Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga
Sutta 69
Macchariya Sati-Paṭṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sāvatthi nidānaṁ|| ||
"Pañc'imāni bhikkhave macchariyāni.|| ||
Katamāni pañca?|| ||
Āvāsa-macchariyahaṁ,||
kula-macchariyaṁ,||
lābha-macchariyaṁ,||
vaṇṇa-macchariyaṁ,||
dhamma-macchariyaṁ.|| ||
Imāni kho bhikkhave pañca macchariyāni.|| ||
§
Imesaṁ kho bhikkhave, pañcannaṁ macchariyānaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Imesaṁ kho bhikkhave pañcannaṁ macchariyānaṁ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbā" ti.|| ||