Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga
Sutta 51
Sa-Citta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassaārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi bhikkhavoti.|| ||
Bhadanteti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca.|| ||
"No ce kho bhikkhave bhikkhu para-citta-pariyāya-kusalo hoti,||
atha 'sa-citta-pariyāya kusalo bhavissā mī' ti.|| ||
Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||
■
Kathañ ca bhikkhave bhikkhu sa-citta-pariyāya-kusalo hoti:|| ||
Seyyathā pi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanaka-jātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṁ mukha-nimittaṁ pacc'avekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā,||
tass'eva rajassa vā aṅgaṇassa vā,||
pahānāya vāyamati.|| ||
No ce tattha passati rajaṁ vā aṅgaṇaṁ vā ten'evatta-mano hoti paripuṇṇa-saṅkappo||
'lābhā vata me paripuṇṇaṁ vata me' ti.|| ||
Evam eva kho bhikkhave bhikkhuno pacc'avekkhaṇā bahū-kārā hoti kusalesu dhammesu:|| ||
'Abhijjhālū [93] nu kho bahulaṁ viharāmi,||
anabhijjhālū nu kho bahulaṁ viharāmi;||
vyāpanna-citto nu kho bahulaṁ viharāmi,||
avyāpanna-citto nu kho bahulaṁ viharāmi;||
thīna-middha-pariyuṭṭhito nu kho bahulaṁ viharāmi,||
vigata-thīna-middho nu kho bahulaṁ viharāmi;||
uddhatonu kho bahulaṁ viharāmi,||
anuddhato nu kho bahulaṁ viharāmi;||
vici-kiccho nu kho bahulaṁ viharāmi,||
tiṇṇa-vici-kiccho nu kho bahulaṁ viharāmi;||
kodhano nu kho bahulaṁ viharāmi,||
akkodhano nu kho bahulaṁ viharāmi;||
saṅkiliṭṭha-citto nu kho bahulaṁ viharāmi,||
asaṅkiliṭṭha-citto nu kho bahulaṁ viharāmi;||
sāraddha-kāyo nu kho bahulaṁ viharāmi,||
asāraddha-kāyo nu kho bahulaṁ viharāmi;||
kusīto nu kho bahulaṁ viharāmi,||
āraddha-viriyo nu kho bahulaṁ viharāmi;||
asamāhito nu kho bahulaṁ viharāmi,||
samāhito nu kho bahulaṁ viharāmī' ti.|| ||
Sace bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||
'Abhijjhālū bahulaṁ viharāmi,||
vyāpanna-citto bahulaṁ viharāmi,||
thīna-middha-pariyuṭṭhito bahulaṁ viharāmi,||
uddhato bahulaṁ viharāmi,||
vici-kiccho bahulaṁ viharāmi,||
kodhano bahulaṁ viharāmi,||
saṅkiliṭṭha-citto bahulaṁ viharāmi,||
sāraddha-kāyo bahulaṁ viharāmi,||
kusīto bahulaṁ viharāmi,||
asamāhito bahulaṁ viharāmī' ti.|| ||
Tena bhikkhave bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhhī ca appaṭīvānī ca sati ca sampajaññca karaṇīyaṁ.|| ||
■
Seyyathā pi, bhikkhave, āditta-celo vā āditta-sīso vā tass'eva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañ ca vāyāmañ ca ussāhañ ca ussoḷhiñ ca appaṭivāniñ ca satiñ ca sampajaññ ca kareyya.|| ||
Evam eva kho tena bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhhi ca appaṭivānī ca sati ca sampajaññca karaṇīyaṁ.|| ||
■
[94] Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||
'Anabhijjhālū bahulaṁ viharāmi,||
avyāpanna-citto bahulaṁ viharāmi,||
vigata-thīna-middho bahulaṁ viharāmi,||
anuddhato bahulaṁ viharāmi,||
tiṇṇa-vici-kiccho bahulaṁ viharāmi,||
akkodhano bahulaṁ viharāmi,||
asaṅkiliṭṭha-citto bahulaṁ viharāmi,||
asāraddha-kāyo bahulaṁ viharāmi,||
āraddha-viriyo bahulaṁ viharāmi,||
samāhito bahulaṁ viharāmī ti.|| ||
Tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṁ āsavānaṁ khayāya yogo karaṇīyo ti.|| ||