Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Navaka Nipāta
Pañcāla Vagga

Sutta 51

Diṭṭha-Dhamma-Nibbānaṁ Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[454]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

"'Diṭṭha-dhamma-Nibbānaṁ, diṭṭha-dhamma-Nibbānaṁ' ti āvuso vuccati,||
kittāvatā nu kho āvuso diṭṭha-dhamma-Nibbānaṁ vutto Bhagavatā" ti?|| ||

"Idh'āvuso bhikkhu||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ||
tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṁ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ||
tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṁ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti||
yan taṁ ariyā āci-k-khanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ||
tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṁ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ||
tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṁ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
sabbaso rūpa-saññānaṁ samatikkamma||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ||
tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṁ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ||
tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṁ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ||
tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṁ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ||
tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṁ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
Saññā-Vedayita-Nirodhaṁ upasampajja viharati.|| ||

Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Yathā yathā ca tad āyatanaṁ||
tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṁ||
vutto Bhagavatā nippariyāyena" ti.|| ||

 


Contact:
E-mail
Copyright Statement