Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
II. Nātha Vagga

Sutta 14

Ceto-Khila Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[17]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Yassa kasasaci bhikkhave bhikkhussa vā bhikkhuniyā vā pañca ceto-khilā a-p-pahīnā pañca cetaso vinibandhā asamucichinnā,||
tassa yā rattī vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.|| ||

 

§

 

Katamassa pañca ceto-khilā a-p-pahīnā honti?|| ||

2. Idha, bhikkhave, bhikkhu Satthari kaṅkhati vicikicchati nādhimucchati na samipasīdati.|| ||

Yo so bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhi-muccati na samipasīdati||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya [18] sāta-c-cāya padhānāya,||
evam assāyaṁ paṭhamo ceto-khilo a-p-pahīno hoti.|| ||

3. Puna ca paraṁ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhi-muccati na sampasīdati||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ dutiyo ceto-khīlo a-p-pahīno hoti.|| ||

4. Puna ca paraṁ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhi-muccati na sampasīdati||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ tatiyo ceto-khilo a-p-pahīno hoti.|| ||

5. Puna ca paraṁ bhikkhave bhikkhu sikkhāya kaṅkati vici-kiccati nādhi-muccati na sampasīdati||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ catuttho ceto-khīlo a-p-pahīno hoti.|| ||

6. Puna ca paraṁ bhikkhave bhikkhu sabrahma-cārīsu kupito hoti anatta-mano āhata-citto khila-jāto.|| ||

Yo so bhikkhave bhikkhu sabrahamacārīsu kupito hoti anatta-mano āhata-citto khila-jāto,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ pañcamo ceto-khilo a-p-pahīno hoti.|| ||

Imassa pañca ceto-khilā a-p-pahīnā honti.|| ||

 

§

 

7. Katamassa pañca cetaso vinibandhā asamucichinnā honti?|| ||

Idha, bhikkhave, bhikkhu kāmesu avīta-rāgo hoti avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho.|| ||

Yo so bhikkhave bhikkhu kāmesu avīta-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ paṭhamo cetaso vinibandho asamucichinno hoti.|| ||

8. Puna ca paraṁ bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho.|| ||

Yo so bhikkhave kāye avīta-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ dutiyo cetaso vinibandho asamucchinno hoti.|| ||

9. Puna ca paraṁ bhikkhave bhikkhu rūpe avīta-rāgo hoti avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho.|| ||

Yo so bhikkhave bhikkhu rūpe avīta-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānā ya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ tatiyo cetaso vinibandho asamucchinno hoti.|| ||

10. Puna ca paraṁ bhikkhave bhikkhu yava dattham udarāvadehakaṁ bhuñjit vā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati.|| ||

Yo so bhikkhave bhikkhu yava dattham udarāvadehakaṁ bhuñjit vā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānā ya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ catuttho cetaso vinibandho asamucchinno hoti.|| ||

11. Puna ca paraṁ bhikkhave bhikkhu aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:|| ||

"Imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā" ti.|| ||

Yo so bhikkhave bhikkhu aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:||
"Imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cari yena vā devo vā bhavissāmi deva-ñ-ñataro vā" ti,||
tassa cittaṁ na namati [19] ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ pañacamo cetaso vinibandho asamucchinno hoti.|| ||

Imassa pañca cetaso vinibandhā asamucichinnā honti.|| ||

 

§

 

12. Yassa kassavi bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañca ceto-khilā a-p-pahīnā||
ime pañca cetaso vinibandhā asamucichinnā,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṇikā kusalesu dhammesu no vuddhi.|| ||

Seyyathā pi, bhikkhave, kāḷapakkhe candassa yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena,||
emam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā ime pañca ceto-khilā a-p-pahīnā,||
ime pañca cetaso vinibandhā asamucichinnā,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.|| ||

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā pañca ceto-khīlā pahīnā pañca cetaso vinibandhā samucichinnā,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihāni.|| ||

 

§

 

13. Katamassa pañca ceto-khilā pahīnā honti?|| ||

Idha, bhikkhave, bhikkhu Satthari na kaṅkhati na vicikicchati adhimuccati samipasīdati.|| ||

Yo so bhikkhave bhikkhu Satthari na kaṅkhati na vicikicchati adhimuccati samipasīdati,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ paṭhamo ceto-khilo pahīno hoti.|| ||

14. Puna ca paraṁ bhikkhave bhikkhu dhamime na kaṅkhati na vicikicchati adhimuccati sampasīdati.|| ||

Yo so bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ dutiyo cetekhilo pahīno hoti.|| ||

15. Puna ca paraṁ bhikkhave bhikkhu saṇighe na kaṅkhati na vicikicchati adhimuccati sampasīdati.|| ||

Yo so bhikkhave bhikkhu saṇighe na kaṅkhati na vicikicchati adhimuccati sampasīdati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ tatiyo cetekhilo pahīno hoti.|| ||

16. Puna ca paraṁ bhikkhave bhikkhu sikkhāya na [20] kaṅkhati na vicikicchati adhimuccati samipasīdati.|| ||

Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati samipasīdati,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ catuttho ceto-khilo pahīno hoti.|| ||

17. Puna ca paraṁ bhikkhave bhikkhu sabrahma-cārīsu na kupito hoti atta-mano na āhata-citto na khila-jāto.|| ||

Yo so bhikkhave bhikkhu sabrahma-cārīsu na kupito hoti atta-mano na āhata-citto na khila-jāto,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ pañcamo ceto-khilo pahīno hoti.|| ||

Imassa pañca ceto-khilā pahīnā honti.|| ||

 

§

 

18. Katamassa pañca cetaso vinibandhā susamucichinnā honti?|| ||

Idha, bhikkhave, bhikkhu kāmesu vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho.|| ||

Yo so bhikkhave bhikkhu kāmesu vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ paṭhamo cetaso vinibandho susamucchinno hoti.|| ||

19. Puna ca paraṁ bhikkhave bhikkhu kāye vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho.|| ||

Yo so bhikkhave bhikkhu kāye vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ dutiyo cetaso vinibandho susamucchinno hoti.|| ||

20. Puna ca paraṁ bhikkhave bhikkhu rūpe vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho.|| ||

Yo so bhikkhave bhikkhu rūpe vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-pariḷāho vigata-taṇho,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ tatiyo cetaso vinibandho susamucchinno hoti.|| ||

21. Puna ca paraṁ bhikkhave bhikkhu na yāva-datthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati.|| ||

Yo so bhikkhave bhikkhu na yāva-datthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ catuttho cetaso vinibandho susamucchinno hoti.|| ||

22. Puna ca paraṁ bhikkhave bhikkhu na aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:|| ||

"Imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi, deva-ñ-ñataro vā" ti.|| ||

Yo so bhikkhave bhikkhu na aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:||
'Imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā' ti,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ pañcamo cetaso vinibandho susamucchinno hoti.|| ||

Imassa pañca cetaso vinibandhā susamucichinnā honti.|| ||

23. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañcaceto-khilā pahīnā||
ime pañca cetaso vinibandhā [21] susamucichinnā tassa yā ratti vā divaso vā āgacchati vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihāni.|| ||

Seyyathā pi, bhikkhave, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati,||
vaḍḍhat'eva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena,||
evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā ime pañca ceto-khilā pahīnā||
ime pañca cetaso vinibandhā susamucchinno,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihānī ti.|| ||

 


Contact:
E-mail
Copyright Statement