Aṅguttara Nikāya
Navaka Nipāta
Rāgādipeyyālaṁ Vaggo
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Suttas 39-432
Sutta 93
Navasaññā Suttaṁ
Rāgassa bhikkhave abhiññāya nava dhammā bhāvetabbā.|| ||
Katame nava?|| ||
Asubha-saññā,||
maraṇa-saññā,||
āhāre paṭikkula-saññā,||
sabba-loke anabhirata-saññā,||
anicca-saññā,||
anicce dukkha-saññā||
dukkhe anatta saññā,||
pahāna-saññā,||
virāga-saññā.|| ||
Rāgassa bhikkhave abhiññāya abhiññāya ime nava dhammā bhāvetabbā ti.|| ||
Sutta 94
Jhānasamāpatti Suttaṁ
[1][pts] Rāgassa bhikkhave abhiññāya nava dhammā bhāvetabbā.|| ||
Katame nava?
Idha bhikkhave vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati,||
sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti,||
yantaṁ ariyā āvikkhanti:||
'Upekkhako satimā sukha-vihārī'||
ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkha-m-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amana-sikārā 'anatto ākāso' ti Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
Sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma 'Anantaṁ viññāṇan' ti Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
Sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma 'n'atthi kiñci' ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
Sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||
Sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma saññā-vedayita nirodhaṁ upasampajja viharati.|| ||
Rāgassa bhikkhave abhiññāya ime nava dhammā bhāvetabbā ti.|| ||
Suttas 95-112
[1][pts] Rāgassa bhikkhave pariññāya ... pe ... ||
parikkhāya ... pe ... ||
pahānāya ... pe ... ||
khayāya ... pe ... ||
vayāya ... pe ... ||
virāgāya ... pe ... ||
[466] nirodhāya ... pe ... ||
cāgāya ... pe ... ||
paṭinissaggāya ... pe ... ||
ime nava dhammā bhāvetabbā.|| ||
Suttas 113-432
[1][pts] Dosassa ... pe ... ||
mohassa ... pe ... ||
ko'dhassa ... pe ... ||
upanāhassa ... pe ... ||
makkhassa ... pe ... ||
palāsassa ... pe ... ||
issāya ... pe ... ||
macchariyassa ... pe ... ||
māyāya ... pe ... ||
sāṭheyyassa ... pe ... ||
ṭhambhassa ... pe ... ||
sārambhassa ... pe ... ||
mānassa ... pe ... ||
ati-mānassa ... pe ... ||
madassa ... pe ... ||
pamādassa ... pe ... ||
abhiññāya ... pe ... ||
pariññāya ... pe ... ||
parikkhayāya ... pe ... ||
pahānāya ... pe ... ||
khayāya ... pe ... ||
vayāya ... pe ... ||
virāgāya ... pe ... ||
nirodhāya ... pe ... ||
cāgāya ... pe ... ||
paṭinissaggāya ... pe ... ||
ime nava dhammā bhāvetabbā ti.|| ||
Idam avoca Bhagavā atta-manā te bhikkhu Bhagavato bhāsitaṁ abhinandun ti.|| ||