Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
II. Nātha Vagga

Sutta 17

Paṭhama Nātha-Karaṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[23]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

"Sanāthā bhikkhave viharatha, mā anāthā.|| ||

Dukkhaṁ bhikkhave anātho viharati.|| ||

 

§

 

Dasa ime bhikkhave nātha-karaṇā dhammā.|| ||

Katame dasa?|| ||

1. Idha, bhikkhave, bhikkhu sīlavā hoti Pātimokkha-saṁvara-saṁvuto viharati ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Yam pi bhikkhave bhikkhu sīlavā hoti Pātimokkha-saṁvara-saṁvuto viharati ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu,||
ayam pi dhammo nātha-karaṇo.|| ||

2. Puna ca paraṁ bhikkhave bhikkhu bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthā,||
savyañjanā kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpassa dhammā bahu-s-sutā honti dhatā vacasā parivitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Yam pi bhikkhave bhikkhu bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna kalyāṇā sātthā,||
savyañjanā kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā parivitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā,||
ayam pi dhammo nātha-karaṇo.|| ||

3. Puna ca paraṁ bhikkhave bhikkhu kalyāṇa-mitto hoti [24] kalyāṇa-sahāyo kalyāṇa-sampavaḍko.|| ||

Yam pi bhikkhave bhikkhu kalyāṇa-mitto hoti,||
kalyāṇa-sahāyo kalyāṇa-sampavaṅko,||
ayam pi dhammo nātha-karaṇo.|| ||

4. Puna ca paraṁ bhikkhave bhikkhu suvaco hoti sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṁ.|| ||

Yam pi bhikkhave bhikkhu suvaco hoti sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṁ,||
ayam pi dhammo nātha-karaṇo.|| ||

5. Puna ca paraṁ bhikkhave bhikkhu yāni tāni sabrahma-cārīnaṁ uccāvacāni kiṁ-karaṇīyāni,||
tattha dakkho hoti analaso tatrūpāyāya vīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ.|| ||

Yam pi bhikkhave bhikkhu yānitāni sabrahma-cārīnaṁ uccāvacāni kiṁ-karaṇīyāni,||
tattha dakkho hoti analaso tatrūpāyāya vīmaṁsāya samannāgato alaṁ kātuṁ alaṁsaṁvidhātuṁ,||
ayam pi dhammo nātha-karaṇo.|| ||

6. Puna ca paraṁ bhikkhave bhikkhu dhammakāmo hoti piya-samudāhāro abhidhamme abhivinaye uḷāra-pāmojjo.|| ||

Yam pi bhikkhave bhikkhu dhammakāmo hoti piya-samudāhāro||
abhidhamme abhivinaye uḷāra-pāmojjo,||
ayam pi dhammo nātha-karaṇo.|| ||

7. Puna ca paraṁ bhikkhave bhikkhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Yam pi bhikkhave bhikkhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu,||
ayam pi dhammo nātha-karaṇo.|| ||

[25] 8. Puna ca paraṁ bhikkhave bhikkhu santuṭṭho hoti itar'ītara-cīvara piṇḍa-pātasen'āsana-gilāna-p-paccaya-bhesajja-parikkhārena|| ||

Yam pi bhikkhave bhikkhu santuṭṭho hoti itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena,||
ayam pi dhammo nātha-karaṇo.|| ||

9. Puna ca paraṁ bhikkhave bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā|| ||

Yam pi bhikkhave bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā,||
ayam pi dhammo nātha-karaṇo.|| ||

10. Puna ca paraṁ bhikkhave bhikkhu pañña vā hoti uday'attha-gāminiyā||
paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā.|| ||

Yam pi bhikkhave bhikkhu paññāvā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā,||
ayam pi dhammo nātha-karaṇo.|| ||

 

§

 

Sanāthā bhikkhave viharatha, mā anāthā.|| ||

Dukkhaṁ bhikkhave anātho viharati,||
ime kho bhikkhave dasa nātha-karaṇā dhammā" ti.|| ||

 


Contact:
E-mail
Copyright Statement