Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga

Sutta 70

Uddham-Bhāgiya Sati-Paṭṭhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[460]

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañc'imāni bhikkhave, uddham-bhāgiyāni saṁyojanāni.|| ||

Katamāni pañca?|| ||

Rūpa-rāgo,||
arūpa-rāgo,||
māno,||
uddhaccaṁ,||
avijjā.|| ||

Imāni kho bhikkhave pañc'uddham-bhāgiyāni saṁyojanāni.|| ||

 

§

 

Imesaṁ kho bhikkhave pañcannaṁ uddham-bhāgiyānaṁ saṁyojanānaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Imesaṁ kho bhikkhave pañcannaṁ uddham-bhāgiyānaṁ saṁyojanānaṁ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement