Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga
Sutta 47
Mahāli Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
Atha kho Mahāli licchavī yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Mahāli Lacchavi Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante hetu,||
ko paccayo,||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā" ti?|| ||
"Lobho kho Mahāli hetu,||
lobho paccayo||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā.|| ||
■
Doso kho Mahāli hetu,||
doso paccayo,||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā.|| ||
■
Moho kho Mahāli hetu,||
moho paccayo||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā.|| ||
■
A-yoniso-mana-sikāro kho Mahāli hetu,||
a-yoniso-mana-sikāro [87] paccayo||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā.|| ||
■
Micchā paṇihitaṁ kho Mahāli cittaṁ hetu,||
micchā paṇihitaṁ cittaṁ paccayo||
pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā.|| ||
Ayaṁ kho Mahāli hetu,||
ayaṁ paccayo||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā" ti.|| ||
§
"Ko pana bhante hetu,||
ko paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā" ti?|| ||
"Alobho kho Mahāli hetu,||
alobho paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||
■
Adoso kho Mahāli hetu,||
adoso paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||
■
Amoho kho Mahāli hetu,||
amoho paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||
■
Yoniso mana-sikāro kho Mahāli hetu,||
yoniso mana-sikāro paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||
■
Sammāpaṇihitaṁ kho Mahāli cittaṁ hetu,||
sammāpaṇihitaṁ cittaṁ paccayo,||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||
Ayaṁ kho Mahāli hetu ayaṁ paccayo,||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||
§
Ime ca kho Mahāli dasa dhammā loke na saṁvijjeyyuṁ,||
na yidaṁ paññāyetha:||
adhamma-cariyā visama-cariyā ti vā,||
Dhamma-cariyā sama-cariyā ti vā.|| ||
■
Yasmā ca kho Mahāli||
ime dasa dhammā loke saṁvijjanti,||
tasmā paññāyati adhamma-cariyā visama-cariyā ti vā||
Dhamma-cariyā sama-cariyā ti vā" ti.|| ||