Aṅguttara Nikāya
X. Dasaka-Nipāta
I. Ānisaṁsa Vagga
Sutta 10
Vijjā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Saddho ca bhikkhave bhikkhu hoti||
no ca sīlavā.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā' ti?|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
2. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
no ca bahu-s-suto.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca' ti?|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
3. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca||
no ca dhamma-kathiko.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca' ti?|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
4. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
no ca parisā-vacaro.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca' ti?|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
5. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
no ca visārado parisāya dhammaṁ deseti.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti' ti?|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
6. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
no ca vinaya-dharo.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca' ti?|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
7. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
no ca aneka-vihitaṁ pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —|| ||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
8. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —|| ||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
no ca dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti.|| ||
So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
dibbena ca cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —|| ||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti.|| ||
So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
9. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
dibbena ca cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,
no ca āsavānaṁ ca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
"Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
dibbena ca cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti.|| ||
So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
āsavānaṁ ca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacichikatvā upasampajja vihareyyan" ti?|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti.|| ||
So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
āsavānaṁ ca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
Imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu samanta-pāsādiko ca hoti sabbākāra paripūrovā" ti.|| ||