Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga
Sutta 57
Dutiya Saññā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Dasa imā bhikkhave saññā bhāvitā bahulī-katā maha-p-phalā honti mahā-nisaṁsā amato-gadhā amata-pariyosānā.|| ||
Katamā dasa?|| ||
Anicca-saññā||
anatta-saññā||
maraṇa-saññā||
āhāre paṭikakūla-saññā||
sabba-loke anabhirata-saññā||
atthika-saññā,||
pulavaka-saññā||
vinīlaka-saññā||
vicchiddaka-saññā||
uddhumātaka-saññā.|| ||
Imā kho bhikkhave dasa-saññā bhāvitā bahulī-katā maha-p-phalā honti mahā-nisaṁsā amato-gadhā amata-pariyosānā" ti.|| ||