Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga
Sutta 25
Kasiṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaṁ me sutaṁ: [No Nidana]|| ||
2. Dasa imāni bhikkhave kasiṇ-āyatanāni.|| ||
Katamāni dasa?|| ||
Paṭhavi-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||
Āpo-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||
Tejo-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||
Vāyo-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||
Nīla-kasiṇam eko sañajānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||
Pīta-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||
Lohita-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||
Odāta-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||
Ākāsa-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||
Viññāṇa-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||
Imāni kho bhikkhave dasa kasiṇ'āyatanānī" ti.|| ||