Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga
Sutta 26
Kālī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Mahā-Kaccāno avantīsu viharati Kuraraghare pavatte pabbate.|| ||
Atha kho Kālī upāsikā Kuraragharikā yen'āyasmā Mahā-Kaccāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā-Kaccānaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Kālī upāsikā Kuraragharikā āyasmantaṁ Mahā-Kaccānaṁ etad avoca:|| ||
"Vuttam idaṁ bhante Bhagavatā kumāri pañhesu:|| ||
'Atthassa pattiṁ hadayassa santiṁ||
Jetvāna senaṁ piyasātarūpaṁ||
Ekohaṁ jhāyaṁ sukhamanubodhiṁ||
Tasmā jane na karomi sakkhiṁ||
Sakkhī na sampajjati kenacī me' ti.|| ||
[47] "Imassa nu kho bhante Bhagavatā saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo" ti?|| ||
■
"Paṭhavi-kasiṇa-samāpatti-paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||
Yāvatā kho bhagini paṭhavi kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||
Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga
-ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga
-ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||
■
Āpo-kasiṇa-samāpatti-paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||
Yāvatā kho bhagini āpo kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||
Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga
-ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga
-ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||
■
Tejo-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||
Yāvatā kho bhagini tejo kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||
Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga
-ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu ādī-nava-dassana-hetu nisasaraṇa-dassana-hetu||
Magg-ā-magga
-ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||
■
Vāyo-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||
Yāvatā kho bhagini vāyo kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||
Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga
-ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga
-ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||
■
Nīla-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||
Yāvatā kho bhagini nīla kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||
Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga
-ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga
-ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||
■
Pīta-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||
Yāvatā kho bhagini pīta kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||
Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga
-ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga
-ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||
■
Lohita-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||
Yāvatā kho bhagini lohita kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||
Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga
-ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga
-ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||
■
Odāta-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||
Yāvatā kho bhagini odāta kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||
Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga
-ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga
-ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||
■
Ākāsa-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||
Yāvatā kho bhagini ākāsa-kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||
Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga
-ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga
-ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||
■
Viññāṇa-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṁ.|| ||
Yāvatā kho bhagini viññāṇa-kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||
Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga
-ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga
-ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||
Iti kho bhagini yan taṁ vuttaṁ Bhagavatā kumāri pañhesu:|| ||
'Atthassa pattiṁ hadayassa santiṁ||
Jetvāna senaṁ piya sātarūpaṁ||
Ekohaṁ jhāyaṁ sukhamanubodhiṁ||
[48] Tasmā jane na karomi sakkhiṁ||
Sakkhī na sampajjati kenacī me' ti.|| ||
Imassa kho bhagini,||
Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo" ti.|| ||