Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga

Sutta 71

Ceto-Khila Sati-Paṭṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[460]

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañc'ime bhikkhave ceto-khīlā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu satthari||
kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.|| ||

Yo so bhikkhave bhikkhu satthari||
kaṅkhati,||
vicikicchati,||
nādhi-muccati||
na sampasīdati,||
tassa cittaṃ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṃ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ paṭhamo ceto-khīlo.|| ||

Puna ca paraṃ bhikkhave bhikkhu dhamme||
kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.|| ||

Yo so bhikkhave bhikkhu dhamme kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṃ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṃ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ dutiyo ceto-khīlo.|| ||

Puna ca paraṃ bhikkhave bhikkhu saṅghe||
kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.|| ||

Yo so bhikkhave bhikkhu saṅghe kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṃ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṃ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ tatiyo ceto-khīlo.|| ||

Puna ca paraṃ bhikkhave bhikkhu sikkhāya||
kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.|| ||

Yo so bhikkhave bhikkhu sikkhāya kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṃ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṃ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ catuttha ceto-khīlo.|| ||

Yo so bhikkhave bhikkhu sabrahma-cārisu kupito hoti anatta-mano abhāta-citto kilajāto,||
tassa cittaṃ na namati||
ātappāya anuyogāya,||
sāta-c-cāya padhānāya||
yassa cittaṃ na namati||
ātappāya anuyogāya sāta-c-cāya,||
ayaṃ pañcamo ceto-khilo.|| ||

Ime kho bhikkhave pañca ceto-khīlā.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ ceto-khīlānaṃ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Imesaṃ kho bhikkhave pañcannaṃ ceto-khīlānaṃ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement