Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga
Sutta 43
Dutiya Vivāda-Mūla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Upāli Bhagavantaṁ etad avoca:|| ||
2. "Kati nu kho bhante vivāda-mūlānī" ti?|| ||
"Dasa kho Upāli vivāda-mūlāni.|| ||
Katamāni dasa?|| ||
Idh'Upāli bhikkhu anāpattiṁ 'āpattī' ti dīpenti,||
■
āpattiṁ 'anāpattī' ti dīpenti,||
■
lahukaṁ āpattiṁ 'garukaṁ āpattī' ti dīpenti,||
■
garukaṁ āpattiṁ 'lahukaṁ āpattī' ti dīpenti,||
■
duṭṭhullaṁ apattiṁ 'aduṭṭhullā appattī' ti dīpenti,||
■
aduṭṭhullaṁ āpattiṁ 'duṭṭhull'āpattī' ti dīpenti,||
■
sāvasesaṁ āpattiṁ 'anavasesā āpattī' ti dīpenti,||
■
anavasesaṁ āpattiṁ 's-ā-vases'pattī' ti [79] dīpenti,||
■
sa-p-paṭikammaṁ-āpattiṁ 'appaṭikammā āpattī' ti dīpenti,||
■
appaṭikammaṁ āpattiṁ 'sa-p-paṭikammā āpattī' ti dīpenti.||
Imāni kho Upāli dasa vivāda-mūlānī" ti.|| ||