Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga
Sutta 55
Parihāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Sāriputto Sāvatthiyaṁ viharati.|| ||
Tatra kho āyasmā Sāriputto bhikkhū āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṁ.|| ||
Āyasmā Sāriputto etad avoca:|| ||
2. "'Parihāna-dhammo puggalo,||
parihāna-dhammo puggalo' ti,||
āvuso vuccati.|| ||
Kittāvatā nu kho āvuso||
'parihāna-dhammo puggalo'||
vutto Bhagavatā?|| ||
Kittāvatā ca pana||
'aparihāna-dhammo puggalo'||
vutto Bhagavatā" ti?|| ||
■
"Dūrato pi kho mayaṁ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attha-maññātuṁ,||
sādhu-vatāya-smantaṁ yeva Sāriputtaṁ paṭibhātu,||
etassa bhāsitassa [103] attho.|| ||
Āyasmato Sāriputtassa sutvā bhikkhu dhāressantī" ti.|| ||
■
"Tena h'āvuso suṇātha,||
sādhukaṁ||
manasi-karotha bhāsissāmī" ti.|| ||
"Evam āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṁ.|| ||
Āyasmā Sāriputto etad avoca:|| ||
§
3. "Kittāvatā nu kho āvuso parihāna-dhammo puggalo vutto Bhagavatā?|| ||
Idh'āvuso bhikkhu a-s-sutañ c'eva dhammaṁ na suṇāti,||
sutā c'assa dhammā sammosaṁ gacchanti,||
ye c'assa dhammā pubbe cetaso samphuṭṭha-pubbā,||
te ca na samud'ācaranti,||
aviññātañ ca na vijānāti.|| ||
Ettāvatā kho āvuso parihāna-dhammo puggalo vutto Bhagavatā.|| ||
■
4. Kittāvatā ca pan'āvuso aparihāna-dhammo puggalo vutto Bhagavatā?|| ||
Idh'āvuso Bhikkhu a-s-sutañ c'eva dhammaṁ suṇāti,||
sutā c'assa dhammā na sammosaṁ gacchanti,||
ye c'assa dhammā pubbe cetaso samphuṭṭha-pubbā,||
te ca samud'ācaranti||
aviññātañ ca vijānāti.|| ||
Ettāvatā kho āvuso aparihāna-dhammo puggalo vutto Bhagavatā.|| ||
■
5. No ce āvuso bhikkhu para-citta-pariyāya kusalo hoti,||
atha 'sa-citta-pariyāya kusalo bhavissāmī' ti.|| ||
Evaṁ hi vo āvuso sikkhitabbaṁ.|| ||
■
6. Kathañ cāvuso bhikkhu sa-citta-pariyāya kusalo hoti?|| ||
Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanaka jātiko ādāse vā parisuddhe pariyodāte,||
acche vā udapatte sakaṁ mukha-nimittaṁ pacc'avekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā,||
tass'eva rajassa vā aṅgaṇassa vā pahānāya vāyamati,||
no ce tattha passati rajaṁ vā aṅgaṇaṁ vā,||
ten'ev'atta-mano hoti [104] paripuṇṇa-saṅkappo,||
'lābhā vata me,||
parisuddhaṁ vata me' ti.|| ||
Evam eva kho āvuso bhikkhuno pacc'avekkhanā bahu-kārā hoti kusalesu dhammesu:|| ||
Anabhijjhālū nu kho bahulaṁ viharāmi,||
saṁvijjati nu kho me eso dhammo,||
udāhu no?|| ||
■
Avyāpanna-citto nu kho bahulaṁ viharāmi,||
saṁvijjati nu kho me eso dhammo,||
udāhu no?|| ||
■
Vigata-thīna-middho bahulaṁ viharāmi,||
saṁvijjati nu kho me eso dhammo,||
udāhu no?|| ||
■
Anuddhato nu kho bahulaṁ viharāmi,||
saṁvijjati nu kho me eso dhammo,||
udāhu no?|| ||
■
Tiṇṇavici-kiccho nu kho bahulaṁ viharāmi,||
saṁvijjati nu kho me eso dhammo,||
udāhu no?|| ||
■
A-k-kodhano nu kho bahulaṁ viharāmi,||
saṁvijjati nu kho me eso dhammo,||
udāhu no?|| ||
■
Asaṅkiliṭṭha-citto nu kho bahulaṁ viharāmi,||
saṁvijjati nu kho me eso dhammo,||
udāhu no?|| ||
■
Lābhī nu kho'mhi ajjhattaṁ dhamma-pāmujjassa,||
saṁvijjati nu kho me eso dhammo,||
udāhu no?|| ||
■
Lābhī nu kho'mhi ajjhattaṁ ceto samathassa,||
saṁvijjati nu kho me eso dhammo,||
udāhu no?|| ||
■
Lābhī nu kho'mhi adhipaññā dhamma-vipassanāya,||
saṁvijjati nu kho me eso dhammo,||
udāhu no ti?|| ||
■
7. Sace āvuso bhikkhu pacc'avekkhamāno sabbe pi'me kusale dhamme attani na samanupassati,||
ten āvuso bhikkhunā sabbesaṁ yeva imesaṁ kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhhī ca||
appaṭivānī ca||
sati ca||
sampajaññañ ca karaṇīyaṁ.|| ||
■
Seyyathā pi āvuso āditta-celo vā||
ādittasiso vā tass'eva celassa vā||
sīsassa vā||
nibbāpanāya adhimattaṁ chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhiñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajaññañ ca kareyya,||
evam eva kho āvuso tena bhikkhunā sabbesaṁ yeva imesaṁ kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhhī ca||
appaṭivānī ca||
sati ca||
sampajaññañ ca karaṇīyaṁ.|| ||
■
8. Sace pan'āvuso bhikkhu pacc'avekkhamāno ekacce kusale dhamme attani samanupassati,||
ekacce kusale dhamme [105] attani na samanupassati,||
ten āvuso bhikkhunā ye kusale dhamme attani samanupassati,||
tesu kusalesu dhammesu patiṭṭhāya,||
ye kusale dhamme attani na samanupassati,||
tesaṁ kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhhī ca||
appaṭivānī ca||
sati ca sampajaññañ ca karaṇīyaṁ.|| ||
■
Seyyathā pi āvuso āditta-celo vā||
ādittasiso vā tass'eva celassa vā||
sīsassa vā||
nibbāpanāya adhimattaṁ chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhiñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajaññañ ca kareyya,||
evam eva kho āvuso tena bhikkhunā ye kusale dhamme attani samanupassati,||
tesu kusalesu dhammesu patiṭṭhāya ye kusale dhamme attani na samanupassati,||
tesaṁ kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhhī ca||
appaṭivāni ca||
sati ca||
sampajaññañ ca karaṇīyaṁ.|| ||
■
Sace pan'āvuso bhikkhu pacc'avekkhamāno sabbe pi me kusale dhamme attani samanupassati,||
tenāvuso bhikkhunā sabbesuyeva imesu kusalesu dhammesu patiṭṭhāya uttariṁ āsavānaṁ khayāya yogo karaṇīyo ti.|| ||