Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga

Sutta 42

Paṭhama Vivāda-Mūla Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[78]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Upāli Bhagavantaṁ etad avoca:|| ||

2. "Kati nu kho bhante vivāda-mūlānī" ti?|| ||

"Dasa kho Upāli vivāda-mūlāni.|| ||

Katamāni dasa?|| ||

3. Idh'Upāli bhikkhu adhammaṁ 'dhammo' ti dīpenti,||

dhammaṁ 'adhammo' ti dīpenti,||

avinayaṁ 'vinayo' ti dīpenti,||

vinayaṁ 'avinayo' ti dīpenti,||

abhāsitaṁ alapitaṁ Tathāgatena 'bhāsitaṁ lapitaṁ Tathāgatenā' ti dīpenti,||

bhāsitaṁ lapitaṁ Tathāgatena 'abhāsitaṁ alapitaṁ Tathāgatenā' ti dīpenti,||

anāciṇṇaṁ Tathāgatena 'āciṇṇaṁ Tathāgatenā' ti dīpenti,||

āciṇṇaṁ Tathāgatena 'anāciṇṇaṁ Tathāgatenā' ti dīpenti,||

apaññattaṁ Tathāgatena 'paññattaṁ Tathāgatenā' ti dīpenti,||

paññattaṁ Tathāgatena 'apaññattaṁ Tathāgatenā' ti dīpenti.|| ||

Imāni kho Upāli dasa vivāda-mūlānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement