Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 24

Mahā Cunda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Mahā Cundo Cetīsu viharati Sahajātiyaṁ.|| ||

Tatra kho āyasmā Mahā Cundo bhikkhu āmantesi|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te [42] bhikkhu āyasmato Mahā Cundassa paccassosuṁ.|| ||

Āyasmā Mahā Cundo etad avoca.|| ||

2. "Ñāṇavādaṁ āvuso bhikkhu vadamāno||
'Jānām'imaṁ dhammaṁ passām'imaṁ dhamman' ti.|| ||

Tañ ce āvuso bhikkhuṁ lobho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā h'imaṁ āyasmantaṁ lobho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ doso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā h'imaṁ āyasmantaṁ doso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ moho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā h'imaṁ āyasmantaṁ moho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ kodho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā h'imaṁ āyasmantaṁ kodho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ upanāho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā h'imaṁ āyasmantaṁ upanāho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ makkho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā h'imaṁ āyasmantaṁ makkho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ palāso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā h'imaṁ āyasmantaṁ palāso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ macchariyaṁ abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato macchariyaṁ na hoti.|| ||

Tathā h'imaṁ āyasmantaṁ macchariyaṁ abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā issā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā h'imaṁ āyasmantaṁ pāpikā issā abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā icchā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā h'imaṁ āyasmantaṁ pāpikā icchā abhibhuyya tiṭṭhati|| ||

 

§

 

3. Bhāvanāvādaṁ āvuso bhikkhu vadamāno 'bhāvitakāyo'mhi bhāvita-sīlo bhāvita-citto bhāvita-pañño' ti.|| ||

Tañ ce āvuso bhikkhuṁ lobho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ lobho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ doso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ doso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ moho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ moho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ kodho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ kodho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ upanāho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ upanāho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ makkho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ makkho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ palāso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ palāso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ macchariyaṁ abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato macchariyaṁ na hoti.|| ||

Tathā hi maṁ āyasmantaṁ macchariyaṁ abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā issā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā issā abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā icchā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā icchā abhibhuyya tiṭṭhati.|| ||

 

§

 

4. Ñāṇavādañ ca āvuso bhikkhu vadamāno bhāvanāvādañ ca||
'jānām'imaṁ dhammaṁ passām'imaṁ dhammaṁ,||
bhāvitakāyo'mhi bhāvita-sīlo bhāvita-citto bhāvita-pañño' ti.|| ||

Tañ ce āvuso bhikkhuṁ lobho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ lobho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ doso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ doso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ moho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ moho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ kodho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ kodho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ upanāho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ upanāho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ makkho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ makkho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ palāso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ palāso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ macchariyaṁ abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato macchariyaṁ na hoti.|| ||

Tathā hi maṁ āyasmantaṁ macchariyaṁ abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā issā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā issā abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā icchā [43] abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā icchā abhibhuyya tiṭṭhati.|| ||

 

§

 

5. Seyyathā pi āvuso puriso daḷiddo'va samāno aḍḍavādaṁ vadeyya,||
adhano'va samāno dhanavādaṁ vadeyya,||
abhogavā'va samāno bhogavādaṁ vadeyya.|| ||

So kismiñci-d-eva dhanakaraṇīye samuppanno na sakakuṇeyya upanihattuṁ dhanaṁ vā dhaññaṁ vā rajataṁ vā jāta-rūpaṁ vā.|| ||

Tam enaṁ evaṁ jāneyya:|| ||

'Daḷiddo'va ayam āyasmā samāno aḍḍavādaṁ vadeti,||
adhano'va ayam āyasmā samāno dhanavādaṁ vadeti,||
abhogavā'va ayam āyasmā samāno bhogavādaṁ vadeti' ti.|| ||

Taṁ kissa hetu?|| ||

Tathā hi ayam āyasmā kismiñci-d-eva dhanakaraṇīye samuppannena na Sakkoti upanihattuṁ dhanaṁ vā dhaññaṁ vā rajataṁ vā jāta-rūpaṁ vā.|| ||

 

§

 

6. Evam eva kho āvuso ñāṇa-vādañ ca bhikkhu vadamāno bhāvanāvādañ ca||
'jānām'imaṁ dhammaṁ passām'imaṁ dhammaṁ,||
bhāvitakāyo'mhi bhāvita-sīlo bhāvita citto bhāvita-pañño' ti.|| ||

Tañ ce āvuso bhikkhuṁ lobho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ lobho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ doso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ doso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ moho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ moho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ kodho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ kodho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ upanāho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ upanāho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ makkho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ makkho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ palāso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ palāso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ macchariyaṁ abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato macchariyaṁ na hoti.|| ||

