Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 29

Paṭhama Kosala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[59]

[1][pts][than][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[2] "Yāvatā bhikkhave Kāsi-Kosalā,||
yāvatā rañño Pasenadissa Kosalassa vijite,||
rājā tattha Pasenadī Kosalo||
rājā aggam akkhāyati.|| ||

Rañño pi kho bhikkhave Pasenadissa Kosalassa atth'eva aññathattaṃ,||
atthi vipariṇāmo.|| ||

Evaṃ passa bhikkhave sutavā ariya-sāvako tasmima pi nibbindati.|| ||

Tasmiṃ nibbindanto agge virajjati,||
pageva hīnasmiṃ.|| ||

 

§

 

[3] Yāvatā bhikkhave candima-suriyā pariharanti,||
disā bhanti virocanā,||
tāva sahassadhā loko.|| ||

Tasmiṃ sahassadhā loke sahassaṃ candānaṃ,||
sahassaṃ suriyānaṃ,||
sahassaṃ sinerupabba-tarājānaṃ,||
sahassaṃ Jambudīpānaṃ,||
sahassaṃ Aparagoyānānaṃ,||
sahassaṃ Uttara-Kurūnaṃ,||
sahassaṃ Pubba-videhānaṃ,||
cattāri mahā-samudda-sahassāni,||
cattāri mahārāja-sahassāni,||
sahassaṃ cātu-m-mahārājikānaṃ,||
sahassaṃ Tāvatiṃsānaṃ,||
sahassaṃ Yāmānaṃ,||
sahassaṃ Tusitānaṃ,||
sahassaṃ Nimmāṇaratīnaṃ,||
sahassaṃ Paranimmita-vasavattīnaṃ,||
sahassaṃ Brahma-lokānaṃ.|| ||

Yāvatā bhikkhave sahassī-loka-dhātu,||
Mahā-Brahmā tattha aggagam akkhāyati.|| ||

[60] Mahā-brahmuno pi kho bhikkhave atth'eva aññathattaṃ,||
atthivipariṇāmo.|| ||

Evaṃ passa bhikkhave sutavā ariya-sāvako tasmima pi nibbindati.|| ||

Tasmiṃ nibbindanto agge virajjati,||
pageva hīnasmiṃ.|| ||

 

§

 

[4] Hoti kho so bhikkhave samayo,||
yaṃ ayaṃ loko saṃvaṭṭati.|| ||

Saṅvaṭṭamāne bhikkhave loke yebhuyyena sattā Ābhassara vaṭṭanikā bhavanti,||
te tattha honti mano-mayā,||
pīti-bhakkhā||
sayaṃ pabhā||
antalikkhe-carā||
subha-ṭ-ṭhāyino||
ciraṃ dīgham addhānaṃ tiṭṭhanti.|| ||

Saṅvaṭṭamāne bhikkhave loke Ābhassarā devā aggam akkhāyanti.|| ||

Ābhassarānam pi kho bhikkhave devānaṃ atth'eva aññathattaṃ||
atthi vipariṇāmo.|| ||

Evaṃ passa bhikkhave sutavā ariya-sāvako tasmima pi nibbindati.|| ||

Tasmiṃ nibbindanto agge virajjati,||
pageva hīnasmiṃ.|| ||

 

§

 

[5] Dasa yimāni bhikkhave kasiṇ'āyatanāni.|| ||

Katamāni dasa?|| ||

[1] Paṭhavi-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

[2] Āpo-kasiṇam eko sañjānāti uddhaṃ adho,||
tiriyaṃ advayaṃ appamāṇaṃ.|| ||

[3] Tejo-kasiṇam eko sañjānāti uddhaṃ adho,||
tiriyaṃ advayaṃ appamāṇaṃ.|| ||

[4] Vāyo-kasiṇam eko sañjānāti uddhaṃ adho,||
tiriyaṃ advayaṃ appamāṇaṃ.|| ||

[5] Nīla-kasiṇam eko sañjānāti uddhaṃ adho,||
tiriyaṃ advayaṃ appamāṇaṃ.|| ||

[6] Pīta-kasiṇam eko sañjānāti uddhaṃ adho,||
tiriyaṃ advayaṃ appamāṇaṃ.|| ||

[7] Lohita-kasiṇam eko sañjānāti uddhaṃ adho,||
tiriyaṃ advayaṃ appamāṇaṃ.|| ||

[8] Odāta-kasiṇam eko sañjānāti uddhaṃ adho,||
tiriyaṃ advayaṃ appamāṇaṃ.|| ||

[9] Ākāsa-kasiṇam eko sañjānāti uddhaṃ adho,||
tiriyaṃ advayaṃ appamāṇaṃ.|| ||

[10] Viññāṇa-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Imāni kho bhikkhave dasa kasiṇāni.|| ||

Etad aggaṃ bhikkhave imesaṃ dasannaṃ kasiṇ'āyatanānaṃ||
yad idaṃ viññāṇa-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Evaṃ-saññino pi kho bhikkhave santi sattā.|| ||

Evaṃ saññīnam pi bhikkhave sattāṇaṃ atth'eva aññathattaṃ,||
atthi vipariṇāmo.|| ||

Evaṃ [61] passaṃ bhikkhave sutavā ariya-sāvako tasmim pi nibbindati.|| ||

Tasmiṃ nibbindanto agge virajjati,||
pageva hīnasmiṃ.|| ||

 

§

 

[6] Aṭṭh'imāni bhikkhave abhibh'āyatanāni.|| ||

Katamāni aṭṭha?|| ||

[1] Ajjhattaṃ rūpa-saññī||
eko bahiddhā rūpāni passati||
parittāni||
suvaṇṇa||
du-b-baṇṇāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṃ-saññī hoti.|| ||

Idaṃ paṭhamaṃ abhibh'āyatanaṃ.|| ||

[2] Ajjhattaṃ rūpa-saññī||
eko bahiddhā rūpāni passati appamāṇāni suvaṇṇa du-b-baṇṇāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṃ-saññī hoti.|| ||

Idaṃ dutiyaṃ abhibh'āyatanaṃ.|| ||

[3] Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṃ-saññī hoti.|| ||

Idaṃ tatiyaṃ abhibh'āyatanaṃ.|| ||

[4] Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṃ-saññī hoti.|| ||

Idaṃ catutthaṃ abhibh'āyatanaṃ.|| ||

[5] Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati nīlāni||
nīla-vaṇṇāni||
nīlani-dassanāni||
nīlani-bhāsāni.|| ||

Seyyathā pi nāma ummā pupphaṃ nīlaṃ||
nīla-vaṇṇaṃ||
nīlani-dassanaṃ||
nīlani-bhāsaṃ.|| ||

Seyyathā pi vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ nīlaṃ||
nīla-vaṇṇaṃ||
nīlani-dassanaṃ||
nīlani-bhāsaṃ.|| ||

Evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati nīlāni||
nīla-vaṇṇāni||
nīlani-dassanāni||
nīlani-bhāsaṃ.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṃ-saññī hoti.|| ||

Imaṃ pañcamaṃ abhibh'āyatanaṃ.|| ||

[6] Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni||
pīta-vaṇṇāni||
pītani-dassanāni,||
pītani-bhāsāni.|| ||

Seyyathā pi nāma kaṇikāra-pupphaṃ pītaṃ||
pītaṃ vaṇṇaṃ||
pītani-dassanaṃ||
pītani-bhāsaṃ.|| ||

Seyyathā pi vā pana taṃ vatthaṃ [62] Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ pītaṃ||
pītaṃ-vaṇṇaṃ||
vimaṭṭhaṃ pītaṃ||
pīta-vaṇṇaṃ||
pītani-dassanaṃ||
pītani-bhāsaṃ.|| ||

Evam evaṃ ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītaṃ||
pīta-vaṇṇāni||
pītani-dassanāni||
pītani-bhāsāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṃ-saññī hoti.|| ||

Idaṃ chaṭṭhaṃ abhibh'āyatanaṃ.|| ||

[7] Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni||
lohitaka-vaṇṇāni||
lohitakani-dassanāni||
lohitakani-bhāsāni.|| ||

Seyyathā pi nāma bandhu-jīvaka-pupphaṃ lohitakaṃ||
lohitaka-vaṇṇaṃ||
lohitakani-dassanaṃ||
lohitakani-bhāsaṃ.|| ||

Seyyathā pi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ lohitakaṃ||
lohitaka-vaṇṇaṃ||
lohitakani-dassanaṃ||
lohitakani-bhāsaṃ.|| ||

Evam evaṃ ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni||
lohitaka-vaṇṇāni||
lohitakani-dassanāni||
lohitakani-bhāsāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṃ-saññī hoti.|| ||

Idaṃ sattamaṃ abhibh'āyatanaṃ.|| ||

[8] Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odātani-dassanāni odāta nibhāsāni.|| ||

Seyyathā pi nāma osadhītārakā odātā odāta-vaṇṇā odātanidasasanā odātani-bhāsā.|| ||

Seyyathā pi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātani-dassanaṃ odātani-bhāsaṃ evam evaṃ ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odātani-dassanāni odātani-bhāsāni.|| ||

Tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṃ-saññī hoti.|| ||

Idaṃ aṭṭhamaṃ abhibh'āyatanaṃ.|| ||

Imāni kho bhikkhave aṭṭha abhibh'āyatanāni.|| ||

Etad aggaṃ bhikkhave imesaṃ aṭṭhantaṃ abhibh'āyatanānaṃ yad idaṃ ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odātani-dassanāni odātani-bhāsāni.|| ||

Tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti.|| ||

Evaṃ saññino pi kho bhikkhave santi sattā.|| ||

Evaṃ saññīnam pi kho bhikkhave sattāṇaṃ atth'eva [63] aññathattaṃ,||
atthi vipariṇāmo.|| ||

Evaṃ passa bhikkhave sutavā ariya-sāvako tasmima pi nibbindati.|| ||

Tasmiṃ nibbindanto agge virajjati,||
pageva hīnasmiṃ.|| ||

 

