Aṅguttara Nikāya
Navaka Nipāta
Iddhipāda Vaggo
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 83
Sikkhādubbalya Iddhipāda Suttaṁ
Sāvatthi nidānaṁ|| ||
"Pañcamāni bhikkhave sikkhā-dubbalyāni.|| ||
Katamāni pañca?|| ||
Pāṇātipāto,||
adinnādānaṁ,||
kāmesu miccācāro,||
musā-vādo,||
surā-mera-yamajja-pamā-daṭṭhānaṁ.|| ||
Imāni kho bhikkhave pañca sikkhā dubbalyāni.|| ||
§
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya,||
cattāro iddhi-pādā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha bhikkhave bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
ime cattāro iddhi-pādā bhāvetabbā" ti.|| ||
Sutta 84
Nīvaraṇa Iddhipāda Suttaṁ
Sāvatthi nidānaṁ|| ||
Pañc'imāni bhikkhave nivaraṇāni.|| ||
Katamāni pañca?|| ||
Kāma-c-chanda-nīvaraṇaṁ,||
vyāpāda-nīvaraṇaṁ,||
thīna-middha-nīvaraṇaṁ,||
uddhacca-kukkucca-nīvaraṇaṁ,||
vicikicchā-nīvaraṇaṁ.|| ||
Imāni kho bhikkhave pañca nīvaraṇāni.|| ||
§
Imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pahānāya||
cattāro iddhi-pādā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha bhikkhave bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
ime cattāro iddhi-pādā bhāvetabbā" ti.|| ||
Sutta 85
Kāmaguṇa Iddhipāda Suttaṁ
Sāvatthi nidānaṁ|| ||
Pañc'ime bhikkhave kāma-guṇā.|| ||
Katame pañca?|| ||
Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
■
Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
■
Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
■
Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
■
Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Ime kho bhikkhave pañca kāma-guṇā.|| ||
§
Imesaṁ kho bhikkhave pañcannaṁ kāma-guṇānaṁ pahānāya||
cattāro iddhi-pādā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha bhikkhave bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
ime cattāro iddhi-pādā bhāvetabbā" ti.|| ||
Sutta 86
Upādāna-k-khandha Iddhipāda Suttaṁ
Sāvatthi nidānaṁ|| ||
Pañc'ime bhikkhave upādāna-k-khandā.|| ||
Katame pañca?|| ||
Rūp'upādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, pañc'ūpādāna-k-khandhā.|| ||
§
Imesaṁ kho bhikkhave pañcannaṁ upādāna-k-khandānaṁ pahānāya||
cattāro iddhi-pādā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha bhikkhave bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
ime cattāro iddhi-pādā bhāvetabbā" ti.|| ||
Sutta 87
Orambhāgiya Iddhipāda Suttaṁ
Sāvatthi nidānaṁ|| ||
Pañcamāni bhikkhave oram-bhāgiyāni saṁyojanāni.|| ||
Katamāni pañca?|| ||
Sakkāya-diṭṭhi,||
vici-kiccā,||
sīla-b-bata-parāmāso,||
kāma-c-chando,||
vyāpādo.|| ||
Imāni kho bhikkhave pañc'oram-bhāgiyāni saṁyojanāni.|| ||
§
Imesaṁ kho bhikkhave pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ pahānāya||
cattāro iddhi-pādā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha bhikkhave bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
ime cattāro iddhi-pādā bhāvetabbā" ti.|| ||
Sutta 88
Gati Iddhipāda Suttaṁ
Sāvatthi nidānaṁ|| ||
Pañc'imā bhikkhave gatiyo.|| ||
Katame pañca?|| ||
Nirayo,||
tiracchāna-yoni,||
petti-visayo,||
manussā,||
devā.|| ||
Imā kho bhikkhave pañca gatiyo.|| ||
§
Imāsaṁ kho bhikkhave pañcannaṁ gatīnaṁ pahānāya||
cattāro iddhi-pādā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha bhikkhave bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
ime cattāro iddhi-pādā bhāvetabbā" ti.|| ||
Sutta 89
Macchariya Iddhipāda Suttaṁ
Sāvatthi nidānaṁ|| ||
Pañc'imāni bhikkhave macchariyāni.|| ||
Katamāni pañca?|| ||
Āvāsa-macchariyahaṁ,||
kula-macchariyaṁ,||
lābha-macchariyaṁ,||
vaṇṇa-macchariyaṁ,||
dhamma-macchariyaṁ.|| ||
Imāni kho bhikkhave pañca macchariyāni.|| ||
§
Imesaṁ kho bhikkhave, pañcannaṁ macchariyānaṁ pahānāya||
cattāro iddhi-pādā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha bhikkhave bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
