Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga
Sutta 61
Avijjā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Purimā bhikkhave koṭi na paññāyati avijjāya:|| ||
'Ito pubbe avijjā nāhosi,||
atha pacchā sambhavī' ti.|| ||
Evam etaṁ bhikkhave vuccati,||
atha ca pana paññāyati:|| ||
'Ida-p-paccayā avijjā' ti.|| ||
Avijjam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi||
no an-āhāraṁ.|| ||
Ko c'āhāro avijjāya?|| ||
'Pañca nīvaraṇā'||
ti'ssa vacanīyaṁ.|| ||
Pañca p'ahaṁ bhikkhave nīvaraṇe s-ā-hāre vadāmi,||
no an-āhāre.|| ||
Ko c'āhāro pañcannaṁ nivaraṇānaṁ?|| ||
'Tīṇi du-c-caritānī'||
ti'ssa vacanīyaṁ.|| ||
Tīṇi p'ahaṁ bhikkhave du-c-caritāni s-ā-hārāni vadāmi,||
no an-āhārāni.|| ||
Ko c'āhāro tiṇṇannaṁ du-c-caritānaṁ?|| ||
'Indriyā-saṁvaro'||
ti'ssa vacanīyaṁ.|| ||
Indriyā-saṁvaram p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro Indriyā-saṁvarassa?|| ||
"Asatā-sampajaññan"||
ti'ssa vacanīyaṁ.|| ||
Asatā-sampajaññan p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro asatā-sampajaññassa?|| ||
"A-yoniso-mana-sikāro"||
ti'ssa vacanīyaṁ.|| ||
A-yoniso-mana-sikāram p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro A-yoniso-mana-sikārassa?|| ||
'A-s-saddhiyan'||
ti'ssa vacanīyaṁ.|| ||
A-s-saddhiyam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro a-s-saddhiyassa?|| ||
'A-sad'Dhamma-savaṇan'||
ti'ssa vacanīyaṁ.|| ||
A-sad'Dhamma-savaṇam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro a-sad'Dhamma-savaṇassa?|| ||
'A-sappurisa-saṁ-sevo'||
ti'ssa vacanīyaṁ.|| ||
3. Iti kho bhikkhave a-sappurisa-saṁ-sevo paripuro||
a-sad'Dhamma-savaṇaṁ paripūreti.|| ||
A-sad'Dhamma-savaṇaṁ paripūraṁ||
A-s-saddhiyaṁ paripūreti.|| ||
A-s-saddhiyaṁ paripūraṁ||
A-yoniso-mana-sikāraṁ paripūreti.|| ||
A-yoniso-mana-sikāro paripūro||
asatā-sampajaññaṁ paripūreti.|| ||
Asatā-sampajaññaṁ paripūraṁ [114]||
Indriyā-saṁvaraṁ paripūreti.|| ||
Indriyā-saṁvaro paripūro||
tīṇi du-c-caritāni paripūreti.|| ||
Tīṇi du-c-caritāni paripūrāni||
pañca nīvaraṇe paripūrenti.|| ||
Pañca nīvaraṇā paripūrā||
avijjaṁ paripūrenti.|| ||
Evam etissā avijjāya āhāro hoti.|| ||
Evañ ca pāripūri.|| ||
4. Seyyathā pi, bhikkhave,||
upari pabbate thulla-phusitake deve vassante deve gala-galāyante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbata-kandara-padara-sākhā paripūreti,||
pabbata-kandara-padara-sākha paripūrā||
kussūbbhe paripūrenti,||
kussubbhā paripūrā||
mahāsobhe paripūrenti,||
mahā-sobbhā paripūrā||
kunnadiyo paripūrenti,||
kunnadiyo paripūrā||
mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā||
mahā-samuddaṁ sāgaraṁ paripūrenti.|| ||
Evam etassa mahā-samuddassa sāgarassa āhāro hoti.|| ||
Evañ ca pāripūrī.|| ||
Evam eva kho bhikkhave a-sappurisa-saṁ-sevo paripūro||
a-sad'Dhamma-savanaṁ paripūreti||
a-sad'Dhamma-savanaṁ paripūraṁ||
a-s-saddhiyaṁ paripūreti,||
a-s-saddhiyaṁ paripūraṁ||
a-yoniso-mana-sikāraṁ paripūreti,||
a-yoniso-mana-sikāro paripūro||
asatā-sampajaññaṁ paripūreti,||
asatā-sampajaññaṁ paripūraṁ||
Indriyā-saṁvaraṁ paripūreti,||
Indriyā-saṁvaro paripūro||
tīṇi du-c-caritāni paripūreti,||
tīṇi du-c-caritāni paripūrāni||
pañca nīvaraṇe paripūrenti,||
pañca nīvaraṇā paripūrā||
avijjaṁ paripūrenti.|| ||
Evam etissā avijjāya āhāro hoti.|| ||
Evañ ca pāripūri.|| ||
5. Vijjā-vimuttim p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro vijjā-vimuttiyā?|| ||
"Satta bojjh'aṅgā"||
ti'ssa vacanīyaṁ.|| ||
Satta p'ahaṁ bhikkhave bojjh'aṅge s-ā-hāre vadāmi,||
no an-āhāre.|| ||
Ko c'āhāro sattannaṁ bojjh'aṅgānaṁ?|| ||
"Cattāro sati-paṭṭhānā"||
ti'ssa vacanīyaṁ.|| ||
Cattāro p'ahaṁ bhikkhave sati-paṭṭhāne s-ā-hāre vadāmi,||
no an-āhāre.|| ||
Ko c'āhāro catunnaṁ sati-paṭṭhānānaṁ?|| ||
"Tīṇi sucaritānī"||
[115] ti'ssa vacanīyaṁ.|| ||
Tīṇi p'ahaṁ bhikkhave sucaritāni s-ā-hārāni vadāmi,||
no an-āhārāni.|| ||
Ko c'āhāro tiṇṇannaṁ sucaritānaṁ?|| ||
'Indriya-saṁvaro'||
ti'ssa vacanīyaṁ.|| ||
Indriya-saṁvaram p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro indriya-saṁvarassa?|| ||
'Sati-sampajaññan'||
ti'ssa vacanīyaṁ.|| ||
Sati-sampajaññam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro sati-sampajaññassa?|| ||
'Yoniso-mana-sikāro'||
ti'ssa vacanīyaṁ.|| ||
Yoniso-mana-sikāram p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro yoniso-mana-sikārassa?|| ||
'Saddhā'||
ti'ssa vacanīyaṁ.|| ||
Saddham p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro saddhāya?|| ||
'Sad'Dhamma-savanan'||
ti'ssa vacanīyaṁ|| ||
Sad'Dhamma-savanam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro sad'Dhamma-savanassa?|| ||
'Sappurisa-saṁ-sevo'||
ti'ssa vacanīyaṁ.|| ||
6. Iti kho bhikkhave sappurisa-saṁ-sevo paripūro||
sad'Dhamma-savanaṁ paripūreti,||
sad'Dhamma-savanaṁ paripūraṁ||
saddhaṁ paripūreti,||
saddhā paripūrā||
yoniso-mana-sikāraṁ paripūreti,||
yoniso-mana-sikāro paripūro||
sati-sampajaññaṁ paripūreti,||
sati-sampajaññaṁ paripūraṁ||
indriya-saṁvaraṁ paripūreti,||
indriya-saṁvaro paripūro||
tīṇi sucaritāni paripūreti,||
tīṇi sucaritāni paripūrāni||
cattāro sati-paṭṭhāne paripūrenti,||
cattāro sati-paṭṭhānā paripūrā||
satta-bojjh'aṅge paripūrenti,||
satta-bojjh'aṅgā paripūrā||
vijjā-vimuttiṁ paripūrenti.|| ||
Evam etissā vijjā-vimuttiyā āhāro hoti.|| ||
Evañ ca pāripūri.|| ||
7. Seyyathā pi, bhikkhave,||
upari pabbate thulla-phusitake deve vassante deve gala-galāyante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbata-kandara-padara-sākhā paripūreti,||
pabbata-kandara-padara-sākha paripūrā||
kussūbbhe paripūrenti,||
kussubbhā paripūrā||
mahāsobhe paripūrenti,||
mahā-sobbhā paripūrā||
kunnadiyo paripūrenti,||
kunnadiyo paripūrā||
mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā||
[116] mmahā-samuddaṁ sāgaraṁ paripūrenti.|| ||
Evam etassa mahā-samuddassa sāgarassa āhāro hoti.|| ||
Evañ ca pāripūrī.|| ||
Evam eva kho bhikkhave||
sappurisa-saṁ-sevo paripūro||
sad'Dhamma-savanaṁ paripūreti,||
sad'Dhamma-savanaṁ paripūraṁ||
saddhaṁ paripūreti,||
saddhā paripūrā||
yoniso-mana-sikāraṁ paripūreti,||
yoniso-mana-sikāro paripūro||
sati-sampajaññaṁ paripūreti,||
sati-sampajaññaṁ paripūraṁ||
indriya-saṁvaraṁ paripūreti,||
indriya-saṁvaro paripūro||
tīṇi sucaritāni paripūreti,||
tīṇi sucaritāni paripūrāni||
cattāro sati-paṭṭhāne paripūrenti,||
cattāro sati-paṭṭhānā paripūrā||
satta-bojjh'aṅge paripūrenti,||
satta-bojjh'aṅgā paripūrā||
vijjā-vimuttiṁ paripūrenti.|| ||
Evam etissā vijjā-vimuttiyā āhāro hoti.|| ||
Evañ ca pāripūrī" ti.|| ||