Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga

Sutta 72

Vinibandha Sati-Paṭṭhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[461]

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañc'ime bhikkhave cetaso vinibandhā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu kāmesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu kāmesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ paṭhamo cetaso vinibandho.|| ||

Puna ca paraṁ bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ dutiyo cetaso vinibandho.|| ||

Puna ca paraṁ bhikkhave bhikkhu rūpe avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu rūpesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya, ayaṁ tatiyo cetaso vinibandho.|| ||

Puna ca paraṁ bhikkhave bhikkhu yāva-datthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu yāva-datthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati,||
avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ catuttho cetaso vinibandho.|| ||

Puna ca paraṁ bhikkhave bhikkhu aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati,||
imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā'ti.|| ||

Yo so bhikkhave bhikkhu aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavismi deva-ñ-ñataro vāti,||
tassa cittaṁ na namati ātappāya anuyogāya, sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ pañcamo cetaso vinibandho.|| ||

Ime kho bhikkhave, pañca cetaso vinibandhā.|| ||

 

§

 

Imesaṁ kho bhikkhave pañcannaṁ cetaso vinibandhanaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Imesaṁ kho bhikkhave pañcannaṁ vinibandhanaṁ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement