṁ bahulam-akāsiṁ,||
adukkha-m-asukhe ānisaṁsaṁ adhigamma tam āseviṁ.|| ||
Tassa mayhaṁ Ānanda adukkha-m-asukhe cittaṁ||
pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati||
'etaṁ santan' ti passato.|| ||
So kho ahaṁ Ānanda aparena samayena||
sukhassa ca pāhānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-m-asukhaṁ upekkhā||
sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharāmi.|| ||
Tassa mayhaṁ Ānanda iminā vihārena viharato upekkhā-sahagatā saññā-manasikārā samud'ācaranti,||
svāssa me hoti ābādho.|| ||
Seyyathā pi Ānanda sukhino dukkhaṁ upapa-j-jeyya yāva-d-eva ābādhāya,||
evam ev'assa me upekkhā-sahagatā saññā-manasikārā samud'ācaranti,||
svāssa me hoti ābādho.|| ||
8. Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Yan nūn-ā-haṁ sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attaṅgamā||
nānatta-saññānaṁ amanasikārā||
"Ananto ākāso" ti,||
Ākāsanañ-c'āyatanaṁ upasampajja vihareyyan' ti.|| ||
Tassa mayhaṁ Ānanda, Ākāsānañ-c'āyatane cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati||
'etaṁ santan' ti passato.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Ko nu kho hetu,||
ko paccayo yena me Ākāsānañ-c'āyatane cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati||
"etaṁ santan" ti passato'?|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Rūpesu kho me ādīnavo adiṭṭho,||
so ca me abahulī-kato,||
Ākāsānañ-c'āyatane ānisaṁso anadhigato,||
so ca me anāsevito.|| ||
Tasmā me Ākāsānañ-c'āyatane cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati||
"etaṁ santan" [444] ti passato'.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Sace kho ahaṁ rūpesu ādīnavaṁ disvā taṁ bahulī-kareyyaṁ,||
Ākāsānañ-c'āyatane ānisaṁsaṁ adhigamma tam āseveyyaṁ,||
ṭānaṁ kho pan'etaṁ vijjati,||
yaṁ me Ākāsānañ-c'āyatane cittaṁ||
pakkhandeyya||
pasīdeyya||
santi-ṭ-ṭheyya||
vimucceyya||
"etaṁ santan" ti passato'.|| ||
So kho ahaṁ Ānanda,||
aparena samayena rūpesu ādīnavaṁ disvā taṁ bahulam-akāsiṁ,||
Ākāsānañ-c'āyatane ānisaṁsaṁ adhigamma tam āseviṁ.|| ||
Tassa mayhaṁ Ānanda,||
Ākāsānañ-c'āyatane cittaṁ||
pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati||
'etaṁ santan' ti passato.|| ||
So kho Ānanda,||
aparena samayena sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ atthaṅgamā||
nānatta-saññānaṁ amanasikārā||
'Anatto ākāso' ti,||
Ākāsanañ-c'āyatanaṁ upasampajja viharāmi.|| ||
Tassa mayhaṁ Ānanda,||
iminā vihārena viharato rūpasahagatā saññā-manasikārā samud'ācaranti,||
svāssa me hoti ābādho.|| ||
Seyyathā pi Ānanda,||
sukhino dukkhaṁ uppajjeyya,||
yāva'd'eva ābādhāya,||
evam ev'assa me rūpasahagatā saññā-manasikārā samud'ācaranti,||
svāssa me hoti ābādho.|| ||
9. Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Yan nūn-ā-haṁ sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
"Anantaṁ viññāṇan" ti||
Viññāṇañ-c'āyatanaṁ upasampajja vihareyyan' ti.|| ||
Tassa mayhaṁ Ānanda Viññāṇañ-c'āyatane cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati||
'etaṁ santan' ti passato.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Ko nu kho hetu,||
ko paccayo,||
yena me Viññāṇañ-c'āyatane cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati||
"etaṁ santan" ti passato'?|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Ākāsānañ-c'āyatane kho me ādīnavo adiṭṭho,||
so ca me abahulī-kato||
Viññāṇañ-c'āyatane ānisaṁso anadhigato||
so ca me anāsevito.|| ||
Tasmā me Viññāṇañ-c'āyatane cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati||
'etaṁ santan' ti passato.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
Sace kho ahaṁ Ākāsānañ-c'āyatane ādīnavaṁ disvā taṁ [445] bahulī-kareyyaṁ,||
Viññāṇañ-c'āyatane ānisaṁsaṁ adhigamma tam āseveyyaṁ,||
ṭhānaṁ kho pan'etaṁ vijjati,||
yaṁ me Viññāṇañ-c'āyatane cittaṁ||
pakkhandeyya||
pasīdeyya||
santi-ṭ-ṭheyya||
vimucceyya||
'etaṁ santan' ti passato.|| ||
So kho ahaṁ Ānanda,||
aparena samayena Ākāsānañ-c'āyatane ādīnavaṁ disvā taṁ bahulam akāsiṁ,||
Viññāṇañ-c'āyatane ānisaṁsaṁ adhigamma tam āseviṁ.|| ||
Tassa mayhaṁ Ānanda,||
Viññāṇañ-c'āyatane cittaṁ||
pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati||
'etaṁ santan' ti passato.|| ||
So kho ahaṁ Ānanda,||
aparena samavena sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharāmi.|| ||
Tassa mayhaṁ Ānanda,||
iminā vihārena viharato Ākāsanañ-c'āyatanasahagatā saññā-manasikārā samud'ācaranti,||
svāssa me hoti ābādho.|| ||
Seyyathā pi Ānanda,||
sukhino dukkhaṁ uppajjeyya yāva-d-eva ābādhāya,||
evam ev'assa me Ākāsanañ-c'āyatanasahagatā saññā-manasikārā samud'ācaranti||
svāssa me hoti ābādho.|| ||
10. Tassa mayhaṁ Ānanda etad ahosi:|| ||
'Yan nūn-ā-haṁ sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
"N'atthi kiñcī" ti||
Ākiñcaññ'āyatanaṁ upasampajja vihareyyan' ti.|| ||
Tassa mayhaṁ Ānanda,||
Ākiñ caññ'āyatane cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati||
'etaṁ santan' ti passato.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Ko nu kho hetu,||
ko paccayo,||
yena me Ākiñ caññ'āyatane cittaṁ||
na pakkhandati,||
nap-pasīdati,||
na santiṭṭhati,||
na vimuccati||
"etaṁ santan" ti passato'?|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
Viññāṇañ-c'āyatanaṁ kho me ādīnavo adiṭṭho,||
so ca me abhulīkato,||
Ākiñ caññ'āyatane ānisaṁso anadhigato,||
so ca me anāsevito.|| ||
Tasmā me Ākiñ caññ'āyatane cittaṁ||
na pakkhandati||
na p-pasīdati||
na saṁtiṭṭhati||
na vimuccati||
'etaṁ santan' ti passato.|| ||
Tassa mayhaṁ Ānanda etad ahosi:|| ||
'Sace kho ahaṁ Viññāṇañ-c'āyatane ādīnavaṁ disvā naṁ bahulī-kareyyaṁ,||
Ākiñ caññ'āyatane ānisaṁsaṁ adhigamma tam āseveyyaṁ,||
ṭhānaṁ kho pan'etaṁ vijjati,||
yaṁ me Ākiñ caññā- [446] yatane cittaṁ pakkhandeyya pasīdeyya santi-ṭ-ṭheyya vimucceyya||
"etaṁ santan" ti passato'.|| ||
So kho ahaṁ Ānanda,||
aparena samayena Viññāṇañ-c'āyatane ādīnavaṁ disvā taṁ bahulam ākāsiṁ Ākiñ caññ'āyatane ānisaṁsaṁ adhigamma tam āseviṁ.|| ||
Tassa mayhaṁ Ānanda Ākiñ caññ'āyatane cittaṁ||
pakkhandati||
pasīdati||
santiṭṭhati||
vimuccanti||
'etaṁ santan' ti passato.|| ||
So kho ahaṁ Ānanda aparena samayena sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñci' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharāmi.|| ||
Tassa mayhaṁ Ānanda,||
iminā vihārena viharato Viññāṇañ-c'āyatana sahagatā saññā-manasikārā samud'ācaranti||
svāssa me hoti ābādho.|| ||
Seyyathā pi Ānanda sukhino dukkhaṁ uppajjeyya yāva-d-eva ābādhāya,||
evam ev'assa me Viññāṇañ-c'āyatanasahagatā saññā-manasikārā samud'ācaran ti||
svāssa me hoti ābādho.|| ||
11. Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Yan nūn-ā-haṁ sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja vihareyyan' ti.|| ||
Tassa mayhaṁ Ānanda,||
N'eva-saññā-nāsaññāyatane cittaṁ||
na pakkhandati,||
na p-pasīdati,||
na santiṭṭhati,||
na vimuccati,||
'etaṁ santan' ti passato.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Ko nu kho hetu,||
ko paccayo,||
yena me N'eva-saññā-nāsaññāyatane cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati||
"etaṁ santan" ti passato'?|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
Ākiñ caññ'āyatane kho me ādīnavo adiṭṭho,||
so ca me abhulīkato,||
N'eva-saññā-nāsaññāyatane ānisaṁso anadhigato,||
so ca me anāsevito.|| ||
Tasmā me N'eva-saññā-nāsaññāyatane cittaṁ||
na pakkhandati||
na p-pasīdati||
na saṁtiṭṭhati||
na vimuccati||
'etaṁ santan' ti passato.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Sace kho ahaṁ Ākiñ caññ'āyatane ādīnavaṁ disvā taṁ bahulī-kareyyaṁ,||
N'eva-saññā-nāsaññāyatane ānisaṁsaṁ adhigamma tam āseveyyaṁ,||
ṭhānaṁ kho pan'etaṁ vijjati,||
yaṁ me N'eva-saññā-nāsaññāyatane cittaṁ||
pakkhandeyya,||
pasīdeyya,||
santi-ṭ-ṭheyya,||
vimucceyya,||
"etaṁ santan" ti passato'.|| ||
[447] So kho āhaṁ Ānanda,||
aparena samayena Ākiñ caññ'āyatane ādīnavaṁ disvā taṁ bahulam akāsiṁ,||
N'evasaññānāsaññāyatane ānisaṁsaṁ adhigamma tam āseviṁ.|| ||
Tassa mayhaṁ Ānanda N'eva-saññā-nāsaññāyatane cittaṁ||
pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati||
'etaṁ santan' ti passato.|| ||
So kho ahaṁ Ānanda,||
aparena samayena sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharāmi.|| ||
Tassa mayhaṁ Ānanda,||
iminā vihārena viharato Ākiñ caññ'āyatana-sahagatā saññā-manasikārā samud'ācaranti,||
svāssa me hoti ābādho.|| ||
Seyyathā pi Ānanda,||
sukhino dukkhaṁ uppajjeyya yāva-d-eva ābādhāya,||
evam ev'assa me Ākiñ caññ'āyatana-sahagatā saññā-manasikārā samud'ācaranti||
svāssa me hoti ābādho.|| ||
12. Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Yan nūn-ā-haṁ sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja vihareyyan' ti.|| ||
Tassa mayhaṁ Ānanda, saññā-vedayita-nirodhe cittaṁ||
na pakkhandati,||
na p-pasīdati||
na santiṭṭhati,||
na vimuccati,||
'etaṁ santan' ti passato.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Ko nukho hetu,||
ko paccayo,||
yena me saññā-vedayita-nirodhe cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati||
"etaṁ santan" ti passato'?|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'N'eva-saññā-nāsaññāyatane kho me ādīnavo adiṭṭho,||
so ca me abhulīkato,||
saññā-vedayita-nirodhe ānisaṁso anadhigato||
so ca me anāsevito;||
tasmā me saññā-vedayita-nirodhe cittaṁ||
na pakkhandati||
na p-pasīdati||
na santiṭṭhati||
na vimuccati||
'etaṁ santin' ti passato.|| ||
Tassa mayhaṁ Ānanda, etad ahosi:|| ||
'Sace kho ahaṁ N'eva-saññā-nāsaññāyatane ādīnavaṁ disvā taṁ bahulī-kareyyaṁ,||
saññā-vedayita-nirodhe ānisaṁsaṁ adhigamma tam āseveyyaṁ;||
ṭhānaṁ kho pan'etaṁ vijjati,||
yaṁ me saññā-vedayita-nirodhe cittaṁ||
pakkhandeyyaṁ||
pasīdeyya,||
santi-ṭ-ṭheyya,||
vimucceyya||
"etaṁ santan" ti passato'.|| ||
So kho ahaṁ Ānanda,||
aparena samayena N'eva-saññā-nāsaññāyatane ādīnavaṁ disvā taṁ bahulam akā- [448] siṁ,||
saññā-vedayita-nirodhe ānisaṁsaṁ adhigimma tam āseviṁ.|| ||
Tassa mayhaṁ Ānanda,||
saññā-vedayita-nirodhe cittaṁ||
pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati||
'etaṁ santan' ti passato.|| ||
So kho ahaṁ Ānanda aparena samayena sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharāmi,||
paññāya ca me disvā āsavā parikkhayaṁ agamaṁsu.|| ||
13. Yāva kīvañ c'āhaṁ Ānanda imā nava anupubba-vihāra-samāpattiyo na evaṁ anuloma-paṭilomaṁ samāpajjim pi,||
vuṭṭhahim pi||
n'eva tāvāhaṁ Ānanda sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sa-deva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddho paccaññāsiṁ.|| ||
Yato ca kho ahaṁ Ānanda,||
imā nava anupubba-vihāra-samāptiyo evaṁ anuloma-paṭilomaṁ samāpajjim pi||
vuṭṭhahim pi,||
ath'āhaṁ Ānanda,||
sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sa-deva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddho paccaññāsiṁ.|| ||
'Ñāṇañ ca pana me dassanaṁ udapādi,||
"Akuppā me ceto-vimutti||
ayam antimā jāti,||
n'atthi dāni puna-b-bhavo' ti" ti.|| ||