Aṅguttara Nikāya
X. Dasaka-Nipāta
I. Ānisaṁsa Vagga
Sutta 4
Dutiya Upanisa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Sāvatthiyaṁ|| ||
Tatra kho āyasmā Sāriputto bhikkhu āmantesi.|| ||
Dussīlassa āvuso sīla-vipannassa hat'upaniso hoti avi-p-paṭisāro.|| ||
"Dussīlassa āvuso||
sīla-vipantassa hat'upaniso hoti avi-p-paṭisāro.|| ||
■
Avi-p-paṭisāre asati||
avi-p-paṭisāra-vipantassa hat'upanisaṁ hoti pāmojjaṁ.|| ||
■
Pāmojje asati||
pāmojja-vipantassa hat'upanisā hoti pīti.|| ||
■
Pītiyā asati||
pīti-vipantassa hat'upanisā hoti passaddhi.|| ||
■
Passaddhiyā asati||
passaddhi-vipantassa hat'upanisaṁ hoti sukhaṁ.|| ||
■
Sukhe asati||
sukha-vipantassa hat'upaniso hoti sammā-samādhi.|| ||
■
Sammā-samādhimhi asati||
sammā-samādhi-vipantassa hat'upanisaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||
■
Yathā-bhūta-ñāṇa-dassane asati||
yathā-bhūta-ñāṇa-dassana-vipantasassa hat'upaniso hoti nibbidā-virāgo.|| ||
■
Nibbidā-virāge asati||
nibbidā-virāga-vipantassa hat'upanisaṁ hoti vimutti-ñāṇa-dassanaṁ|| ||
■
Seyathyā pi āvuso rukkho sākhā-palāsa-vipanno.|| ||
Tassa papaṭikā pi na pāripūriṁ gacchati||
taco pi||
pheggu pi||
sāro pi na pāripūriṁ gacchati.|| ||
■
Evam eva kho āvuso du-s-sīlassa||
sīla-vipantassa hat'upaniso hoti avi-p-paṭisāro,||
avi-p-paṭisāre asati hat'upanisaṁ hoti pāmojjaṁ.|| ||
■
Pāmojje asati||
pāmojja-vipantassa hat'upanisā hoti pīti.|| ||
■
Pītiyā yā asati||
pīti-vipantassa hat'upanisā hoti passaddhi.|| ||
■
Passaddhiyā asati||
passaddhi-vipantasa hat'upanisaṁ hoti sukhaṁ.|| ||
■
Sukhe asati||
sukha-vipantassa hat'upaniso hoti sammā-samādhi.|| ||
■
Sammā-samādhimhi asati||
sammā-samādhi vipantassa hat'upanisaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||
■
Yathā-bhūta-ñāṇa-dassane asati||
yathā-bhūta-ñāṇa-dassana-vipantasassa hat'upaniso hoti
Nibbidā-virāgo.|| ||
■
Nibbidā-virāge asati||
nibbidā-virāga-vipantassa hat'upanisaṁ hoti vimutti-ñāṇa-dassanaṁ 'āṇadassanaṁ.|| ||
§
2. Sīla-vato āvuso sīla-sampannassa upanisa sampanno hoti avi-p-paṭisāro.|| ||
■
Avi-p-paṭisāre sati||
avi-p-paṭisāra-sampannassa upanisasmapannaṁ hoti pāmojjaṁ.|| ||
■
Pāmojje sati||
pāmojja-sampannassa upanisa-sampannā hoti pīti.|| ||
■
Pītiyā sati||
pīti-sampannassa upanisa-sampannā hoti passaddhi.|| ||
■
Passaddhiyā sati||
passasaddhi-sampannassa upanisa-sampannaṁ hoti sukhaṁ.|| ||
■
Sukhe sati||
sukha-sampannassa upanisa-sampanno hoti sammā-samādhi.|| ||
■
Sammā-samādhimhi sati||
sammā-samādhi-sampannassa upanisa-sampannaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||
■
Yathā-bhūta-ñāṇa-dassane sati||
yathā-bhūta-ñāṇa-dassana-sampannassa upanisa-sampanno hoti nibbidā-virāgo.|| ||
■
Nibbidā-virāge sati||
nibbidā-virāga-sampannassa upanisa-sampannaṁ hoti vimutti-ñāṇa-dassanaṁ.|| ||
■
Seyyathā pi, āvuso, rukkho sākhā-palāsa-sampanno tassa papaṭikā pi pāripūriṁ gacchati||
taco pi||
pheggu pi||
sāro pi pāripūriṁ gacchati.|| ||
■
Evam eva kho āvuso sīla-vato sīla-sampannassa upanisa-sampanno hoti avi-p-paṭisāro,||
avi-p-paṭisāre sati avi-p-paṭisāra-sampannassa upanisa-sampannaṁ hoti pāmojjaṁ.|| ||
■
Pāmojje sati||
pāmojja-sampannassa upanisa-sampannā hoti pīti.|| ||
■
Pītiyā sati||
pīti-sampannassa upanisa-sampannā hoti passaddhi.|| ||
■
Passaddhiyā sati||
passasaddhi-sampannassa upanisa-sampannaṁ hoti sukhaṁ.|| ||
■
Sukhe sati||
sukha-sampannassa upanisa-sampanno hoti sammā-samādhi.|| ||
■
Sammā-samādhimhi sati||
sammā-samādhi-sampannassa upanisa-sampannaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||
■
Yathā-bhūta-ñāṇa-dassane sati||
yathā-bhūta-ñāṇa-dassana-sampannassa upanisa-sampanno hoti nibbidā-virāgo.|| ||
■
Nibbidā-virāge sati||
nibbidā-virāga-sampannassa upanisa-sampannaṁ hoti vimutti-ñāṇa-dassanan" ti.|| ||