Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 61

Avijjā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[113]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Purimā bhikkhave koṭi na paññāyati avijjāya:|| ||

'Ito pubbe avijjā nāhosi,||
atha pacchā sambhavī' ti.|| ||

Evam etaṁ bhikkhave vuccati,||
atha ca pana paññāyati:|| ||

'Ida-p-paccayā avijjā' ti.|| ||

Avijjam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi||
no an-āhāraṁ.|| ||

Ko c'āhāro avijjāya?|| ||

'Pañca nīvaraṇā'||
ti'ssa vacanīyaṁ.|| ||

Pañca p'ahaṁ bhikkhave nīvaraṇe s-ā-hāre vadāmi,||
no an-āhāre.|| ||

Ko c'āhāro pañcannaṁ nivaraṇānaṁ?|| ||

'Tīṇi du-c-caritānī'||
ti'ssa vacanīyaṁ.|| ||

Tīṇi p'ahaṁ bhikkhave du-c-caritāni s-ā-hārāni vadāmi,||
no an-āhārāni.|| ||

Ko c'āhāro tiṇṇannaṁ du-c-caritānaṁ?|| ||

'Indriyā-saṁvaro'||
ti'ssa vacanīyaṁ.|| ||

Indriyā-saṁvaram p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||

Ko c'āhāro Indriyā-saṁvarassa?|| ||

"Asatā-sampajaññan"||
ti'ssa vacanīyaṁ.|| ||

Asatā-sampajaññan p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||

Ko c'āhāro asatā-sampajaññassa?|| ||

"A-yoniso-mana-sikāro"||
ti'ssa vacanīyaṁ.|| ||

A-yoniso-mana-sikāram p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||

Ko c'āhāro A-yoniso-mana-sikārassa?|| ||

'A-s-saddhiyan'||
ti'ssa vacanīyaṁ.|| ||

A-s-saddhiyam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||

Ko c'āhāro a-s-saddhiyassa?|| ||

'A-sad'Dhamma-savaṇan'||
ti'ssa vacanīyaṁ.|| ||

A-sad'Dhamma-savaṇam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||

Ko c'āhāro a-sad'Dhamma-savaṇassa?|| ||

'A-sappurisa-saṁ-sevo'||
ti'ssa vacanīyaṁ.|| ||

3. Iti kho bhikkhave a-sappurisa-saṁ-sevo paripuro||
a-sad'Dhamma-savaṇaṁ paripūreti.|| ||

A-sad'Dhamma-savaṇaṁ paripūraṁ||
A-s-saddhiyaṁ paripūreti.|| ||

A-s-saddhiyaṁ paripūraṁ||
A-yoniso-mana-sikāraṁ paripūreti.|| ||

A-yoniso-mana-sikāro paripūro||
asatā-sampajaññaṁ paripūreti.|| ||

Asatā-sampajaññaṁ paripūraṁ [114]||
Indriyā-saṁvaraṁ paripūreti.|| ||

Indriyā-saṁvaro paripūro||
tīṇi du-c-caritāni paripūreti.|| ||

Tīṇi du-c-caritāni paripūrāni||
pañca nīvaraṇe paripūrenti.|| ||

Pañca nīvaraṇā paripūrā||
avijjaṁ paripūrenti.|| ||

Evam etissā avijjāya āhāro hoti.|| ||

Evañ ca pāripūri.|| ||

4. Seyyathā pi, bhikkhave,||
upari pabbate thulla-phusitake deve vassante deve gala-galāyante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbata-kandara-padara-sākhā paripūreti,||
pabbata-kandara-padara-sākha paripūrā||
kussūbbhe paripūrenti,||
kussubbhā paripūrā||
mahāsobhe paripūrenti,||
mahā-sobbhā paripūrā||
kunnadiyo paripūrenti,||
kunnadiyo paripūrā||
mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā||
mahā-samuddaṁ sāgaraṁ paripūrenti.|| ||

Evam etassa mahā-samuddassa sāgarassa āhāro hoti.|| ||

Evañ ca pāripūrī.|| ||

Evam eva kho bhikkhave a-sappurisa-saṁ-sevo paripūro||
a-sad'Dhamma-savanaṁ paripūreti||
a-sad'Dhamma-savanaṁ paripūraṁ||
a-s-saddhiyaṁ paripūreti,||
a-s-saddhiyaṁ paripūraṁ||
a-yoniso-mana-sikāraṁ paripūreti,||
a-yoniso-mana-sikāro paripūro||
asatā-sampajaññaṁ paripūreti,||
asatā-sampajaññaṁ paripūraṁ||
Indriyā-saṁvaraṁ paripūreti,||
Indriyā-saṁvaro paripūro||
tīṇi du-c-caritāni paripūreti,||
tīṇi du-c-caritāni paripūrāni||
pañca nīvaraṇe paripūrenti,||
pañca nīvaraṇā paripūrā||
avijjaṁ paripūrenti.|| ||

Evam etissā avijjāya āhāro hoti.|| ||

Evañ ca pāripūri.|| ||

5. Vijjā-vimuttim p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||

Ko c'āhāro vijjā-vimuttiyā?|| ||

"Satta bojjh'aṅgā"||
ti'ssa vacanīyaṁ.|| ||

Satta p'ahaṁ bhikkhave bojjh'aṅge s-ā-hāre vadāmi,||
no an-āhāre.|| ||

Ko c'āhāro sattannaṁ bojjh'aṅgānaṁ?|| ||

"Cattāro sati-paṭṭhānā"||
ti'ssa vacanīyaṁ.|| ||

Cattāro p'ahaṁ bhikkhave sati-paṭṭhāne s-ā-hāre vadāmi,||
no an-āhāre.|| ||

Ko c'āhāro catunnaṁ sati-paṭṭhānānaṁ?|| ||

"Tīṇi sucaritānī"||
[115] ti'ssa vacanīyaṁ.|| ||

Tīṇi p'ahaṁ bhikkhave sucaritāni s-ā-hārāni vadāmi,||
no an-āhārāni.|| ||

Ko c'āhāro tiṇṇannaṁ sucaritānaṁ?|| ||

'Indriya-saṁvaro'||
ti'ssa vacanīyaṁ.|| ||

Indriya-saṁvaram p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||

Ko c'āhāro indriya-saṁvarassa?|| ||

'Sati-sampajaññan'||
ti'ssa vacanīyaṁ.|| ||

Sati-sampajaññam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||

Ko c'āhāro sati-sampajaññassa?|| ||

'Yoniso-mana-sikāro'||
ti'ssa vacanīyaṁ.|| ||

Yoniso-mana-sikāram p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||

Ko c'āhāro yoniso-mana-sikārassa?|| ||

'Saddhā'||
ti'ssa vacanīyaṁ.|| ||

Saddham p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||

Ko c'āhāro saddhāya?|| ||

'Sad'Dhamma-savanan'||
ti'ssa vacanīyaṁ|| ||

Sad'Dhamma-savanam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||

Ko c'āhāro sad'Dhamma-savanassa?|| ||

'Sappurisa-saṁ-sevo'||
ti'ssa vacanīyaṁ.|| ||

6. Iti kho bhikkhave sappurisa-saṁ-sevo paripūro||
sad'Dhamma-savanaṁ paripūreti,||
sad'Dhamma-savanaṁ paripūraṁ||
saddhaṁ paripūreti,||
saddhā paripūrā||
yoniso-mana-sikāraṁ paripūreti,||
yoniso-mana-sikāro paripūro||
sati-sampajaññaṁ paripūreti,||
sati-sampajaññaṁ paripūraṁ||
indriya-saṁvaraṁ paripūreti,||
indriya-saṁvaro paripūro||
tīṇi sucaritāni paripūreti,||
tīṇi sucaritāni paripūrāni||
cattāro sati-paṭṭhāne paripūrenti,||
cattāro sati-paṭṭhānā paripūrā||
satta-bojjh'aṅge paripūrenti,||
satta-bojjh'aṅgā paripūrā||
vijjā-vimuttiṁ paripūrenti.|| ||

Evam etissā vijjā-vimuttiyā āhāro hoti.|| ||

Evañ ca pāripūri.|| ||

7. Seyyathā pi, bhikkhave,||
upari pabbate thulla-phusitake deve vassante deve gala-galāyante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbata-kandara-padara-sākhā paripūreti,||
pabbata-kandara-padara-sākha paripūrā||
kussūbbhe paripūrenti,||
kussubbhā paripūrā||
mahāsobhe paripūrenti,||
mahā-sobbhā paripūrā||
kunnadiyo paripūrenti,||
kunnadiyo paripūrā||
mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā||
[116] mmahā-samuddaṁ sāgaraṁ paripūrenti.|| ||

Evam etassa mahā-samuddassa sāgarassa āhāro hoti.|| ||

Evañ ca pāripūrī.|| ||

Evam eva kho bhikkhave||
sappurisa-saṁ-sevo paripūro||
sad'Dhamma-savanaṁ paripūreti,||
sad'Dhamma-savanaṁ paripūraṁ||
saddhaṁ paripūreti,||
saddhā paripūrā||
yoniso-mana-sikāraṁ paripūreti,||
yoniso-mana-sikāro paripūro||
sati-sampajaññaṁ paripūreti,||
sati-sampajaññaṁ paripūraṁ||
indriya-saṁvaraṁ paripūreti,||
indriya-saṁvaro paripūro||
tīṇi sucaritāni paripūreti,||
tīṇi sucaritāni paripūrāni||
cattāro sati-paṭṭhāne paripūrenti,||
cattāro sati-paṭṭhānā paripūrā||
satta-bojjh'aṅge paripūrenti,||
satta-bojjh'aṅgā paripūrā||
vijjā-vimuttiṁ paripūrenti.|| ||

Evam etissā vijjā-vimuttiyā āhāro hoti.|| ||

Evañ ca pāripūrī" ti.|| ||

 


Contact:
E-mail
Copyright Statement