Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga

Sutta 54

Samatha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[98]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "No ce bhikkhave bhikkhu para-citta-pariyāya-kusalo hoti, atha||
'sa-citta-pariyāya-kusalo bhavissāmī' ti|| ||

Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||

 

§

 

3. Kathañ ca bhikkhave bhikkhu sa-citta-pariyāya kusalo hoti?|| ||

Seyyathā pi bhikkhave itthī vā||
puriso vā||
daharo yuvā maṇḍanaka-jātiko ādāse vā||
parisuddhe pariyodāte acche vā||
udapatte sakaṁ mukha-nimittaṁ pacc'avekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā,||
tass'eva rajassa vā aṅgaṇassa vā,||
pahānāya vāyamati.|| ||

No ce tattha passati rajaṁ vā||
aṅgaṇaṁ vā||
ten'evatta-mano [99] hoti paripuṇṇa-saṅkappo||
'lābhā vata me||
paripuṇṇaṁ vata me' ti.|| ||

Evam eva kho bhikkhave bhikkhuno pacc'avekkhaṇā bahu-kārā hoti kusalesu dhammesu.|| ||

'Lābhī nu kho'mhi ajjhattaṁ ceto-samathassa,||
na nu kho'mhi lābhī ajjhattaṁ ceto-samathassa,||
lābhī nu kho'mhi adhipaññā-dhamma-vipassanāya||
na nu kho'mhi lābhī adhipaññā-dhamma-vipassanāyā' ti.|| ||

4. Sace bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Lābhī'mhi ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāyā' ti,||
tena bhikkhave bhikkhunā ajjhattaṁ ceto-samathe patiṭṭhāya adhipaññā-dhamma-vipassanāya yogo karaṇīyo.|| ||

So aparena samayena lābhi c'eva hoti ajjhattaṁ ceto-samathassa lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

5. Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Lābhī'mhi adhipaññā-dhamma-vipassanāya na lābhī ajjhattaṁ cetosamatassā' ti,||
tena bhikkhave bhikkhunā adhipaññā-dhamma-vipassanāya patiṭṭhāya ajjhattaṁ ceto-samathe yogo karaṇīyo.|| ||

So aparena samayena lābhī c'eva hoti adhipaññā-dhamma-vipassanāya lābhī ca ajjhattaṁ ceto-samathassa.|| ||

6. Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Na lābhī ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāyā' ti,||
tena bhikkhave bhikkhunā tesaṁ yeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto||
chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhhi ca||
appaṭivāni ca||
sati ca||
sampajañññ ca karaṇīyaṁ.|| ||

Seyyathā pi, bhikkhave, āditta-celo vā āditta-sīso vā tasse va celassa vā sīsassa vā nibbāpanāya adhimattaṁ||
chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhiñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajañññ ca kareyya|| ||

Evam eva kho, bhikkhave, tena bhikkhunā tesaṁ yeva kusalānaṁ dhammānaṁ,||
paṭilābhāya adhimatto||
chando ca [100]||
vāyāmo ca||
ussāho ca||
ussoḷhhi ca||
appaṭivāni ca||
sati ca||
sampajaññañ ca karaṇīyaṁ.|| ||

So aparena samayena lābhīc'eva hoti ajjhattaṁ ceto-samathassa lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

7. Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Lābhi'mhi ajjhattaṁ ceto-samathassa, lābhī adhipaññā-dhamma-vipassanāyā' ti,|| ||

tena bhikkhave bhikkhunā tesu yeva kusalesu dhammesu patiṭṭhāya uttariṁ āsavānaṁ khayāya yogo karaṇīyo.|| ||

 

§

 

8. Cīvaram-pahaṁ bhikkhave, du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||

Piṇḍa-pātam-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||

Senāsanam-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||

Gāma-nigamam-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||

Jana-pada-padesam-pahaṁ bhikkhave du-vidhenana vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||

Puggalam-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||

 

§

 

9. 'Cīvaram-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi' ti.|| ||

Iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tattha yaṁ jaññā cīvaraṁ:|| ||

'Idaṁ kho me cīvaraṁ seveto||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,||
eva-rūpaṁ cīvaraṁ na sevitabbaṁ.|| ||

Tattha yaṁ jaññā cīvaraṁ:|| ||

'Idaṁ kho me cīvaraṁ sevato||
akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhan' ti,||
eva rūpaṁ cīvara sevitabbaṁ.|| ||

Cīvaram-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi asevitabbam pi,
iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||

10. 'Piṇḍa-pātam-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi asevitabbam pi' ti.|| ||

Iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tattha yaṁ jaññā piṇḍa-pātaṁ:|| ||

'Imaṁ kho me piṇḍa-pātaṁ seveto||
akusalā dhammā abhivaḍḍhanti||
kusalā [101] dhammā parihāyanti' ti,||
eva-rūpo piṇḍa-pāto na sevitabbo.|| ||

Tattha yaṁ jaññā piṇḍa-pātaṁ:|| ||

'Imaṁ kho me piṇḍa-pātaṁ sevato||
akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpo piṇḍa-pāto sevitabbo.|| ||

Piṇḍa-pātam-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi ti.|| ||

Iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||

11. 'Senāsanam-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi' ti.|| ||

Iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tattha yaṁ jaññā sen'āsanaṁ:|| ||

'Idaṁ kho me sen'āsanaṁ sevato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,||
eva-rūpaṁ sen'āsanaṁ||
na sevitabbaṁ.|| ||

Tattha yaṁ jaññā sen'āsanaṁ:|| ||

'Idaṁ kho me sen'āsanaṁ sevato||
akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpaṁ sen'āsanaṁ sevitabbaṁ.|| ||

Senāsanam-pahaṁ bhikkhave du-vidhena vadāmi, sevitabbam pi||
asevitabbam pī ti.|| ||

Iti yaṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||

12. 'Gāma-nigamam-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi' ti.|| ||

Iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tattha yaṁ jaññā gāmani-gamaṁ:|| ||

'Idaṁ kho me gāmani-gamaṁ sevato||
akusalā dhammā abhivaḍḍhanti||
kusalā dhammā parihāyanti' ti,||
eva-rūpo gāmani-gamo na sevitabbo.|| ||

Tattha yaṁ jaññā gāmani-gamaṁ:|| ||

'Imaṁ kho me gāmani-gamaṁ sevato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpo gāmani-gamo sevitabbo.|| ||

Gāma-nigamam-pāhaṁ bhikkhave du-vidhena vadāmi, sevitabbampi asevitabbam pī' ti.|| ||

Iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||

13. 'Jana-pada-padesam-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi' ti.|| ||

Iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tattha yaṁ jaññā jana-pada padesaṁ:|| ||

'Imaṁ kho me jana-pada-padesaṁ sevato||
akusalā dhammā abhivaḍḍhanti,||
[102] kusalā dhammā parihāyantī' ti,||
eva-rūpo jana-pada padeso na sevitabbo.|| ||

Tattha yaṁ jaññā jana-pada-padesaṁ:|| ||

'Imaṁ kho me jana-pada-padesaṁ sevato||
akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpo jana-pada-padeso sevitabbo.|| ||

Jana-pada-padesam-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi asevitabbampī ti||
iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||

14. 'Puggalam-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi asevitabbam pi' ti.|| ||

Iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tattha yaṁ jaññā puggalaṁ:|| ||

'Imaṁ kho me puggalaṁ sevato||
akusalā dhammā abhivaḍḍhanti||
kusalā dhammā parihāyantī' ti,||
eva-rūpo puggalo na sevitabbo.|| ||

Tattha yaṁ jaññā puggalaṁ:|| ||

'Imaṁ kho me puggalaṁ sevato||
akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpo puggalo sevitabbo.|| ||

Puggalam-pahaṁ bhikkhave du-vidhena vadāmi,||
sevitabbam pi asevitabbam pī ti||
iti yaṁ taṁ vuttaṁ||
idam etaṁ paṭicca vuttan" ti.|| ||

 


Contact:
E-mail
Copyright Statement