Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga
Sutta 34
Nisasaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Upāli Bhagavantaṁ etad avoca:|| ||
"Katihi nu kho bhante dhammehi samannāgatena bhikkhunā nissayo dātabbo" ti?|| ||
"Dasahi kho Upāli dhammehi samannāgatena bhikkhunā nissayo dātabbo.|| ||
§
Katamehi dasahi?|| ||
2. Idh'Upāli bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampananno,||
anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||
■
Bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṁ sa-vyañjanā,||
kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
■
Pātimokkhaṁ kho pan'assa vitthārena svāgataṁ hoti su-vibhattaṁ su-p-pavattaṁ su-vinicchitaṁ suttaso anuvyañjanaso.|| ||
■
Paṭibalo hoti gilānaṁ upaṭṭhātuṁ vā upa-ṭ-ṭh-ā-petuṁ vā.|| ||
■
Paṭibalo hoti anabhiratiṁ vūpakāsetuṁ vā vūpakās-ā-petuṁ vā.|| ||
■
Paṭibalo hoti uppannaṁ kukkuccaṁ dhammato vinodetuṁ.|| ||
■
Paṭibalo hoti uppannaṁ diṭṭhi-gataṁ dhammato vivecetuṁ.|| ||
■
Paṭibalo hoti adhisīle sam-ā-dapetuṁ.|| ||
■
Paṭibalo hoti adhicitte sam-ā-dapetuṁ.|| ||
Imehi kho Upāli dasahi dhammehi samannāgatena bhikkhunā nissayo dātabbo" ti.|| ||
"Katihi nu kho bhante dhammehi samannāgatena bhikkhunā sāmaṇero upa-ṭ-ṭh-ā-petabbo" ti?|| ||
"Dasahi kho Upāli dhammehi samannāgatena bhikkhunā sāmaṇero upa-ṭ-ṭh-ā-petabbo.|| ||
Katamehi dasahi?|| ||
Idh'Upāli bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampananno,||
anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||
■
Bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṁ sa-vyañjanā,||
kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
■
Pātimokkhaṁ kho pan'assa vitthārena svāgataṁ hoti su-vibhattaṁ su-p-pavattaṁ su-vinicchitaṁ suttaso anuvyañjanaso.|| ||
■
Paṭibalo hoti gilānaṁ upaṭṭhātuṁ vā upa-ṭ-ṭh-ā-petuṁ vā.|| ||
■
Paṭibalo hoti anabhiratiṁ vūpakāsetuṁ vā vūpakās-ā-petuṁ vā.|| ||
■
Paṭibalo hoti uppannaṁ kukkuccaṁ dhammato vinodetuṁ.|| ||
■
Paṭibalo hoti uppannaṁ diṭṭhi-gataṁ dhammato vivecetuṁ.|| ||
■
Paṭibalo hoti adhisīle sam-ā-dapetuṁ.|| ||
■
Paṭibalo hoti adhicitte sam-ā-dapetuṁ.|| ||
■
Paṭibalo hoti adhipaññāya sam-ā-dapetuṁ.|| ||
Imehi kho Upāli dasahi dhammehi samannāgatena bhikkhunā sāmaṇero upa-ṭ-ṭh-ā-petabbo ti.|| ||