Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VIII. Samma-p-padhāna Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 73

Sikkhā-Du-b-balya Samma-p-Padhāna Suttaṁ

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañcamāni bhikkhave sikkhā-dubbalyāni.|| ||

Katamāni pañca?|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu miccācāro,||
musā-vādo,||
surā-mera-yamajja-pamā-daṭṭhānaṁ.|| ||

Imāni kho bhikkhave pañca sikkhā dubbalyāni.|| ||

 

§

 

Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ kusalānaṁ dhammānaṁ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 74

Nīvaraṇa Sammappadhāna Suttaṁ

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañc'imāni bhikkhave nivaraṇāni.|| ||

Katamāni pañca?|| ||

Kāma-c-chanda-nīvaraṇaṁ,||
vyāpāda-nīvaraṇaṁ,||
thīna-middha-nīvaraṇaṁ,||
uddhacca-kukkucca-nīvaraṇaṁ,||
vicikicchā-nīvaraṇaṁ.|| ||

Imāni kho bhikkhave pañca nīvaraṇāni.|| ||

 

§

 

Imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ kusalānaṁ dhammānaṁ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 75

Kāmaguṇa Sammappadhāna Suttaṁ

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañc'ime bhikkhave kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Ime kho bhikkhave pañca kāma-guṇā.|| ||

 

§

 

Imesaṁ kho bhikkhave pañcannaṁ kāma-guṇānaṁ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ kusalānaṁ dhammānaṁ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Imesaṁ kho bhikkhave pañcannaṁ kāma-guṇānaṁ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 76

Upādāna-k-khandha Sammappadhāna Suttaṁ

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañc'ime bhikkhave upādāna-k-khandā.|| ||

Katame pañca?|| ||

Rūp'upādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, pañc'ūpādāna-k-khandhā.|| ||

 

§

 

Imesaṁ kho bhikkhave pañcannaṁ upādāna-k-khandānaṁ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ kusalānaṁ dhammānaṁ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Imesaṁ kho bhikkhave pañcannaṁ upādāna-k-khandānaṁ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 77

Orambhāgiya Sammappadhāna Suttaṁ

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañcamāni bhikkhave oram-bhāgiyāni saṁyojanāni.|| ||

Katamāni pañca?|| ||

Sakkāya-diṭṭhi,||
vici-kiccā,||
sīla-b-bata-parāmāso,||
kāma-c-chando,||
vyāpādo.|| ||

Imāni kho bhikkhave pañc'oram-bhāgiyāni saṁyojanāni.|| ||

 

§

 

Imesaṁ kho bhikkhave pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ kusalānaṁ dhammānaṁ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Imesaṁ kho bhikkhave pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 78

Gati Sammappadhāna Suttaṁ

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañc'imā bhikkhave gatiyo.|| ||

Katame pañca?|| ||

Nirayo,||
tiracchāna-yoni,||
petti-visayo,||
manussā,||
devā.|| ||

Imā kho bhikkhave pañca gatiyo.|| ||

 

§

 

Imāsaṁ kho bhikkhave pañcannaṁ gatīnaṁ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ kusalānaṁ dhammānaṁ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Imāsaṁ kho bhikkhave pañcannaṁ gatīnaṁ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 79

Macchariya Sammappadhāna Suttaṁ

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañc'imāni bhikkhave macchariyāni.|| ||

Katamāni pañca?|| ||

Āvāsa-macchariyahaṁ,||
kula-macchariyaṁ,||
lābha-macchariyaṁ,||
vaṇṇa-macchariyaṁ,||
dhamma-macchariyaṁ.|| ||

Imāni kho bhikkhave pañca macchariyāni.|| ||

 

§

 

Imesaṁ kho bhikkhave, pañcannaṁ macchariyānaṁ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ kusalānaṁ dhammānaṁ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ macchariyānaṁ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 80

Uddhamabhāgiya Sammappadhāna Suttaṁ

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañc'imāni bhikkhave, uddham-bhāgiyāni saṁyojanāni.|| ||

Katamāni pañca?|| ||

Rūpa-rāgo,||
arūpa-rāgo,||
māno,||
uddhaccaṁ,||
avijjā.|| ||

Imāni kho bhikkhave pañc'uddham-bhāgiyāni saṁyojanāti.|| ||

 

§

 

Imesaṁ kho bhikkhave pañcannaṁ uddham-bhāgiyānaṁ saṁyojanānaṁ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ kusalānaṁ dhammānaṁ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Imesaṁ kho bhikkhave pañcannaṁ uddham-bhāgiyānaṁ saṁyojanānaṁ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 81

Cetokhila Sammappadhāna Suttaṁ

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañc'ime bhikkhave ceto-khīlā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Yo so bhikkhave bhikkhu satthari kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ paṭhamo ceto-khīlo.|| ||

Puna ca paraṁ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Yo so bhikkhave bhikkhu dhamme kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ dutiyo ceto-khīlo.|| ||

Puna ca paraṁ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Yo so bhikkhave bhikkhu saṅghe kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ tatiyo ceto-khīlo.|| ||

Puna ca paraṁ bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Yo so bhikkhave bhikkhu sikkhāya kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ catuttha ceto-khīlo.|| ||

Yo so bhikkhave bhikkhu sabrahma-cārisu kupito hoti anatta-mano abhātacitto kilajāto,||
tassa cittaṁ na namati ātappāya anuyogāya,||
sāta-c-cāya padhānāya.

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya,||
ayaṁ pañcamo ceto-khilo.|| ||

Ime kho bhikkhave pañca cetokīlā.|| ||

 

§

 

Imesaṁ kho bhikkhave pañcannaṁ ceto-khīlānaṁ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ kusalānaṁ dhammānaṁ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Imesaṁ kho bhikkhave pañcannaṁ ceto-khīlānaṁ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 82

Vinibandha Sammappadhāna Suttaṁ

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

"Pañc'ime bhikkhave cetaso vinibandhā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu kāmesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu kāmesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ paṭhamo cetaso vinibandho.|| ||

Puna ca paraṁ bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ dutiyo cetaso vinibandho.|| ||

Puna ca paraṁ bhikkhave bhikkhu rūpe avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu rūpesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya, ayaṁ tatiyo cetaso vinibandho.|| ||

Puna ca paraṁ bhikkhave bhikkhu yāva-datthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu yāva-datthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati,||
avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ catuttho cetaso vinibandho.|| ||

Puna ca paraṁ bhikkhave bhikkhu aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati,||
imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā'ti.|| ||

Yo so bhikkhave bhikkhu aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavismi deva-ñ-ñataro vāti,||
tassa cittaṁ na namati ātappāya anuyogāya, sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ pañcamo cetaso vinibandho.|| ||

Ime kho bhikkhave, pañca cetaso vinibandhā.|| ||

 

§

 

Imesaṁ kho bhikkhave pañcannaṁ cetaso vinibandhanaṁ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ kusalānaṁ dhammānaṁ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Imesaṁ kho bhikkhave pañcannaṁ cetaso vinibandhanaṁ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement