Aṅguttara Nikāya
IX. Navaka Nipāta
V. Pañcāla Vagga
Sutta 43
Kāya-Sakkhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaṁ me sutaṁ:|| ||
"'Kāya-sakkhi kāya-sakkhi' ti āvuso vuccati,||
kittāvatā nu kho āvuso kāya-sakkhi vutto Bhagavatā" ti?|| ||
■
"Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Ettāvatā pi kho āvuso kāya-sakkhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Ettāvatā pi kho āvuso kāya-sakkhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṁvedeti||
yan taṁ ariyā āvikkhanti:|| ||
'Upekkhako satimā sukha-vihārī' ti|| ||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Ettāvatā pi kho āvuso kāya-sakkhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-m-asukhaṁ upekkhā sati pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Ettāvatā pi kho āvuso kāya-sakkhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sabbaso rūpa-saññānaṁ samatikkamma||
paṭigha-saññānaṁ atthaṅgamā||
nānatta-saññānaṁ amanasikārā 'anatto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Ettāvatā pi kho āvuso kāya-sakkhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso, bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Ettāvatā pi kho āvuso kāya-sakkhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'n'atthi kiñci' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Ettāvatā pi kho āvuso kāya-sakkhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Ettāvatā pi kho āvuso kāya-sakkhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||
Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Ettāvatā pi kho āvuso kāya-sakkhi vutto Bhagavatā nippariyāyenā" ti.|| ||