Tathā hi maṁ āyasmantaṁ macchariyaṁ abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā issā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā issā abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā icchā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato [44] pāpikā icchā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā icchā abhibhuyya tiṭṭhati.|| ||

 

§

 

7. Ñāṇavādaṁ āvuso bhikkhu vadamāno||
'Jānām'imaṁ dhammaṁ passām'imaṁ dhamman' ti.|| ||

Tañ ce āvuso bhikkhuṁ lobho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā hi'maṁ āyasmantaṁ lobho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ doso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ doso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ moho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ moho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ kodho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ kodho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ upanāho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ upanāho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ makkho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ makkho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ palāso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ palāso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ macchariyaṁ nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato macchariyaṁ na hoti.|| ||

Tathā hi maṁ āyasmantaṁ macchariyaṁ nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā issā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā issā nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā icchā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā icchā nābhibhuyya tiṭṭhati.|| ||

 

§

 

8. Bhāvanāvādaṁ āvuso bhikkhu vadamāno 'bhāvitakāyo'mhi bhāvita-sīlo bhāvita-citto bhāvita-pañño' ti.|| ||

Tañ ce āvuso bhikkhuṁ lobho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā hi'maṁ āyasmantaṁ lobho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ doso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ doso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ moho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ moho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ kodho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ kodho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ upanāho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ upanāho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ makkho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ makkho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ palāso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ palāso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ macchariyaṁ nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato macchariyaṁ na hoti.|| ||

Tathā hi maṁ āyasmantaṁ macchariyaṁ nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā issā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā issā nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā icchā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā icchā nābhibhuyya tiṭṭhati.|| ||

 

§

 

9. Ñāṇavādañ ca āvuso bhikkhu vadamāno bhāvanāvādañ ca||
'jānām'imaṁ dhammaṁ passām'imaṁ dhammaṁ,||
bhāvitakāyo'mhi bhāvita-sīlo bhāvita-citto bhāvita-pañño' ti.|| ||

Tañ ce āvuso bhikkhuṁ lobho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā [45] hi'maṁ āyasmantaṁ lobho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ doso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ doso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ moho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ moho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ kodho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ kodho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ upanāho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ upanāho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ makkho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ makkho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ palāso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ palāso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ macchariyaṁ nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato macchariyaṁ na hoti.|| ||

Tathā hi maṁ āyasmantaṁ macchariyaṁ nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā issā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā issā nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā icchā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā icchā nābhibhuyya tiṭṭhati.|| ||

 

§

 

Seyyathā pi āvuso puriso aḍḍho'va samāno aḍḍhavādaṁ vadeyya,||
dhanavā'va samāno dhanavādaṁ vadeyya,||
bhogavā'va samāno bhogavādaṁ vadeyya,||
so kismiñci-d'eva dhanakaraṇīye samuppanne sakkuṇeyya upanihattūṁ dhanaṁ vā dhaññaṁ vā rajataṁ vā jāta-rūpaṁ vā.|| ||

Tam enaṁ evaṁ jāneyyuṁ:|| ||

'Aḍḍho va ayam āyasmā samāno aḍḍhavādaṁ vadeti,||
dhanavā va ayam āyasmā samāno dhanavādaṁ vadeti,||
bhogavā va ayam āyasmā samāno bhogavādaṁ vadeti' ti.|| ||

Taṁ kissa hetu?|| ||

Tathā hi ayam āyasmā kismiñci-d-eva dhanakaraṇīye samuppanne Sakkoti upanihattuṁ dhanaṁ vā dhaññaṁ vā rajataṁ vā jāta-rūpaṁ vā.|| ||

Evam eva kho āvuso ñāṇa-vādañ ca bhikkhu vadamāno||
bhāvanāvādañ ca||
'jānāmimaṁ dhammaṁ passām'imaṁ dhammaṁ,||
bhāvitakāyo'mhi bhāvita-sīlo bhāvita-citto bhāvita-pañño' ti.|| ||

Tañ ce āvuso bhikkhuṁ lobho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā hi'maṁ āyasmantaṁ lobho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ doso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ doso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ moho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ moho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ kodho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ kodho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ upanāho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ upanāho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ makkho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṁ āyasmantaṁ makkho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ palāso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṁ āyasmantaṁ palāso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ macchariyaṁ nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato macchariyaṁ na hoti.|| ||

Tathā hi maṁ āyasmantaṁ macchariyaṁ nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā issā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā issā nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṁ pāpikā icchā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā hi maṁ āyasmantaṁ pāpikā icchā nābhibhuyya tiṭṭhati" ti.|| ||

 


Contact:
E-mail
Copyright Statement