Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga
Sutta 71
Ceto-Khila Sati-Paṭṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sāvatthi nidānaṁ|| ||
"Pañc'ime bhikkhave ceto-khīlā.|| ||
Katame pañca?|| ||
Idha, bhikkhave, bhikkhu satthari||
kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.|| ||
Yo so bhikkhave bhikkhu satthari||
kaṅkhati,||
vicikicchati,||
nādhi-muccati||
na sampasīdati,||
tassa cittaṁ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṁ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ paṭhamo ceto-khīlo.|| ||
■
Puna ca paraṁ bhikkhave bhikkhu dhamme||
kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.|| ||
Yo so bhikkhave bhikkhu dhamme kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṁ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṁ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ dutiyo ceto-khīlo.|| ||
■
Puna ca paraṁ bhikkhave bhikkhu saṅghe||
kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.|| ||
Yo so bhikkhave bhikkhu saṅghe kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṁ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṁ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ tatiyo ceto-khīlo.|| ||
■
Puna ca paraṁ bhikkhave bhikkhu sikkhāya||
kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.|| ||
Yo so bhikkhave bhikkhu sikkhāya kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṁ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṁ na namati||
ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ catuttha ceto-khīlo.|| ||
Yo so bhikkhave bhikkhu sabrahma-cārisu kupito hoti anatta-mano abhāta-citto kilajāto,||
tassa cittaṁ na namati||
ātappāya anuyogāya,||
sāta-c-cāya padhānāya||
yassa cittaṁ na namati||
ātappāya anuyogāya sāta-c-cāya,||
ayaṁ pañcamo ceto-khilo.|| ||
Ime kho bhikkhave pañca ceto-khīlā.|| ||
§
Imesaṁ kho bhikkhave pañcannaṁ ceto-khīlānaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
■
Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Imesaṁ kho bhikkhave pañcannaṁ ceto-khīlānaṁ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbā" ti.|| ||