Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 29

Paṭhama Kosala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[59]

[1][pts][than][bodh][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[2] "Yāvatā bhikkhave Kāsi-Kosalā,||
yāvatā rañño Pasenadissa Kosalassa vijite,||
rājā tattha Pasenadī Kosalo||
rājā aggam akkhāyati.|| ||

Rañño pi kho bhikkhave Pasenadissa Kosalassa atth'eva aññathattaṁ,||
atthi vipariṇāmo.|| ||

Evaṁ passa bhikkhave sutavā ariya-sāvako tasmima pi nibbindati.|| ||

Tasmiṁ nibbindanto agge virajjati,||
pageva hīnasmiṁ.|| ||

 

§

 

[3] Yāvatā bhikkhave candima-suriyā pariharanti,||
disā bhanti virocanā,||
tāva sahassadhā loko.|| ||

Tasmiṁ sahassadhā loke sahassaṁ candānaṁ,||
sahassaṁ suriyānaṁ,||
sahassaṁ sinerupabba-tarājānaṁ,||
sahassaṁ Jambudīpānaṁ,||
sahassaṁ Aparagoyānānaṁ,||
sahassaṁ Uttara-Kurūnaṁ,||
sahassaṁ Pubba-videhānaṁ,||
cattāri mahā-samudda-sahassāni,||
cattāri mahārāja-sahassāni,||
sahassaṁ cātu-m-mahārājikānaṁ,||
sahassaṁ Tāvatiṁsānaṁ,||
sahassaṁ Yāmānaṁ,||
sahassaṁ Tusitānaṁ,||
sahassaṁ Nimmāṇaratīnaṁ,||
sahassaṁ Paranimmita-vasavattīnaṁ,||
sahassaṁ Brahma-lokānaṁ.|| ||

Yāvatā bhikkhave sahassī-loka-dhātu,||
Mahā-Brahmā tattha aggagam akkhāyati.|| ||

[60] Mahā-brahmuno pi kho bhikkhave atth'eva aññathattaṁ,||
atthivipariṇāmo.|| ||

Evaṁ passa bhikkhave sutavā ariya-sāvako tasmima pi nibbindati.|| ||

Tasmiṁ nibbindanto agge virajjati,||
pageva hīnasmiṁ.|| ||

 

§

 

[4] Hoti kho so bhikkhave samayo,||
yaṁ ayaṁ loko saṁvaṭṭati.|| ||

Saṇvaṭṭamāne bhikkhave loke yebhuyyena sattā Ābhassara vaṭṭanikā bhavanti,||
te tattha honti mano-mayā,||
pīti-bhakkhā||
sayaṁ pabhā||
antalikkhe-carā||
subha-ṭ-ṭhāyino||
ciraṁ dīgham addhānaṁ tiṭṭhanti.|| ||

Saṇvaṭṭamāne bhikkhave loke Ābhassarā devā aggam akkhāyanti.|| ||

Ābhassarānam pi kho bhikkhave devānaṁ atth'eva aññathattaṁ||
atthi vipariṇāmo.|| ||

Evaṁ passa bhikkhave sutavā ariya-sāvako tasmima pi nibbindati.|| ||

Tasmiṁ nibbindanto agge virajjati,||
pageva hīnasmiṁ.|| ||

 

§

 

[5] Dasa yimāni bhikkhave kasiṇ'āyatanāni.|| ||

Katamāni dasa?|| ||

[1] Paṭhavi-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||

[2] Āpo-kasiṇam eko sañjānāti uddhaṁ adho,||
tiriyaṁ advayaṁ appamāṇaṁ.|| ||

[3] Tejo-kasiṇam eko sañjānāti uddhaṁ adho,||
tiriyaṁ advayaṁ appamāṇaṁ.|| ||

[4] Vāyo-kasiṇam eko sañjānāti uddhaṁ adho,||
tiriyaṁ advayaṁ appamāṇaṁ.|| ||

[5] Nīla-kasiṇam eko sañjānāti uddhaṁ adho,||
tiriyaṁ advayaṁ appamāṇaṁ.|| ||

[6] Pīta-kasiṇam eko sañjānāti uddhaṁ adho,||
tiriyaṁ advayaṁ appamāṇaṁ.|| ||

[7] Lohita-kasiṇam eko sañjānāti uddhaṁ adho,||
tiriyaṁ advayaṁ appamāṇaṁ.|| ||

[8] Odāta-kasiṇam eko sañjānāti uddhaṁ adho,||
tiriyaṁ advayaṁ appamāṇaṁ.|| ||

[9] Ākāsa-kasiṇam eko sañjānāti uddhaṁ adho,||
tiriyaṁ advayaṁ appamāṇaṁ.|| ||

[10] Viññāṇa-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||

Imāni kho bhikkhave dasa kasiṇāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dasannaṁ kasiṇ'āyatanānaṁ||
yad idaṁ viññāṇa-kasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.|| ||

