Aṅguttara Nikāya
X. Dasaka-Nipāta
I. Ānisaṁsa Vagga
Sutta 6
Samādhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||
Sāvatthiyaṁ|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-anataṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando,||
Bhagavantaṁ etad avoca:|| ||
"Siyā nu kho bhante bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
saññī ca pana assā" ti?|| ||
■
"Siyā Ānanda bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
saññī ca pana assā" ti.|| ||
■
"Yathā-kathaṁ pana bhante siyā bhikkhuno tathā-rūpo samādhi paṭilābho||
yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī [8] assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
saññīca pana assā" ti?|| ||
■
"Idh'Ānanda bhikkhu evaṁ-saññī hoti:|| ||
'Etaṁ santaṁ,||
etaṁ paṇītaṁ,||
yad idaṁ sabba-saṅkhāra-samatho,||
sabb'upadhi-paṭinissaggo,||
taṇha-k-khayo,||
virāgo,||
nirodho,||
Nibibānan' ti.|| ||
■
Evaṁ kho Ānanda siyā bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
saññī ca pana assā" ti.|| ||