Aṅguttara Nikāya
					X. Dasaka-Nipāta
					I. Ānisaṁsa Vagga
					Sutta 2
Cetanā-Karaṇīya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Sīla-vato bhikkhave||
					sīla-sampannassa||
					na cetanāya karaṇīyaṁ:|| ||
'Avi-p-paṭisāro me uppajjatu' ti.|| ||
Dhammatā esā bhikkhave||
					yaṁ sīla-vato||
					sīla-sampannassa||
					avi-p-paṭisāro uppajjati.|| ||
■
Avi-p-paṭisārissa bhikkhave||
					na cetanāya karaṇīyaṁ:|| ||
'Pāmojjaṁ uppajjattu' ti.|| ||
Dhammatā esā bhikkhave||
					yaṁ avi-p-paṭisārissa||
					pāmojjaṁ uppajjati.|| ||
■
Pamuditassa bhikkhave||
					na cetanāya karaṇīyaṁ|| ||
'Pīti me uppajjatu' ti.|| ||
Dhammatā esā bhikkhavi||
					yeṁ pamuditassa||
					[3] pīti uppajjati.|| ||
■
Pīti-manassa bhikkhave||
					na cetanāya karaṇīyaṁ|| ||
'Kāyo me passambhatu' ti.|| ||
Dhammatā esā bhikkhave||
					yaṁ pīti-manassa||
					kāyo passambhati.|| ||
■
Pa-s-saddha-kāyassa bhikkhave||
					na citenāya ya karaṇīyaṁ
'Sukhaṁ vediyāmī' ti.|| ||
Dhammatā esā bhikkhave||
					yaṁ passaddha-kāyo||
					sukhaṁ vediyati.|| ||
■
Sukhino bhikkhavi||
					ne cetanāya karaṇīyaṁ:|| ||
'Cittaṁ me samādhiyatu' ti.|| ||
Dhammatā esā bhikkhave khave||
					yaṁ sukhino||
					cittaṁ samādhiyati.|| ||
■
Samāhitassa bhikkhave||
					na citenāya karaṇīyaṁ:|| ||
'Yathā-bhūtaṁ jānāmi passāmī' ti.|| ||
Dhammatā esā bhikkhave||
					yaṁ samāhito||
					yathā-bhūtaṁ jānāti passati.|| ||
■
Yathā-bhūtaṁ bhikkhave jānato passato||
					na cetanāya karaṇīyaṁ:|| ||
'Nibbindāmi Virajjāmī' ti.|| ||
Dhammatā esā bhikkhave||
					yaṁ yathā-bhūtaṁ jānaṁ passaṁ||
					nibbindati virajjati.|| ||
■
Nibbindassa bhikkhave virajjantassa||
					na cetanāya karaṇīyaṁ:|| ||
'Vimutti-ñāṇa-dassanaṁ sacchi-karomī mī' ti.|| ||
Dhammatā esā bhikkhave||
					yaṁ nibbiṇṇo viratto vimutti-ñāṇa-dassanaṁ||
					sacchi-karoti.|| ||
§
Iti kho bhikkhave nibbidā-virāgo||
					vimutti-ñāṇa-dassanattho||
					vimutti-ñāṇa-dassanā-nisaṁso.|| ||
Yathā-bhūta-ñāṇa-dassanaṁ nibbidā virāgatthaṁ nibbidā virāgā-nisaṁsaṁ.|| ||
Samādhi yathā-bhūta-ñāṇa-dassanattho yathā-bhūta-ñāṇa-dassanā-nisaṁso.|| ||
Sukhaṁ samādhatthaṁ samādhā-nisaṁsaṁ.|| ||
Passaddhi sukhatthā sukhā-nisaṁsā.|| ||
Pīti passaddhatthā passaddhā-nisaṁsā.|| ||
Pāmojjaṁ pītatthaṁ pītā-nisaṁsaṁ.|| ||
Avi-p-paṭisāro pāmojjattho pāmojjā-nisaṁso.|| ||
Kusalāni sīlāni avi-p-paṭisāra-t-thāni avi-p-paṭisārā-nisaṁsāni.|| ||
Iti kho bhikkhave dhammā-vadhamme [4] abhisandenti,||
					dhammā-vadhamme paripūrenti a-pāra-apāraṁ gamanāyā" ti.|| ||