Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga
Sutta 70
Uddham-Bhāgiya Sati-Paṭṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sāvatthi nidānaṁ|| ||
"Pañc'imāni bhikkhave, uddham-bhāgiyāni saṁyojanāni.|| ||
Katamāni pañca?|| ||
Rūpa-rāgo,||
arūpa-rāgo,||
māno,||
uddhaccaṁ,||
avijjā.|| ||
Imāni kho bhikkhave pañc'uddham-bhāgiyāni saṁyojanāni.|| ||
§
Imesaṁ kho bhikkhave pañcannaṁ uddham-bhāgiyānaṁ saṁyojanānaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Imesaṁ kho bhikkhave pañcannaṁ uddham-bhāgiyānaṁ saṁyojanānaṁ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbā" ti.|| ||