Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga

Sutta 64

Nīvaraṇa Sati-Paṭṭhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[457]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

Pañc'imāni bhikkhave nivaraṇāni.|| ||

Katamāni pañca?|| ||

Kāma-c-chanda-nīvaraṇaṁ,||
vyāpāda-nīvaraṇaṁ,||
thīna-middha-nīvaraṇaṁ,||
[458] uddhacca-kukkucca-nīvaraṇaṁ,||
vicikicchā-nīvaraṇaṁ.|| ||

Imāni kho bhikkhave pañca nīvaraṇāni.|| ||

 

§

 

Imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbāti.|| ||

 


Contact:
E-mail
Copyright Statement