ime cattāro iddhi-pādā bhāvetabbā" ti.|| ||
Sutta 90
Uddhamabhāgiya Iddhipāda Suttaṁ
Sāvatthi nidānaṁ|| ||
Pañc'imāni bhikkhave, uddham-bhāgiyāni saṁyojanāni.|| ||
Katamāni pañca?|| ||
Rūpa-rāgo,||
arūpa-rāgo,||
māno,||
uddhaccaṁ,||
avijjā.|| ||
Imāni kho bhikkhave pañc'uddham-bhāgiyāni saṁyojanāti.|| ||
§
Imesaṁ kho bhikkhave pañcannaṁ uddham-bhāgiyānaṁ saṁyojanānaṁ pahānāya||
cattāro iddhi-pādā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha bhikkhave bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
ime cattāro iddhi-pādā bhāvetabbā" ti.|| ||
Sutta 91
Cetokhila Iddhipāda Suttaṁ
Sāvatthi nidānaṁ|| ||
Pañc'ime bhikkhave ceto-khīlā.|| ||
Katame pañca?|| ||
Idha, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||
Yo so bhikkhave bhikkhu satthari kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ paṭhamo ceto-khīlo.|| ||
■
Puna ca paraṁ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||
Yo so bhikkhave bhikkhu dhamme kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ dutiyo ceto-khīlo.|| ||
■
Puna ca paraṁ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||
Yo so bhikkhave bhikkhu saṅghe kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ tatiyo ceto-khīlo.|| ||
■
Puna ca paraṁ bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||
Yo so bhikkhave bhikkhu sikkhāya kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ catuttha ceto-khīlo.|| ||
Yo so bhikkhave bhikkhu sabrahma-cārisu kupito hoti anatta-mano abhātacitto kilajāto,||
tassa cittaṁ na namati ātappāya anuyogāya,||
sāta-c-cāya padhānāya.
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya,||
ayaṁ pañcamo ceto-khilo.|| ||
Ime kho bhikkhave pañca cetokīlā.|| ||
§
Imesaṁ kho bhikkhave pañcannaṁ ceto-khīlānaṁ pahānāya||
cattāro iddhi-pādā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha bhikkhave bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
ime cattāro iddhi-pādā bhāvetabbā" ti.|| ||
Sutta 92
Vinibandha Iddhipāda Suttaṁ
Sāvatthi nidānaṁ|| ||
Pañc'ime bhikkhave cetaso vinibandhā.|| ||
Katame pañca?|| ||
Idha, bhikkhave, bhikkhu kāmesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||
Yo so bhikkhave bhikkhu kāmesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ paṭhamo cetaso vinibandho.|| ||
■
Puna ca paraṁ bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||
Yo so bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ dutiyo cetaso vinibandho.|| ||
■
Puna ca paraṁ bhikkhave bhikkhu rūpe avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||
Yo so bhikkhave bhikkhu rūpesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya, ayaṁ tatiyo cetaso vinibandho.|| ||
■
Puna ca paraṁ bhikkhave bhikkhu yāva-datthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||
Yo so bhikkhave bhikkhu yāva-datthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati,||
avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ catuttho cetaso vinibandho.|| ||
■
Puna ca paraṁ bhikkhave bhikkhu aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati,||
imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā'ti.|| ||
Yo so bhikkhave bhikkhu aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavismi deva-ñ-ñataro vāti,||
tassa cittaṁ na namati ātappāya anuyogāya, sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṁ pañcamo cetaso vinibandho.|| ||
Ime kho bhikkhave, pañca cetaso vinibandhā.|| ||
§
Imesaṁ kho bhikkhave pañcannaṁ cetaso vinibandhanaṁ pahānāya||
cattāro iddhi-pādā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha bhikkhave bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
■
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Imesaṁ kho bhikkhave pañcannaṁ sikkhā-dubbalyānaṁ pahānāya||
ime cattāro iddhi-pādā bhāvetabbā" ti.|| ||