Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga
Sutta 42
Paṭhama Vivāda-Mūla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Upāli Bhagavantaṁ etad avoca:|| ||
2. "Kati nu kho bhante vivāda-mūlānī" ti?|| ||
"Dasa kho Upāli vivāda-mūlāni.|| ||
Katamāni dasa?|| ||
3. Idh'Upāli bhikkhu adhammaṁ 'dhammo' ti dīpenti,||
■
dhammaṁ 'adhammo' ti dīpenti,||
■
avinayaṁ 'vinayo' ti dīpenti,||
■
vinayaṁ 'avinayo' ti dīpenti,||
■
abhāsitaṁ alapitaṁ Tathāgatena 'bhāsitaṁ lapitaṁ Tathāgatenā' ti dīpenti,||
■
bhāsitaṁ lapitaṁ Tathāgatena 'abhāsitaṁ alapitaṁ Tathāgatenā' ti dīpenti,||
■
anāciṇṇaṁ Tathāgatena 'āciṇṇaṁ Tathāgatenā' ti dīpenti,||
■
āciṇṇaṁ Tathāgatena 'anāciṇṇaṁ Tathāgatenā' ti dīpenti,||
■
apaññattaṁ Tathāgatena 'paññattaṁ Tathāgatenā' ti dīpenti,||
■
paññattaṁ Tathāgatena 'apaññattaṁ Tathāgatenā' ti dīpenti.|| ||
Imāni kho Upāli dasa vivāda-mūlānī" ti.|| ||