Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
I. Ānisaṁsa Vagga

Sutta 10

Vijjā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[12]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Saddho ca bhikkhave bhikkhu hoti||
no ca sīlavā.|| ||

Evaṁ so ten'aṅgena aparipūro hoti.|| ||

Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||

'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
evaṁ so ten'aṅgena paripūro hoti.|| ||

2. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
no ca bahu-s-suto.|| ||

Evaṁ so ten'aṅgena aparipūro hoti.|| ||

Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||

'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca||
evaṁ so ten'aṅgena paripūro hoti.|| ||

3. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca||
no ca dhamma-kathiko.|| ||

Evaṁ so ten'aṅgena aparipūro hoti.|| ||

Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||

'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
evaṁ so ten'aṅgena paripūro hoti.|| ||

4. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
no ca parisā-vacaro.|| ||

Evaṁ so ten'aṅgena aparipūro hoti.|| ||

Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||

'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
evaṁ so ten'aṅgena paripūro hoti.|| ||

5. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
no ca visārado parisāya dhammaṁ deseti.|| ||

Evaṁ so ten'aṅgena aparipūro hoti.|| ||

Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||

'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
evaṁ so ten'aṅgena paripūro hoti.|| ||

6. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
no ca vinaya-dharo.|| ||

Evaṁ so ten'aṅgena aparipūro hoti.|| ||

Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||

'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
evaṁ so ten'aṅgena paripūro hoti.|| ||

7. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
no ca aneka-vihitaṁ pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

Evaṁ so ten'aṅgena aparipūro hoti.|| ||

Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||

'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —|| ||

Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
evaṁ so ten'aṅgena paripūro hoti.|| ||

8. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —|| ||

Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
no ca dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Evaṁ so ten'aṅgena aparipūro hoti.|| ||

Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||

'Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
dibbena ca cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —|| ||

Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
evaṁ so ten'aṅgena paripūro hoti.|| ||

9. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
dibbena ca cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,
no ca āsavānaṁ ca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Evaṁ so ten'aṅgena aparipūro hoti.|| ||

Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||

"Kinn-ā-haṁ saddho ca assaṁ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
dibbena ca cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
āsavānaṁ ca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacichikatvā upasampajja vihareyyan" ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṁ deseti,||
vinaya-dharo ca,||
aneka-vihitaṁ ca pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe —||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
āsavānaṁ ca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati,||
evaṁ so ten'aṅgena paripūro hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu samanta-pāsādiko ca hoti sabbākāra paripūrovā" ti.|| ||

 


Contact:
E-mail
Copyright Statement