Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Navaka Nipāta
Pañcāla Vagga

Sutta 51

Diṭṭha-Dhamma-Nibbānaṃ Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[454]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

"'Diṭṭha-dhamma-Nibbānaṃ, diṭṭha-dhamma-Nibbānaṃ' ti āvuso vuccati,||
kittāvatā nu kho āvuso diṭṭha-dhamma-Nibbānaṃ vutto Bhagavatā" ti?|| ||

"Idh'āvuso bhikkhu||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ||
tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṃ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ||
tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṃ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yan taṃ ariyā āci-k-khanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ||
tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṃ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ||
tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṃ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
sabbaso rūpa-saññānaṃ samati-k-kamma||
paṭigha-saññānaṃ attha-gamā||
nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ||
tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṃ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ||
tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṃ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ||
tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṃ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ||
tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṃ||
vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
Saññā-Vedayita-Nirodhaṃ upasampajja viharati.|| ||

Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Yathā yathā ca tad āyatanaṃ||
tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso||
diṭṭha-dhamma-Nibbānaṃ||
vutto Bhagavatā nippariyāyena" ti.|| ||

 


Contact:
E-mail
Copyright Statement