Aṅguttara Nikāya
X. Dasaka-Nipāta
II. Nātha Vagga
Sutta 14
Ceto-Khila Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Yassa kasasaci bhikkhave bhikkhussa vā bhikkhuniyā vā pañca ceto-khilā a-p-pahīnā pañca cetaso vinibandhā asamucichinnā,||
tassa yā rattī vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.|| ||
§
Katamassa pañca ceto-khilā a-p-pahīnā honti?|| ||
2. Idha, bhikkhave, bhikkhu Satthari kaṅkhati vicikicchati nādhimucchati na samipasīdati.|| ||
Yo so bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhi-muccati na samipasīdati||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya [18] sāta-c-cāya padhānāya,||
evam assāyaṁ paṭhamo ceto-khilo a-p-pahīno hoti.|| ||
■
3. Puna ca paraṁ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhi-muccati na sampasīdati||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ dutiyo ceto-khīlo a-p-pahīno hoti.|| ||
■
4. Puna ca paraṁ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhi-muccati na sampasīdati||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ tatiyo ceto-khilo a-p-pahīno hoti.|| ||
■
5. Puna ca paraṁ bhikkhave bhikkhu sikkhāya kaṅkati vici-kiccati nādhi-muccati na sampasīdati||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ catuttho ceto-khīlo a-p-pahīno hoti.|| ||
■
6. Puna ca paraṁ bhikkhave bhikkhu sabrahma-cārīsu kupito hoti anatta-mano āhata-citto khila-jāto.|| ||
Yo so bhikkhave bhikkhu sabrahamacārīsu kupito hoti anatta-mano āhata-citto khila-jāto,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ pañcamo ceto-khilo a-p-pahīno hoti.|| ||
Imassa pañca ceto-khilā a-p-pahīnā honti.|| ||
§
7. Katamassa pañca cetaso vinibandhā asamucichinnā honti?|| ||
Idha, bhikkhave, bhikkhu kāmesu avīta-rāgo hoti avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho.|| ||
Yo so bhikkhave bhikkhu kāmesu avīta-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ paṭhamo cetaso vinibandho asamucichinno hoti.|| ||
■
8. Puna ca paraṁ bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho.|| ||
Yo so bhikkhave kāye avīta-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ dutiyo cetaso vinibandho asamucchinno hoti.|| ||
■
9. Puna ca paraṁ bhikkhave bhikkhu rūpe avīta-rāgo hoti avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho.|| ||
Yo so bhikkhave bhikkhu rūpe avīta-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānā ya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ tatiyo cetaso vinibandho asamucchinno hoti.|| ||
■
10. Puna ca paraṁ bhikkhave bhikkhu yava dattham udarāvadehakaṁ bhuñjit vā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati.|| ||
Yo so bhikkhave bhikkhu yava dattham udarāvadehakaṁ bhuñjit vā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānā ya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ catuttho cetaso vinibandho asamucchinno hoti.|| ||
■
11. Puna ca paraṁ bhikkhave bhikkhu aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:|| ||
"Imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā" ti.|| ||
Yo so bhikkhave bhikkhu aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:||
"Imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cari yena vā devo vā bhavissāmi deva-ñ-ñataro vā" ti,||
tassa cittaṁ na namati [19] ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ pañacamo cetaso vinibandho asamucchinno hoti.|| ||
Imassa pañca cetaso vinibandhā asamucichinnā honti.|| ||
§
12. Yassa kassavi bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañca ceto-khilā a-p-pahīnā||
ime pañca cetaso vinibandhā asamucichinnā,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṇikā kusalesu dhammesu no vuddhi.|| ||
■
Seyyathā pi, bhikkhave, kāḷapakkhe candassa yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena,||
emam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā ime pañca ceto-khilā a-p-pahīnā,||
ime pañca cetaso vinibandhā asamucichinnā,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.|| ||
■
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā pañca ceto-khīlā pahīnā pañca cetaso vinibandhā samucichinnā,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihāni.|| ||
§
13. Katamassa pañca ceto-khilā pahīnā honti?|| ||
Idha, bhikkhave, bhikkhu Satthari na kaṅkhati na vicikicchati adhimuccati samipasīdati.|| ||
Yo so bhikkhave bhikkhu Satthari na kaṅkhati na vicikicchati adhimuccati samipasīdati,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ paṭhamo ceto-khilo pahīno hoti.|| ||
■
14. Puna ca paraṁ bhikkhave bhikkhu dhamime na kaṅkhati na vicikicchati adhimuccati sampasīdati.|| ||
Yo so bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ dutiyo cetekhilo pahīno hoti.|| ||
■
15. Puna ca paraṁ bhikkhave bhikkhu saṇighe na kaṅkhati na vicikicchati adhimuccati sampasīdati.|| ||
Yo so bhikkhave bhikkhu saṇighe na kaṅkhati na vicikicchati adhimuccati sampasīdati,||
tassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ tatiyo cetekhilo pahīno hoti.|| ||
■
16. Puna ca paraṁ bhikkhave bhikkhu sikkhāya na [20] kaṅkhati na vicikicchati adhimuccati samipasīdati.|| ||
Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati samipasīdati,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ catuttho ceto-khilo pahīno hoti.|| ||
■
17. Puna ca paraṁ bhikkhave bhikkhu sabrahma-cārīsu na kupito hoti atta-mano na āhata-citto na khila-jāto.|| ||
Yo so bhikkhave bhikkhu sabrahma-cārīsu na kupito hoti atta-mano na āhata-citto na khila-jāto,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ pañcamo ceto-khilo pahīno hoti.|| ||
Imassa pañca ceto-khilā pahīnā honti.|| ||
§
18. Katamassa pañca cetaso vinibandhā susamucichinnā honti?|| ||
Idha, bhikkhave, bhikkhu kāmesu vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho.|| ||
Yo so bhikkhave bhikkhu kāmesu vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ paṭhamo cetaso vinibandho susamucchinno hoti.|| ||
■
19. Puna ca paraṁ bhikkhave bhikkhu kāye vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho.|| ||
Yo so bhikkhave bhikkhu kāye vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ dutiyo cetaso vinibandho susamucchinno hoti.|| ||
■
20. Puna ca paraṁ bhikkhave bhikkhu rūpe vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho.|| ||
Yo so bhikkhave bhikkhu rūpe vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-pariḷāho vigata-taṇho,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ tatiyo cetaso vinibandho susamucchinno hoti.|| ||
■
21. Puna ca paraṁ bhikkhave bhikkhu na yāva-datthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati.|| ||
Yo so bhikkhave bhikkhu na yāva-datthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ middha-sukhaṁ anuyutto viharati,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ catuttho cetaso vinibandho susamucchinno hoti.|| ||
■
22. Puna ca paraṁ bhikkhave bhikkhu na aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:|| ||
"Imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi, deva-ñ-ñataro vā" ti.|| ||
Yo so bhikkhave bhikkhu na aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:||
'Imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā' ti,||
tassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||
Yassa cittaṁ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṁ pañcamo cetaso vinibandho susamucchinno hoti.|| ||
Imassa pañca cetaso vinibandhā susamucichinnā honti.|| ||
■
23. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañcaceto-khilā pahīnā||
ime pañca cetaso vinibandhā [21] susamucichinnā tassa yā ratti vā divaso vā āgacchati vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihāni.|| ||
■
Seyyathā pi, bhikkhave, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati,||
vaḍḍhat'eva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena,||
evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā ime pañca ceto-khilā pahīnā||
ime pañca cetaso vinibandhā susamucchinno,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihānī ti.|| ||