Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga

Sutta 43

Dutiya Vivāda-Mūla Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[78]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Upāli Bhagavantaṁ etad avoca:|| ||

2. "Kati nu kho bhante vivāda-mūlānī" ti?|| ||

"Dasa kho Upāli vivāda-mūlāni.|| ||

Katamāni dasa?|| ||

Idh'Upāli bhikkhu anāpattiṁ 'āpattī' ti dīpenti,||

āpattiṁ 'anāpattī' ti dīpenti,||

lahukaṁ āpattiṁ 'garukaṁ āpattī' ti dīpenti,||

garukaṁ āpattiṁ 'lahukaṁ āpattī' ti dīpenti,||

duṭṭhullaṁ apattiṁ 'aduṭṭhullā appattī' ti dīpenti,||

aduṭṭhullaṁ āpattiṁ 'duṭṭhull'āpattī' ti dīpenti,||

sāvasesaṁ āpattiṁ 'anavasesā āpattī' ti dīpenti,||

anavasesaṁ āpattiṁ 's-ā-vases'pattī' ti [79] dīpenti,||

sa-p-paṭikammaṁ-āpattiṁ 'appaṭikammā āpattī' ti dīpenti,||

appaṭikammaṁ āpattiṁ 'sa-p-paṭikammā āpattī' ti dīpenti.||

Imāni kho Upāli dasa vivāda-mūlānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement