Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga
Sutta 62
Taṇhā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Purimā bhikkhave koṭi||
na paññāyati bhava-taṇhāya:|| ||
'Ito pubbe bhava-taṇhā nāhosi,||
atha pacchā sambhavī' ti.|| ||
Evañ c'etaṁ bhikkhave vuccati,||
atha ca pana paññāyati:|| ||
'Ida-paccayā bhava-taṇhā' ti.|| ||
§
Bhava-taṇham p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro bhava-taṇhāya?|| ||
'Avijjā'||
ti'ssa vacanīyaṁ.|| ||
■
Avijjam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro avijjāya?|| ||
'Pañca nīvaraṇā'||
ti'ssa vacanīyaṁ.|| ||
■
Pañca p'ahaṁ bhikkhave nīvaraṇe s-ā-hāre vadāmi,||
no an-āhāre.|| ||
Ko c'āhāro pañcannaṁ nivaraṇānaṁ?|| ||
'Tīṇi du-c-caritānī'||
ti'ssa vacanīyaṁ.|| ||
■
Tīṇi p'ahaṁ bhikkhave du-c-caritāni s-ā-hārāni vadāmi,||
no an-āhārāni.|| ||
Ko c'āhāro tiṇṇannaṁ du-c-caritānaṁ?|| ||
'Indriyā-saṁvaro'||
ti'ssa vacanīyaṁ.|| ||
■
Indriyā-saṁvaram p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro Indriyā-saṁvarassa?|| ||
'Asatā-sampajaññan'||
ti'ssa vacanīyaṁ.|| ||
■
Asatā-sampajaññan p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro asatā-sampajaññassa?|| ||
'A-yoniso-mana-sikāro'||
ti'ssa vacanīyaṁ.|| ||
■
A-yoniso-mana-sikāram p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro a-yoniso-mana-sikārassa?|| ||
A-s-saddhiyan||
ti'ssa vacanīyaṁ.|| ||
■
A-s-saddhiyam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro assaddhiyassa?|| ||
'A-sad'Dhamma-savaṇan'||
ti'ssa vacanīyaṁ.|| ||
■
A-sad'Dhamma-savaṇam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro asad'Dhamma-savaṇassa?|| ||
'A-sappurisa-saṁ-sevo'||
ti'ssa vacanīyaṁ.|| ||
§
3. Iti kho bhikkhave a-sappurisa-saṁ-sevo paripuro||
asad'Dhamma-savaṇaṁ paripūreti.|| ||
-◦-
A-sad'Dhamma-savaṇaṁ paripūraṁ||
assaddhiyaṁ paripūreti.|| ||
-◦-
A-s-saddhiyaṁ paripūraṁ||
a-yoniso-mana-sikāraṁ paripūreti.|| ||
-◦-
A-yoniso-mana-sikāro paripūro||
asatā-sampajaññaṁ paripūreti.|| ||
-◦-
A-satā-sampajaññaṁ paripūraṁ||
Indriyā-saṁvaraṁ paripūreti.|| ||
-◦-
Indriyā-saṁvaro paripūro||
tīṇi du-c-caritāni paripūreti.|| ||
-◦-
Tīṇi du-c-caritāni paripūrāni||
pañca nīvaraṇe paripūrenti.|| ||
-◦-
Pañca nīvaraṇā paripūrā||
avijjaṁ paripūrenti.|| ||
-◦-
Avijjā paripūrā||
Bhava-taṇhaṁ paripūreti.|| ||
Evam etissā bhava-taṇhāya āhāro hoti||
evañ ca pāripūri.|| ||
■
4. Seyyathā pi, bhikkhave,||
upari pabbate thulla-phusitake deve vassante deve gala-galāyante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbata-kandara-padara-sākhā paripūreti,||
pabbata-kandara-padara-sākha paripūrā||
kussūbbhe paripūrenti,||
kussubbhā paripūrā||
mahāsobhe paripūrenti,||
mahā-sobbhā paripūrā||
kunnadiyo paripūrenti,||
kunnadiyo paripūrā||
mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā||
mahā-samuddaṁ sāgaraṁ paripūrenti.|| ||
Evam etassa mahā-samuddassa sāgarassa āhāro hoti||
evañ ca pāripūrī.|| ||
■
Evam eva kho bhikkhave a-sappurisa-saṁ-sevo paripūro||
asad'Dhamma-savanaṁ paripūreti||
asad'Dhamma-savanaṁ paripūraṁ||
assaddhiyaṁ paripūreti,||
assaddhiyaṁ paripūraṁ||
a-yoniso-mana-sikāraṁ paripūreti,||
a-yoniso-mana-sikāro paripūro||
asatā-sampajaññaṁ paripūreti,||
asatā-sampajaññaṁ paripūraṁ||
Indriyā-saṁvaraṁ paripūreti,||
Indriyā-saṁvaro paripūro||
tīṇi du-c-caritāni paripūreti,||
tīṇi du-c-caritāni paripūrāni||
pañca nīvaraṇe paripūrenti,||
pañca nīvaraṇā paripūrā||
avijjaṁ paripūrenti,||
avijjā paripūrā,||
Bhava-taṇhaṁ paripūreti.|| ||
Evam etissā bhava-taṇhāya āhāro hoti||
evañ ca pāripūri.|| ||
§
5. Vijjā-vimuttim p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro vijjā-vimuttiyā?|| ||
'Satta bojjh'aṅgā'||
ti'ssa vacanīyaṁ.|| ||
■
Satta p'ahaṁ bhikkhave bojjh'aṅge s-ā-hāre vadāmi,||
no an-āhāre.|| ||
Ko c'āhāro sattannaṁ bojjh'aṅgānaṁ?|| ||
'Cattāro sati-paṭṭhānā'||
ti'ssa vacanīyaṁ.|| ||
■
Cattāro p'ahaṁ bhikkhave sati-paṭṭhāne s-ā-hāre vadāmi,||
no an-āhāre.|| ||
Ko c'āhāro catunnaṁ sati-paṭṭhānānaṁ?|| ||
'Tīṇi sucaritānī'||
[115] ti'ssa vacanīyaṁ.|| ||
■
Tīṇi p'ahaṁ bhikkhave sucaritāni s-ā-hārāni vadāmi,||
no an-āhārāni.|| ||
Ko c'āhāro tiṇṇannaṁ sucaritānaṁ?|| ||
'Indriya-saṁvaro'||
ti'ssa vacanīyaṁ.|| ||
■
Indriya-saṁvaram p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro indriya-saṁvarassa?|| ||
'Sati-sampajaññan'||
ti'ssa vacanīyaṁ.|| ||
■
Sati-sampajaññam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro sati-sampajaññassa?|| ||
'Yoniso-mana-sikāro'||
ti'ssa vacanīyaṁ.|| ||
■
Yoniso-mana-sikāram p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro yoniso-mana-sikārassa?|| ||
'Saddhā'||
ti'ssa vacanīyaṁ.|| ||
■
Saddham p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro saddhāya?|| ||
'Sad'Dhamma-savanan'||
ti'ssa vacanīyaṁ|| ||
■
Sad'Dhamma-savanam p'ahaṁ bhikkhave s-ā-hāraṁ vadāmi,||
no an-āhāraṁ.|| ||
Ko c'āhāro sad'Dhamma-savanassa?|| ||
'Sappurisa-saṁ-sevo'||
ti'ssa vacanīyaṁ.|| ||
■
6. Iti kho bhikkhave sappurisa-saṁ-sevo paripūro||
sad'Dhamma-savanaṁ paripūreti,||
sad'Dhamma-savanaṁ paripūraṁ||
saddhaṁ paripūreti,||
saddhā paripūrā||
yoniso-mana-sikāraṁ paripūreti,||
yoniso-mana-sikāro paripūro||
sati-sampajaññaṁ paripūreti,||
sati-sampajaññaṁ paripūraṁ||
indriya-saṁvaraṁ paripūreti,||
indriya-saṁvaro paripūro||
tīṇi sucaritāni paripūreti,||
tīṇi sucaritāni paripūrāni||
cattāro sati-paṭṭhāne paripūrenti,||
cattāro sati-paṭṭhānā paripūrā||
satta-bojjh'aṅge paripūrenti,||
satta-bojjh'aṅgā paripūrā||
vijjā-vimuttiṁ paripūrenti.|| ||
Evam etissā vijjā-vimuttiyā āhāro hoti||
evañ ca pāripūri.|| ||
■
7. Seyyathā pi, bhikkhave,||
upari pabbate thulla-phusitake deve vassante deve gala-galāyante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbata-kandara-padara-sākhā paripūreti,||
pabbata-kandara-padara-sākha paripūrā||
kussūbbhe paripūrenti,||
kussubbhā paripūrā||
mahāsobhe paripūrenti,||
mahā-sobbhā paripūrā||
kunnadiyo paripūrenti,||
kunnadiyo paripūrā||
mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā||
mmahā-samuddaṁ sāgaraṁ paripūrenti.|| ||
Evam etassa mahā-samuddassa sāgarassa āhāro hoti||
evañ ca pāripūrī.|| ||
■
Evam eva kho bhikkhave||
sappurisa-saṁ-sevo paripūro||
sad'Dhamma-savanaṁ paripūreti,||
sad'Dhamma-savanaṁ paripūraṁ||
saddhaṁ paripūreti,||
saddhā paripūrā||
yoniso-mana-sikāraṁ paripūreti,||
yoniso-mana-sikāro paripūro||
sati-sampajaññaṁ paripūreti,||
sati-sampajaññaṁ paripūraṁ||
indriya-saṁvaraṁ paripūreti,||
indriya-saṁvaro paripūro||
tīṇi sucaritāni paripūreti,||
tīṇi sucaritāni paripūrāni||
cattāro sati-paṭṭhāne paripūrenti,||
cattāro sati-paṭṭhānā paripūrā||
satta-bojjh'aṅge paripūrenti,||
satta-bojjh'aṅgā paripūrā||
vijjā-vimuttiṁ paripūrenti.|| ||
Evam etissā vijjā-vimuttiyā āhāro hoti||
evañ ca pāripūrī" ti.|| ||