Aṅguttara Nikāya
X. Dasaka-Nipāta
I. Ānisaṁsa Vagga
Namo tassa Bhagavato Sammā Sambuddhassa
Sutta 1
Kim Atthiya? Suttaṁ
Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series
and proofed against, and mostly resolved to
the Pali Text Society Aṅguttara-Nikāya
edited by Prof. E. Hardy, PhD., D.D..
[1][pts][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Kim atthiyāni bhante kusalāni sīlāni,||
kim ānisaṁsānī" ti?|| ||
"Avi-p-paṭisāra-t-thāni kho Ānanda kusalāni sīlāni,||
avi-p-paṭisārānisaṁsānī" ti.|| ||
■
"Avi-p-paṭisāro pana bhante kim atthiyo,||
kim ānisaṁso" ti?|| ||
"Avi-p-paṭisāro kho Ānanda pāmujjattho,||
pāmujjānisaṁso" ti.|| ||
■
"Pāmujjaṁ pana bhante kim atthiyaṁ,||
kim ānisaṁsan" ti?|| ||
"Pāmujjaṁ kho Ānanda pītatthaṁ,||
pītānisaṁsan" ti.|| ||
■
"Pīti pana bhante kim atthiyā,||
kim ānisaṁsā" ti?|| ||
"Pīti kho Ānanda passaddhatthā,||
passaddhānisaṁsā" ti.|| ||
■
"Passaddhi pana bhante kim atthiyā,||
kim ānisaṁsā" ti?|| ||
"Passaddhi kho Ānanda sukhatthā, sukhānisaṁsā" ti.|| ||
■
"Sukhaṁ pana bhante kim atthiyaṁ,||
kim ānisaṁsan" ti?|| ||
"Sukhaṁ kho Ānanda samādhatthaṁ,||
[2] samādhānisaṁsan" ti.|| ||
■
"Samādhi pana bhante kim atthiyo,||
kim ānisaṁso" ti?|| ||
"Samādhi kho Ānanda yathā-bhūta-ñāṇa-dassanattho,||
yathā-bhūta-ñāṇa-dassanānisaṁso" ti.|| ||
■
"Yathā-bhūta-ñāṇa-dassanaṁ pana bhante kim atthiyaṁ,||
kim ānisaṁsan" ti?|| ||
"Yathā-bhūta-ñāṇa-dassanaṁ kho Ānanda nibbidā-virāgatthaṁ,||
nibbidā-virāgānisaṁsan" ti.|| ||
■
"Nibbidā-virāgo pana bhante kim atthiyo,||
kim ānisaṁso" ti?|| ||
"Nibbidā-virāgo kho Ānanda vimutti-ñāṇa-dassanattho,||
vimutti-ñāṇa-dassanānisaṁso".|| ||
2. Iti kho Ānanda kusalāni sīlāni avi-p-paṭisāra-t-thāni avi-p-paṭisārānisaṁsāni.|| ||
Avi-p-paṭisāro pāmujjattho,||
pāmujjānisaṁso.|| ||
Pāmujjaṁ pītatthaṁ,||
pītānisaṁsaṁ.|| ||
Pīti passaddhatthā,||
passaddhānisaṁsā.|| ||
Passaddhi sukhatthā,||
sukhānisaṁsā.|| ||
Sukhaṁ samādhatthaṁ,||
samādhānisaṁsaṁ.|| ||
Samādhi yathā-bhūta-ñāṇa-dassanattho,||
yathā-bhūta-ñāṇa-dassanānisaṁso.|| ||
Yathā-bhūta-ñāṇa-dassanaṁ nibbidā-virāgānisaṁsaṁ.|| ||
Nibbidā-virāgo vimutti-ñāṇa-dassanattho,||
vimutti-ñāṇa-dassanānisaṁso.|| ||
Iti kho Ānanda kusalāni sīlāni anupubbena aggāya parentī" ti.|| ||