Evaṁ-saññino pi kho bhikkhave santi sattā.|| ||

Evaṁ saññīnam pi bhikkhave sattāṇaṁ atth'eva aññathattaṁ,||
atthi vipariṇāmo.|| ||

Evaṁ [61] passaṁ bhikkhave sutavā ariya-sāvako tasmim pi nibbindati.|| ||

Tasmiṁ nibbindanto agge virajjati,||
pageva hīnasmiṁ.|| ||

 

§

 

[6] Aṭṭh'imāni bhikkhave abhibh'āyatanāni.|| ||

Katamāni aṭṭha?|| ||

[1] Ajjhattaṁ rūpa-saññī||
eko bahiddhā rūpāni passati||
parittāni||
suvaṇṇa||
du-b-baṇṇāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ paṭhamaṁ abhibh'āyatanaṁ.|| ||

[2] Ajjhattaṁ rūpa-saññī||
eko bahiddhā rūpāni passati appamāṇāni suvaṇṇa du-b-baṇṇāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ dutiyaṁ abhibh'āyatanaṁ.|| ||

[3] Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ tatiyaṁ abhibh'āyatanaṁ.|| ||

[4] Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ catutthaṁ abhibh'āyatanaṁ.|| ||

[5] Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati nīlāni||
nīla-vaṇṇāni||
nīlani-dassanāni||
nīlani-bhāsāni.|| ||

Seyyathā pi nāma ummā pupphaṁ nīlaṁ||
nīla-vaṇṇaṁ||
nīlani-dassanaṁ||
nīlani-bhāsaṁ.|| ||

Seyyathā pi vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ nīlaṁ||
nīla-vaṇṇaṁ||
nīlani-dassanaṁ||
nīlani-bhāsaṁ.|| ||

Evam eva ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati nīlāni||
nīla-vaṇṇāni||
nīlani-dassanāni||
nīlani-bhāsaṁ.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Imaṁ pañcamaṁ abhibh'āyatanaṁ.|| ||

[6] Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati pītāni||
pīta-vaṇṇāni||
pītani-dassanāni,||
pītani-bhāsāni.|| ||

Seyyathā pi nāma kaṇikāra-pupphaṁ pītaṁ||
pītaṁ vaṇṇaṁ||
pītani-dassanaṁ||
pītani-bhāsaṁ.|| ||

Seyyathā pi vā pana taṁ vatthaṁ [62] Bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ pītaṁ||
pītaṁ-vaṇṇaṁ||
vimaṭṭhaṁ pītaṁ||
pīta-vaṇṇaṁ||
pītani-dassanaṁ||
pītani-bhāsaṁ.|| ||

Evam evaṁ ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati pītaṁ||
pīta-vaṇṇāni||
pītani-dassanāni||
pītani-bhāsāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ chaṭṭhaṁ abhibh'āyatanaṁ.|| ||

[7] Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni||
lohitaka-vaṇṇāni||
lohitakani-dassanāni||
lohitakani-bhāsāni.|| ||

Seyyathā pi nāma bandhu-jīvaka-pupphaṁ lohitakaṁ||
lohitaka-vaṇṇaṁ||
lohitakani-dassanaṁ||
lohitakani-bhāsaṁ.|| ||

Seyyathā pi vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ lohitakaṁ||
lohitaka-vaṇṇaṁ||
lohitakani-dassanaṁ||
lohitakani-bhāsaṁ.|| ||

Evam evaṁ ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni||
lohitaka-vaṇṇāni||
lohitakani-dassanāni||
lohitakani-bhāsāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ sattamaṁ abhibh'āyatanaṁ.|| ||

[8] Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odātani-dassanāni odāta nibhāsāni.|| ||

Seyyathā pi nāma osadhītārakā odātā odāta-vaṇṇā odātanidasasanā odātani-bhāsā.|| ||

Seyyathā pi vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ odātaṁ odātavaṇṇaṁ odātani-dassanaṁ odātani-bhāsaṁ evam evaṁ ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odātani-dassanāni odātani-bhāsāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ aṭṭhamaṁ abhibh'āyatanaṁ.|| ||

Imāni kho bhikkhave aṭṭha abhibh'āyatanāni.|| ||

Etad aggaṁ bhikkhave imesaṁ aṭṭhantaṁ abhibh'āyatanānaṁ yad idaṁ ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odātani-dassanāni odātani-bhāsāni.|| ||

Tāni abhibhuyya jānāmi passāmīti evaṁ saññī hoti.|| ||

Evaṁ saññino pi kho bhikkhave santi sattā.|| ||

Evaṁ saññīnam pi kho bhikkhave sattāṇaṁ atth'eva [63] aññathattaṁ,||
atthi vipariṇāmo.|| ||

Evaṁ passa bhikkhave sutavā ariya-sāvako tasmima pi nibbindati.|| ||

Tasmiṁ nibbindanto agge virajjati,||
pageva hīnasmiṁ.|| ||

 

§

 

