Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga

Sutta 67

Ora-m-Bhāgiya Sati-Paṭṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[459]

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañcamāni bhikkhave ora-m-bhāgiyāni saṃyojanāni.|| ||

Katamāni pañca?|| ||

Sakkāya-diṭṭhi,||
vici-kiccā,||
sīla-b-bata-parāmāso,||
kāma-c-chando,||
vyāpādo.|| ||

Imāni kho bhikkhave pañc'ora-m-bhāgiyāni saṃyojanāni.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Imesaṃ kho bhikkhave pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement