Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga

Sutta 40

Dutiya Ānanda Saṅgha-Sāmaggi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[76]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānanda Bhagavantaṁ etad avoca:|| ||

"Bhinnaṁ pana bhante Saṅghaṁ samaggaṁ katvā kiṁ so pasavatī" ti?|| ||

"Brahmaṁ Ānanda puññaṁ pasavatī" ti.|| ||

"Kiṁ pana bhante brahmaṁ puññan" ti?|| ||

"Kappaṁ Ānanda saggamhi modatī" ti.|| ||

[77] Sukhā Saṅghassa sāmaggi samaggānañca anuggaho||
Samaggarato dhammaṭṭho yoga-k-khemā na dhaṁsati||
Saṅghaṁ samaggaṁ katvāna kappaṁ saggamhi modatī ti.|| ||

 


Contact:
E-mail
Copyright Statement