Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga
Sutta 41
Vivāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Upāli Bhagavantaṁ etad avoca:|| ||
2. "Ko nu kho bhante hetu,||
ko paccayo,||
yena saṅghe bhaṇḍana kalaha viggaha vivādā uppajjanti,||
bhikkhu ca na phāsu viharantī" ti?
§
3. "Idh'Upāli bhikkhu adhammaṁ 'dhammo' ti dīpenti,||
■
dhammaṁ 'adhammo' ti dīpenti,||
■
avinayaṁ 'vinayo' ti dīpenti,||
■
vinayaṁ 'avinayo' ti dīpenti,||
■
abhāsitaṁ alapitaṁ Tathāgatena 'bhāsitaṁ lapitaṁ Tathāgatenā' ti dīpenti,||
■
bhāsitaṁ lapitaṁ Tathāgatena 'abhāsitaṁ alapitaṁ Tathāgatenā' ti dīpenti,||
■
anāciṇṇaṁ Tathāgatena 'āciṇṇaṁ Tathāgatenā' ti dīpenti,||
■
āciṇṇaṁ Tathāgatena 'anāciṇṇaṁ Tathāgatenā' ti dīpenti,||
■
apaññattaṁ Tathāgatena 'paññattaṁ Tathāgatenā' ti [78] dīpenti,||
■
paññattaṁ Tathāgatena 'apaññattaṁ Tathāgatenā' ti dīpenti.|| ||
■
Ayaṁ kho Upāli hetu ayaṁ paccayo||
yena saṅghe bhaṇḍana kalaha viggaha vivādā uppajjanti,||
bhikkhu ca na phāsu viharantī" ti.|| ||