Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga
Sutta 50
Bhaṇḍana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena [89] sambahulā bhikkhu pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā upaṭṭhāna-sālāyaṁ sanni-sinnā sanni-patitā bhaṇḍanajātā kalahajātā vivādāpannā||
añña-maññaṁ mukhasattīhi vitudantā viharanti.|| ||
Atha kho Bhagavā sāyaṇha-samayaṁ paṭisallānā vuṭṭhito yen'upaṭṭhānasālā ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā bhikkhu āmantesi:|| ||
2. "Kāya nu'ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā-kathā vippakatā" ti?|| ||
"Idha mayaṁ bhante pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā upaṭṭhāna-sālāyaṁ sanni-sinnā sanni-patitā bhaṇḍanajātā kalahajātā vivādāpannā||
añña-maññaṁ mukhasattīhi vitudantā viharāmā" ti.|| ||
"Na kho pan'etaṁ bhikkhave tumhākaṁ paṭirūpaṁ kula-puttānaṁ saddhā agārasmā anagāriyaṁ pabba-jitānaṁ,||
yaṁ tumhe bhaṇḍanajātā kalahajātā vivādāpannā,||
añña-maññaṁ mukhasantīhi vitudantā vihareyyātha."|| ||
§
Dasa yime bhikkhave dhammā sārāṇiyā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭanti.|| ||
Katame dasa?|| ||
3. Idha, bhikkhave, bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampanno,||
anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||
Yam pi bhikkhave bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampanno,||
anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||
■
4. Puna ca paraṁ bhikkhave bhikkhu bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṁ savyañ janaṁ kevala paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā [90] paricitā,||
manas-ā-nupekkhitā,||
diṭṭhiyā suppaṭi-viddhā.|| ||
Yam pi bhikkhave bhikkhu bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṁ savyañ janaṁ kevala paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā,||
manas-ā-nupekkhitā,||
diṭṭhiyā suppaṭi-viddhā,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||
■
5. Puna ca paraṁ bhikkhave bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||
Yam pi bhikkhave bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaḍko,
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||
■
6. Puna ca paraṁ bhikkhave bhikkhu suvaco hoti sovacassa-karaṇehi dhammehi samannāgato,||
khamo padakkhiṇāggāhī anusāsaniṁ.|| ||
Yam pi bhikkhave bhikkhu suvaco hoti sovacassa-karaṇehi dhammehi samannāgato,||
khamo padakkhiṇaggāhī anusāsaniṁ,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati|| ||
■
7. Puna ca paraṁ bhikkhave bhikkhu yāni tāni sabrahma-cārīnaṁ uccāvacāni kiṁ-karaṇīyāni,||
tattha dakkho hoti analaso tatrūpāyāya vīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ.|| ||
Yam pi bhikkhave bhikkhu yāni tāni sabrahma-cārīnaṁ uccāvacāni kiṁ-karaṇīyāni,||
tattha dakkho hoti analaso tatrūpāyāya vīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||
■
8. Puna ca paraṁ bhikkhave bhikkhu dhammakāmo hoti piya-samudāhāro abhidhamme abhivinaye uḷāra-pāmujjo.|| ||
Yam pi bhikkhave bhikkhu dhammakāmo hoti piya-samudāhāro abhidhamme abhivinaye uḷāra-pāmujjo,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||
■
9. Puna ca paraṁ bhikkhave bhikkhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||
Yam pi bhikkhave bhikakhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ [91] pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||
■
10. Puna ca paraṁ bhikkhave bhikkhu santuṭṭho hoti itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena.|| ||
Yam pi bhikkhave bhikkhu santuṭṭho hoti itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||
■
11. Puna ca paraṁ bhikkhave bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā.|| ||
Yam pi bhikkhave bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||
■
12. Puna ca paraṁ bhikkhave bhikkhu paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā.|| ||
Yam pi bhikkhave bhikkhu paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||
Ime kho bhikkhave dasa dhammā sārāṇīyā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭantī ti.|| ||
Akkosa Vagga Pañcamo