§

 

[7] Catasso imā bhikkhave paṭipadā.|| ||

Katamā catasso?|| ||

Dukkhā paṭipadā dandh-ā-bhiññā,||
dukkhā paṭipadā khippābhiññā,||
sukhā paṭipadā dandh-ā-bhiññā,||
sukhā paṭipadā khippābhiññā.|| ||

Imā kho bhikkhave catasso paṭipadā.|| ||

Etad aggaṃ bhikkhave imāsaṃ catunnaṃ paṭipadānaṃ yad idaṃ sukhā paṭipadā khippābhiññā.|| ||

Evaṃ paṭipannā pi kho bhikkhave santi sattā.|| ||

Evaṃ paṭipannānam pi kho bhikkhave sattāṇaṃ atth'eva aññathattaṃ,||
atthi vipariṇāmo.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako tasmim pi nibbindati.|| ||

Tasmiṃ nibbindanto agge virajjati,||
pageva hīnasmiṃ.|| ||

 

§

 

[8] Catasso imā bhikkhave saññā.|| ||

Katamā catasso?|| ||

Parittam eko sañjānāti,||
mahaggatam eko sañjānāti,||
appamāṇam eko sañjānāti||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanam eko sañjānāti,||
imā kho bhikkhave catasso saññā.|| ||

Etad aggaṃ bhikkhave imāsaṃ catunnaṃ saññānaṃ yad idaṃ||
'N'atthi kiñcī' ti||
Ākiñ caññ'āyatanameko sañjānāti.|| ||

Evaṃ saññino pi kho bhikkhave santi sattā.|| ||

Evaṃ saññīnam pi kho bhikkhave sattāṇaṃ atth'eva aññathattaṃ,||
atthi vipariṇāmo.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako tasmimpi nibbindati.|| ||

Tasmiṃ nibbindanto agge virajjati,||
pageva hīnasmiṃ.|| ||

 

§

 

[9] Etad aggaṃ bhikkhave bāhirakānaṃ diṭṭhi-gatānaṃ||
yad idaṃ:|| ||

'No c'assaṃ,||
No ca me siyā,||
na bhavissāmi,||
na me bhavissantī' ti.|| ||

Evaṃ diṭṭhino bhikkhave etaṃ pāṭikaṅkhaṃ:||
yā c'āyaṃ bhave appaṭikulyatā'||
sā c'assa [64] na bhavissati,||
yā c'āyaṃ bhava-nirodhe pāṭikulyatā,||
sā c'assa na bhavissatī.|| ||

Evaṃ diṭṭhino pi kho bhikkhave santi sattā.|| ||

Evaṃ diṭṭhinam pi kho bhikkhave sattāṇaṃ||
atth'eva aññathattaṃ,||
atthi vipariṇāmo.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako tasmim pi nibbindati.|| ||

Tasmiṃ nibbindanto agge virajjati,||
pageva hīnasmiṃ.|| ||

 

§

 

[10] Santi, bhikkhave, eke samaṇa-brāhmaṇā paramattha-visuddhiṃ paññāpenti.|| ||

Etad aggaṃ bhikkhave paramattha-visuddhiṃ paññā-pentānaṃ||
yad idaṃ sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Te tad abhiññāya tassa sacchi-kiriyāya dhammaṃ desenti.|| ||

Evaṃ vādino pi kho bhikkhave santi sattā.|| ||

Evaṃ vādīnam pi kho bhikkhave sattāṇaṃ atth'eva aññathattaṃ,||
atthi vipariṇāmo.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako tasmim pi nibbindati.|| ||

Tasmiṃ nibbindanto agge virajjati,||
pageva hīnasmiṃ.|| ||

 

§

 

[11] Santi, bhikkhave, eke samaṇa-brāhmaṇā parama-diṭṭha-dhamma-Nibbānā-vādā.|| ||

Te parama-diṭṭha-dhammaṃ Nibbānaṃ paññāpenti.|| ||

Etad aggaṃ bhikkhave parama-diṭṭha-dhamma Nibbānaṃ paññā-pentānaṃ||
yad idaṃ channaṃ phass'āyatanānaṃ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimokkho.|| ||

Evaṃ vādiṃ kho maṃ bhikkhave||
evam akkhāyiṃ||
eke samaṇa-brāhmaṇā asatā tucchā musā abhutena a-b-bhāvi-k-khanti:|| ||

'Na Samaṇo Gotamo kāmānaṃ pariññaṃ paññāpeti,||
na rūpānaṃ pariññaṃ paññāpeti,||
na vedanānaṃ pariññaṃ paññāpetī' ti.|| ||

[65] Kāmānaṃ kho ahaṃ bhikkhave pariññaṃ paññā-pemi,||
rūpānañ ca pariññaṃ paññā-pemi,||
vedanānañ ca pariññaṃ paññā-pemi||
diṭṭhe'va dhamme||
nicchāto||
nibbuto||
sītibhūto||
anupādā pari-Nibbānaṃ paññā-pemī" ti.|| ||

 


Contact:
E-mail
Copyright Statement