Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga

Sutta 34

Nisasaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Upāli Bhagavantaṁ etad avoca:|| ||

"Katihi nu kho bhante dhammehi samannāgatena bhikkhunā nissayo dātabbo" ti?|| ||

"Dasahi kho Upāli dhammehi samannāgatena bhikkhunā nissayo dātabbo.|| ||

 

§

 

Katamehi dasahi?|| ||

2. Idh'Upāli bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampananno,||
anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṁ sa-vyañjanā,||
kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Pātimokkhaṁ kho pan'assa vitthārena svāgataṁ hoti su-vibhattaṁ su-p-pavattaṁ su-vinicchitaṁ suttaso anuvyañjanaso.|| ||

Paṭibalo hoti gilānaṁ upaṭṭhātuṁ vā upa-ṭ-ṭh-ā-petuṁ vā.|| ||

Paṭibalo hoti anabhiratiṁ vūpakāsetuṁ vā vūpakās-ā-petuṁ vā.|| ||

Paṭibalo hoti uppannaṁ kukkuccaṁ dhammato vinodetuṁ.|| ||

Paṭibalo hoti uppannaṁ diṭṭhi-gataṁ dhammato vivecetuṁ.|| ||

Paṭibalo hoti adhisīle sam-ā-dapetuṁ.|| ||

Paṭibalo hoti adhicitte sam-ā-dapetuṁ.|| ||

Imehi kho Upāli dasahi dhammehi samannāgatena bhikkhunā nissayo dātabbo" ti.|| ||

 


 

"Katihi nu kho bhante dhammehi samannāgatena bhikkhunā sāmaṇero upa-ṭ-ṭh-ā-petabbo" ti?|| ||

"Dasahi kho Upāli dhammehi samannāgatena bhikkhunā sāmaṇero upa-ṭ-ṭh-ā-petabbo.|| ||

Katamehi dasahi?|| ||

Idh'Upāli bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampananno,||
anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṁ sa-vyañjanā,||
kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Pātimokkhaṁ kho pan'assa vitthārena svāgataṁ hoti su-vibhattaṁ su-p-pavattaṁ su-vinicchitaṁ suttaso anuvyañjanaso.|| ||

Paṭibalo hoti gilānaṁ upaṭṭhātuṁ vā upa-ṭ-ṭh-ā-petuṁ vā.|| ||

Paṭibalo hoti anabhiratiṁ vūpakāsetuṁ vā vūpakās-ā-petuṁ vā.|| ||

Paṭibalo hoti uppannaṁ kukkuccaṁ dhammato vinodetuṁ.|| ||

Paṭibalo hoti uppannaṁ diṭṭhi-gataṁ dhammato vivecetuṁ.|| ||

Paṭibalo hoti adhisīle sam-ā-dapetuṁ.|| ||

Paṭibalo hoti adhicitte sam-ā-dapetuṁ.|| ||

Paṭibalo hoti adhipaññāya sam-ā-dapetuṁ.|| ||

Imehi kho Upāli dasahi dhammehi samannāgatena bhikkhunā sāmaṇero upa-ṭ-ṭh-ā-petabbo ti.|| ||

 


Contact:
E-mail
Copyright Statement