Aṅguttara Nikāya
IX. Navaka Nipāta
V. Pañcāla Vagga
Sutta 44
Paññā-Vimutta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaṁ me sutaṁ:|| ||
"'Paññāvimutto paññā-vimutto' ti āvuso vuccati,||
kittāvatā nu kho āvuso paññā-vimutto vutto Bhagavatā" ti?|| ||
■
"Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso pītiyā ca virāgā upekkhako ca viharati.|| ||
Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti.|| ||
Yantaṁ ariyā āvikkhanti:|| ||
'Upekkhako satimā sukha-vihārī' ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu sukhassa ca pahānā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkha-m-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso,||
paññāvimutato vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amanasikārā 'Anatto ākāso' ti Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
Paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso,||
bhikkhu sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma 'Anantaṁ viññāṇan' ti Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
Paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma 'N'atthi kiñci' ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
Paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||
Paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||
■
[453] 3. Puna ca paraṁ āvuso bhikkhu sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||
Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā nippariyāyenāti.|| ||