Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga

Sutta 53

Ṭhiti Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[96]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Ṭhitim p'āhaṁ bhikkhave na vaṇṇayāmi kusalesu dhammesu pageva parihāniṁ.|| ||

Vuḍḍhiṁ ca kho ahaṁ bhikkhave vaṇṇayāmi kusalesu dhammesu,||
no ṭhitiṁ||
no hāniṁ.|| ||

3. Kathañ ca bhikkhave hāni hoti kusalesu dhammesu,||
no ṭhiti||
no vuddhi?|| ||

Idha, bhikkhave, bhikkhu yattako hoti||
saddhāya||
sīlena||
sutena||
cāgena||
paññāya||
paṭibhānena.|| ||

Tassa te dhammā n'eva tiṭṭhanti,||
no vaḍḍhanti.|| ||

Hānime taṁ bhikkhave vadāmi kusalesu dhammesu||
no ṭhiti,||
no vuddhi.|| ||

4. Kathañ ca bhikkhave ṭhiti hoti kusalesu dhammesu,||
no hāni||
no vuddhi?|| ||

Idha, bhikkhave, bhikkhu yattako hoti||
saddhāya||
sīlena||
sutena||
cāgena||
paññāya||
paṭibhānena.|| ||

Tassa te dhammā n'eva hāyanti,||
no vaḍḍhanti.|| ||

Ṭhitim etaṁ bhikkhave vadāmi kusalesu dhammesu||
no hāniṁ||
no vuḍḍhiṁ.|| ||

Evaṁ kho bhikkhave ṭhiti hoti kusalesu dhammesu||
no vuddhi||
no hāni.|| ||

5. Kathañ ca bhikkhave vuddhi hoti kusalesu dhammesu,||
no ṭhiti,||
no hāni?|| ||

Idha bhikkhave bhikkhu yattako hoti||
saddhāya||
sīlena||
sutena||
cāgena||
paññāya||
paṭibhānena.|| ||

Tassa te dhammā n'eva tiṭṭhanti no hāyanti.|| ||

Vuddhim etaṁ bhikkhave vadāmi kusalesu Dhammesu||
no ṭhitiṁ||
no hāniṁ.|| ||

Evaṁ kho bhikkhave vuddhi hoti kusalesu dhammesu||
no ṭhiti,||
no hāni.|| ||

No ce kho bhikkhave bhikkhu para-citta-pariyāya kusalo hoti,||
atha 'sa-citta-pariyāya kusalo bhavissā mī'ti evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||

Kathañ ca bhikkhave bhikkhu sa-citta-pariyāya kusalo hoti?|| ||

Seyyathā pi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanaka-jātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṁ mukha-nimittaṁ pacc'avekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā,||
tass'eva rajassa vā aṅgaṇassa vā,||
pahānāya vāyamati.|| ||

No ce tattha passati rajaṁ vā aṅgaṇaṁ vā ten'evatta-mano hoti paripuṇṇa-saṅkappo||
'lābhā vata me paripuṇṇaṁ vata me' ti.|| ||

Evam eva kho bhikkhave bhikkhuno pacc'avekkhaṇā bahū-kārā hoti kusalesu dhammesu.|| ||

'Abhijjhālū nu kho bahulaṁ viharāmi,||
anabhijjhālū nu kho bahulaṁ viharāmi,||
vyāpanna-citto nu kho bahulaṁ viharāmi,||
avyāpanna-citto nu kho bahulaṁ viharāmi,||
thīna-middha-pariyuṭṭhito nu kho bahulaṁ viharāmi,||
vigata-thīna-middho nu kho bahulaṁ viharāmi,||
uddhatonu kho bahulaṁ viharāmi,||
anuddhato nu kho bahulaṁ viharāmi,||
vici-kiccho nu kho bahulaṁ viharāmi,||
tiṇṇa-vici-kiccho nu kho bahulaṁ viharāmi,||
kodhano nu kho bahulaṁ viharāmi.|| ||

A-k-kodhano nu kho bahulaṁ viharāmi,||
saṅkiliṭṭha-citto nu kho bahulaṁ viharāmi,||
asaṅkiliṭṭha-citto nu kho bahulaṁ viharāmi,||
sāraddha-kāyo nu kho bahulaṁ viharāmi,||
asāraddha-kāyo nu kho bahulaṁ viharāmi,||
kusīto nu kho bahulaṁ viharāmi,||
āraddha-viriyo nu kho bahulaṁ viharāmi,||
asamāhito nu kho bahulaṁ viharāmi,||
samāhito nu kho bahulaṁ viharāmī' ti.|| ||

Sace bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Abhijjhālū bahulaṁ viharāmi,||
vyāpanna-citto bahulaṁ viharāmi,||
thīna-middha-pariyuṭṭhito bahulaṁ viharāmi,||
uddhato bahulaṁ viharāmi,||
vici-kiccho bahulaṁ viharāmi,||
kodhano bahulaṁ viharāmi,||
saṅkiliṭṭha-citto bahulaṁ viharāmi,||
sāraddha-kāyo bahulaṁ viharāmi,||
kusīto bahulaṁ viharāmi,||
asamāhito bahulaṁ viharāmī' ti.|| ||

Tena bhikkhave bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhhī ca appaṭīvānī ca sati ca sampajaññca karaṇīyaṁ.|| ||

Seyyathā pi, bhikkhave, āditta-celo vā āditta-sīso vā tass'eva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañ ca vāyāmañ ca ussāhañ ca ussoḷhiñ ca appaṭivāniñ ca satiñ ca sampajaññ ca kareyya.|| ||

Evam eva kho tena bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhhi ca appaṭivānī ca sati ca sampajaññca karaṇīyaṁ.|| ||

Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Anabhijjhālū bahulaṁ viharāmi,||
avyāpanna-citto bahulaṁ viharāmi,||
vigata-thīna-middho bahulaṁ viharāmi,||
anuddhato bahulaṁ viharāmi,||
tiṇṇa-vici-kiccho bahulaṁ viharāmi,||
akkodhano bahulaṁ viharāmi,||
asaṅkiliṭṭha-citto bahulaṁ viharāmi,||
asāraddha-kāyo bahulaṁ viharāmi,||
āraddha-viriyo bahulaṁ viharāmi,||
samāhito bahulaṁ viharāmī' ti.|| ||

Tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṁ āsavānaṁ khayāya yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement