Aṅguttara Nikāya
IX. Navaka Nipāta
VI. Khema Vagga
Sutta 58
Passaddhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
"'Passaddhi, passaddhi' ti āvuso vuccati,||
kittāvatā nu kho āvuso passaddhi vutto Bhagavatā" ti.|| ||
■
"Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti||
yan taṁ ariyā āvikkhanti:||
'upekkhako satimā sukha-vihārī' ti taṁ||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sukhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-m-asukhaṁ upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso, passaddhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ atthaṅgamā||
nānatta-saññānaṁ amanasikārā 'anatto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso, bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'n'atthi kiñci' ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||
Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā nippariyāyenā" ti.|| ||