Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga

Sutta 47

Mahāli Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[86]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

Atha kho Mahāli licchavī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Mahāli Lacchavi Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante hetu,||
ko paccayo,||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā" ti?|| ||

"Lobho kho Mahāli hetu,||
lobho paccayo||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā.|| ||

Doso kho Mahāli hetu,||
doso paccayo,||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā.|| ||

Moho kho Mahāli hetu,||
moho paccayo||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā.|| ||

A-yoniso-mana-sikāro kho Mahāli hetu,||
a-yoniso-mana-sikāro [87] paccayo||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā.|| ||

Micchā paṇihitaṁ kho Mahāli cittaṁ hetu,||
micchā paṇihitaṁ cittaṁ paccayo||
pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā.|| ||

Ayaṁ kho Mahāli hetu,||
ayaṁ paccayo||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā" ti.|| ||

 

§

 

"Ko pana bhante hetu,||
ko paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā" ti?|| ||

"Alobho kho Mahāli hetu,||
alobho paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||

Adoso kho Mahāli hetu,||
adoso paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||

Amoho kho Mahāli hetu,||
amoho paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||

Yoniso mana-sikāro kho Mahāli hetu,||
yoniso mana-sikāro paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||

Sammāpaṇihitaṁ kho Mahāli cittaṁ hetu,||
sammāpaṇihitaṁ cittaṁ paccayo,||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||

Ayaṁ kho Mahāli hetu ayaṁ paccayo,||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||

 

§

 

Ime ca kho Mahāli dasa dhammā loke na saṁvijjeyyuṁ,||
na yidaṁ paññāyetha:||
adhamma-cariyā visama-cariyā ti vā,||
Dhamma-cariyā sama-cariyā ti vā.|| ||

Yasmā ca kho Mahāli||
ime dasa dhammā loke saṁvijjanti,||
tasmā paññāyati adhamma-cariyā visama-cariyā ti vā||
Dhamma-cariyā sama-cariyā ti vā" ti.|| ||

 


Contact:
E-mail
Copyright Statement