Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga
Sutta 64
Nīvaraṇa Sati-Paṭṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Sāvatthi nidānaṁ|| ||
Pañc'imāni bhikkhave nivaraṇāni.|| ||
Katamāni pañca?|| ||
Kāma-c-chanda-nīvaraṇaṁ,||
vyāpāda-nīvaraṇaṁ,||
thīna-middha-nīvaraṇaṁ,||
[458] uddhacca-kukkucca-nīvaraṇaṁ,||
vicikicchā-nīvaraṇaṁ.|| ||
Imāni kho bhikkhave pañca nīvaraṇāni.|| ||
§
Imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||
Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbāti.|| ||