Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga

Sutta 69

Macchariya Sati-Paṭṭhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[459]

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañc'imāni bhikkhave macchariyāni.|| ||

Katamāni pañca?|| ||

Āvāsa-macchariyahaṁ,||
kula-macchariyaṁ,||
lābha-macchariyaṁ,||
vaṇṇa-macchariyaṁ,||
dhamma-macchariyaṁ.|| ||

Imāni kho bhikkhave pañca macchariyāni.|| ||

 

§

 

Imesaṁ kho bhikkhave, pañcannaṁ macchariyānaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Imesaṁ kho bhikkhave pañcannaṁ macchariyānaṁ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement