Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VI. Khema Vagga

Sutta 58

Passaddhi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[455]

[1][pts] Evaṁ me sutaṁ:|| ||

"'Passaddhi, passaddhi' ti āvuso vuccati,||
kittāvatā nu kho āvuso passaddhi vutto Bhagavatā" ti.|| ||

"Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti||
yan taṁ ariyā āvikkhanti:||
'upekkhako satimā sukha-vihārī' ti taṁ||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
sukhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-m-asukhaṁ upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso, passaddhi vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ atthaṅgamā||
nānatta-saññānaṁ amanasikārā 'anatto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||

Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso, bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'n'atthi kiñci' ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṁ āvuso bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||

Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||

Paññāya ca naṁ pajānāti.|| ||

Ettāvatā pi kho āvuso passaddhi vutto Bhagavatā nippariyāyenā" ti.|| ||

 


Contact:
E-mail
Copyright Statement