Aṅguttara Nikāya
IX. Navaka Nipāta
VI. Khema Vagga
Sutta 61
Anupubba-Nirodha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
"'Anupubba nirodho, anupubba nirodho' ti āvuso vuccati,||
kittāvatā nu kho āvuso anupubba nirodho vutto Bhagavatā" ti.|| ||
■
"Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso anupubba nirodho vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso anupubba nirodho vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti||
yan taṁ ariyā āvikkhanti:||
'upekkhako satimā sukha-vihārī' ti taṁ||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso anupubba nirodho vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sukhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-m-asukhaṁ upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso, anupubba nirodho vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ atthaṅgamā||
nānatta-saññānaṁ amanasikārā 'anatto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Ettāvatā pi kho āvuso anupubba nirodho vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso, bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso anupubba nirodho vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'n'atthi kiñci' ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso anupubba nirodho vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati,||
paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso anupubba nirodho vutto Bhagavatā pariyāyena.|| ||
■
Puna ca paraṁ āvuso bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||
Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||
Yathā yathā ca tad āyatanaṁ tathā tathā naṁ kāyena phassitvā viharati.|| ||
Paññāya ca naṁ pajānāti.|| ||
Ettāvatā pi kho āvuso anupubba nirodho vutto Bhagavatā nippariyāyenā" ti.|| ||