Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 26

Kālī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Mahā-Kaccāno avantīsu viharati Kuraraghare pavatte pabbate.|| ||

Atha kho Kālī upāsikā Kuraragharikā yen'āyasmā Mahā-Kaccāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā-Kaccānaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Kālī upāsikā Kuraragharikā āyasmantaṁ Mahā-Kaccānaṁ etad avoca:|| ||

"Vuttam idaṁ bhante Bhagavatā kumāri pañhesu:|| ||

 

'Atthassa pattiṁ hadayassa santiṁ||
Jetvāna senaṁ piyasātarūpaṁ||
Ekohaṁ jhāyaṁ sukhamanubodhiṁ||
Tasmā jane na karomi sakkhiṁ||
Sakkhī na sampajjati kenacī me' ti.|| ||

 

[47] "Imassa nu kho bhante Bhagavatā saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo" ti?|| ||

"Paṭhavi-kasiṇa-samāpatti-paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||

Yāvatā kho bhagini paṭhavi kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Āpo-kasiṇa-samāpatti-paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||

Yāvatā kho bhagini āpo kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Tejo-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||

Yāvatā kho bhagini tejo kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu ādī-nava-dassana-hetu nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Vāyo-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||

Yāvatā kho bhagini vāyo kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Nīla-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||

Yāvatā kho bhagini nīla kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Pīta-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||

Yāvatā kho bhagini pīta kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Lohita-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||

Yāvatā kho bhagini lohita kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Odāta-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||

Yāvatā kho bhagini odāta kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Ākāsa-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||

Yāvatā kho bhagini ākāsa-kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Viññāṇa-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||

Yāvatā kho bhagini viññāṇa-kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Iti kho bhagini yan taṁ vuttaṁ Bhagavatā kumāri pañhesu:|| ||

'Atthassa pattiṁ hadayassa santiṁ||
Jetvāna senaṁ piya sātarūpaṁ||
Ekohaṁ jhāyaṁ sukhamanubodhiṁ||
[48] Tasmā jane na karomi sakkhiṁ||
Sakkhī na sampajjati kenacī me' ti.|| ||

Imassa kho bhagini,||
Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement