Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga
Sutta 63
Sikkhā-Dubbalya Sati-paṭṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Sāvatthi nidānaṁ|| ||
"Pañcamāni bhikkhave sikkhā-dubbalyāni.|| ||
Katamāni pañca?|| ||
Pāṇātipāto,||
adinnādānaṁ,||
kāmesu miccācāro,||
musā-vādo,||
surā-mera-yamajja-pamā-daṭṭhānaṁ.|| ||
Imāni kho bhikkhave pañca sikkhā dubbalyāni.|| ||
§
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbāti.|| ||