Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga
Sutta 44
Kusinārā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Kusinārāyaṁ viharati baliharaṇe vana-saṇḍe.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Codakena bhikkhave bhikkhunā paraṁ codetukāmena pañca dhamme ajjhattaṁ pacc'avekkhitvā pañca dhamme ajjhattaṁ upaṭṭha-petvā paro codetabbo.|| ||
■
Katame pañca dhammā ajjhattaṁ pacc'avekkhitabbā?|| ||
3. Codakena bhikkhave bhikkhunā paraṁ codetukāmena evaṁ pacc'avekkhitabbaṁ:|| ||
'Parisuddha-kāya-samā-cāro nu kho'mhi,||
parisuddhen'amhi kāya-samā-cārena samannāgato acchiddena appaṭimaṁsena,||
saṁvijjati nu kho me eso dhammo,||
udāhu no' ti?|| ||
No ce bhikkhu parisuddha-kāya-samā-cāro hoti||
parisuddhena kāya-samā-cārena samannāgato acchiddena appaṭimaṁsena,||
tassa bhavanti vattāro:|| ||
'Iṅgha tāva āyasmā kāyikaṁ sikkhassū' ti.|| ||
Iti'ssa bhavanti vattāro.|| ||
■
4. Puna ca paraṁ bhikkhave codakena bhikkhunā paraṁ codetukāmena evaṁ pacc'avekkhitabbaṁ:|| ||
'Parisuddha-vacī-samā-cāro nu kho'mhi, parisuddhen'amhi, vacī-samā-cārena samannāgato acchiddena appaṭimaṁsena,||
saṁvijjati nu kho me eso dhammo,||
udāhu no' ti?|| ||
No ce bhikkhave bhikkhu parisuddha vacī-samā-cāro hoti,||
parisuddhena vacī-samā-cārena samannāgato acchiddena appaṭimaṁsena,||
tassa bhavanti vattāro:|| ||
'Iṅgha tāva āyasmā vācasikaṁ sikkhassū' ti.|| ||
Iti'ssa bhavanti vattāro.|| ||
■
[80] 5. Puna ca paraṁ bhikkhave codakena bhikkhunā paraṁ codetukāmena evaṁ pacc'avekkhitabbaṁ:|| ||
'Mettaṁ nu kho me cittaṁ pacc'upatthikaṁ sabrahma-cārīsu anāghātaṁ,||
saṁvijjati nu kho me eso dhammo,||
udāhu no' ti?|| ||
No ce bhikkhave bhikkhuno mettaṁ cittaṁ pacc'upatthikaṁ hoti sabrahma-cārīsu anāghātaṁ,||
tassa bhavanti vattāro:|| ||
'Iṅgha tāva āyasmā sabrahma-cārīsu mettaṁ cittaṁ pacc'upaṭṭhapehī' ti.|| ||
Iti'ssa bhavanti vattāro.|| ||
■
6. Puna ca paraṁ bhikkhave codakena bhikkhunā paraṁ codetukāmena evaṁ pacc'avekkhitabbaṁ:|| ||
'Bahu-s-suto nu kho'mhi suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā,||
majjhe kalyāṇā,||
pariyosāna-kalyāṇā,||
sātthā sa-vyañjanā kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ,
abhivadanti,||
tathā-rūpā me dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā,||
saṁvijjati nu kho me eso dhammo,||
udāhu no' ti?|| ||
No ce bhikkhave bhikkhu bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā,||
majjhe kalyāṇā,||
pariyosāna-kalyāṇā,||
sātthā sa-vyañjanā kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ,||
abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
Tassa bhavanti vattāro:|| ||
'Iṅgha tāva āyasmā āgamaṁ pariyāpuṇassū' ti.|| ||
Iti'ssa bhavanti vattāro.|| ||
■
7. Puna ca paraṁ bhikkhave codakena bhikkhunā paraṁ codetukāmena evaṁ pacc'avekkhitabbaṁ:|| ||
'Ubhayāni nu kho me Pātimokkhāni vitthārena svāgatāni honti,||
su-vibhattāni su-p-pavattīni su-vinicchitāni suttaso anubyañjanaso,||
saṁvijjati nu kho me eso dhammo,||
udāhu no' ti?|| ||
No ce bhikkhave bhikkhuno ubhayāni Pātimokkhāni [81] vitthārena svāgatāni honti su-vibhattāni su-p-pavattīni su-vinicchitāni suttaso anubyañjanaso,||
idaṁ pan'āyasmā:|| ||
'Kattha vuttaṁ Bhagavatā' ti?|| ||
Iti puṭṭho na sampāyati,||
tassa bhavanti vattāro:|| ||
'Iṅgha tāva āyasmā vinayaṁ sikkhassū' ti.|| ||
Iti'ssa bhavanti vattāro.|| ||
Ime pañca dhammā ajjhattaṁ pacc'avekkhitabbā.|| ||
§
8. Katame pañca dhammā ajjhattaṁ upaṭṭhapetabbā?|| ||
9. 'Kālena vakkhāmi no akālena,||
■
bhūtena vakkhāmi no abhūtena,||
■
saṇhena vakkhāmi no pharusena,||
■
attha-saṁhitena vakkhāmi no anattha-saṁhitena,||
■
metta-citto vakkhāmi no dos'antaro' ti.|| ||
■
Ime pañca dhammā ajjhattaṁ upaṭṭhapetabbā.|| ||
Codakena bhikkhave bhikkhunā ime pañca dhamme ajjhattaṁ pacc'avekkhitvā|| ||
Ime pañca dhamme ajjhattaṁ upaṭṭha-petvā paro codetabbo" ti.|| ||