[7] Catasso imā bhikkhave paṭipadā.|| ||

Katamā catasso?|| ||

Dukkhā paṭipadā dandhābhiññā,||
dukkhā paṭipadā khippābhiññā,||
sukhā paṭipadā dandhābhiññā,||
sukhā paṭipadā khippābhiññā.|| ||

Imā kho bhikkhave catasso paṭipadā.|| ||

Etad aggaṁ bhikkhave imāsaṁ catunnaṁ paṭipadānaṁ yad idaṁ sukhā paṭipadā khippābhiññā.|| ||

Evaṁ paṭipannā pi kho bhikkhave santi sattā.|| ||

Evaṁ paṭipannānam pi kho bhikkhave sattāṇaṁ atth'eva aññathattaṁ,||
atthi vipariṇāmo.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako tasmim pi nibbindati.|| ||

Tasmiṁ nibbindanto agge virajjati,||
pageva hīnasmiṁ.|| ||

 

§

 

[8] Catasso imā bhikkhave saññā.|| ||

Katamā catasso?|| ||

Parittam eko sañjānāti,||
mahaggatam eko sañjānāti,||
appamāṇam eko sañjānāti||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanam eko sañjānāti,||
imā kho bhikkhave catasso saññā.|| ||

Etad aggaṁ bhikkhave imāsaṁ catunnaṁ saññānaṁ yad idaṁ||
'N'atthi kiñcī' ti||
Ākiñ caññ'āyatanameko sañjānāti.|| ||

Evaṁ saññino pi kho bhikkhave santi sattā.|| ||

Evaṁ saññīnam pi kho bhikkhave sattāṇaṁ atth'eva aññathattaṁ,||
atthi vipariṇāmo.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako tasmimpi nibbindati.|| ||

Tasmiṁ nibbindanto agge virajjati,||
pageva hīnasmiṁ.|| ||

 

§

 

[9] Etad aggaṁ bhikkhave bāhirakānaṁ diṭṭhi-gatānaṁ||
yad idaṁ:|| ||

'No c'assaṁ,||
No ca me siyā,||
na bhavissāmi,||
na me bhavissantī' ti.|| ||

Evaṁ diṭṭhino bhikkhave etaṁ pāṭikaṅkhaṁ:||
yā c'āyaṁ bhave appaṭikulyatā'||
sā c'assa [64] na bhavissati,||
yā c'āyaṁ bhava-nirodhe pāṭikulyatā,||
sā c'assa na bhavissatī.|| ||

Evaṁ diṭṭhino pi kho bhikkhave santi sattā.|| ||

Evaṁ diṭṭhinam pi kho bhikkhave sattāṇaṁ||
atth'eva aññathattaṁ,||
atthi vipariṇāmo.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako tasmim pi nibbindati.|| ||

Tasmiṁ nibbindanto agge virajjati,||
pageva hīnasmiṁ.|| ||

 

§

 

[10] Santi, bhikkhave, eke samaṇa-brāhmaṇā paramattha-visuddhiṁ paññāpenti.|| ||

Etad aggaṁ bhikkhave paramattha-visuddhiṁ paññā-pentānaṁ||
yad idaṁ sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||

Te tad abhiññāya tassa sacchi-kiriyāya dhammaṁ desenti.|| ||

Evaṁ vādino pi kho bhikkhave santi sattā.|| ||

Evaṁ vādīnam pi kho bhikkhave sattāṇaṁ atth'eva aññathattaṁ,||
atthi vipariṇāmo.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako tasmim pi nibbindati.|| ||

Tasmiṁ nibbindanto agge virajjati,||
pageva hīnasmiṁ.|| ||

 

§

 

[11] Santi, bhikkhave, eke samaṇa-brāhmaṇā parama-diṭṭha-dhamma-Nibbānā-vādā.|| ||

Te parama-diṭṭha-dhammaṁ Nibbānaṁ paññāpenti.|| ||

Etad aggaṁ bhikkhave parama-diṭṭha-dhamma Nibbānaṁ paññā-pentānaṁ||
yad idaṁ channaṁ phass'āyatanānaṁ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ viditvā anupādā vimokkho.|| ||

Evaṁ vādiṁ kho maṁ bhikkhave||
evam akkhāyiṁ||
eke samaṇa-brāhmaṇā asatā tucchā musā abhutena a-b-bhāvi-k-khanti:|| ||

'Na Samaṇo Gotamo kāmānaṁ pariññaṁ paññāpeti,||
na rūpānaṁ pariññaṁ paññāpeti,||
na vedanānaṁ pariññaṁ paññāpetī' ti.|| ||

[65] Kāmānaṁ kho ahaṁ bhikkhave pariññaṁ paññā-pemi,||
rūpānañ ca pariññaṁ paññā-pemi,||
vedanānañ ca pariññaṁ paññā-pemi||
diṭṭhe'va dhamme||
nicchāto||
nibbuto||
sītibhūto||
anupādā pari-Nibbānaṁ paññā-pemī" ti.|| ||

 


Contact:
E-mail
Copyright Statement