Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
II. Nātha Vagga

Sutta 15

Appamāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[21]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Yāvatā bhikkhave sattā apadā vā||
dipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā arūpino vā||
saññino vā asaññino vā||
n'eva-saññī-nāsaññino vā,||
Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā,||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

2. Seyyathā pi, bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacichanti,||
hatthi-padaṃ tesaṃ aggam akkhāyati,||
yad idaṃ mahantattena.|| ||

Evam eva kho, bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

3. Seyyathā pi, bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ḍigamā kūṭa-ninnā kūṭa-samo-saraṇā,||
kūṭo tāsaṃ aggam akkhāyati.|| ||

Evam eva kho, bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

[22] 4. Seyyathā pi, bhikkhave, ye keci mūla-gandhā,||
kā'ānusāriyaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho, bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

5. Seyyathā pi, bhikkhave, ye keci sāra-gandhā lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho, bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

6. Seyyathā pi, bhikkhave, ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho, bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

7. Seyyathā pi, bhikkhave, ye keci kuḍḍa-rājāno,||
sabbe te rañño cakka-vattissa anuyantā bhavanti,||
rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho, bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

8. Seyyathā pi, bhikkhave, yā kāci tāraka-rūpānaṃ pabhā,||
sabba tā canda-p-pabhāya kalaṃ nāgghanti soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho, bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

9. Seyyathā pi, bhikkhave, sarada-samaye viddho vigata-valāhake deve ādicco nahaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho, bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

10. Seyyathā pi, bhikkhave, yā kāci mahā-nadiyo, seyyathīdaṃ:||
Gaṅgā,||
Yamunā||
Aciravatī,||
Sarabhū||
Mahī,||
sabbā tā samudd'aṅgamā samudda-ninnā samudda-ponā samudda-pabbhārā,||
mahā-samuddo tesaṃ aggam akkhāyati.|| ||

Evam eva kho, bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati" ti.|| ||


Contact:
E-mail
Copyright Statement